Advertisements
Advertisements
प्रश्न
सन्धिच्छेदः क्रियताम्-
बहूक्तम्
उत्तर
बहूक्तम् = बहु + उक्तम्
APPEARS IN
संबंधित प्रश्न
प्रतापदुर्गदौवारिकः कस्य ध्वनिम् इव अश्रौषीत्?
काषायवासाः धृततुम्बीपात्रः भव्यमूर्तिः इति एते शब्दाः कस्य विशेषणानि सन्ति?
कः तुरीयाश्रमसेवी अस्ति?
के उत्कोचलोभेन स्वामिनं वञ्चयन्ति?
त्यज! नाहं पुनरायास्यामि. नाहं पुनरेवं कथयिष्यामि. महाशयोऽसि. दयस्व इति कःअवदत्?
दौवारिकस्य निष्ठा केन परीक्षिता?
रात्रौ के के प्रविशन्ति?
महाराजं प्रत्यभिज्ञाय दौवारिकः किम् अवदत्?
“दौवारिकस्य निष्ठा" अयम् पाठः कस्मात् ग्रन्थात् गृहीतः?
दौवारिकः संन्यासिनम् कम् अमन्यत?
कः कम् कदठोरभाषणैः तिरस्करोति?
महाराजशिक्वीरस्य ओरज्ञां वयं शिरसा वहामः।
नीवा उत्कोवलोभेन स्वामिनं वञ्चयित्वा आत्मानम् अन्धतमसे पातयन्ति।
दुर्गाभ्यक्षः एव यथोचितम् व्यवहरिष्यति।
दौवारिकस्य पृष्ठे हस्तं विन्यस्यन् संन्यासिरूपो गौरसिहः अवदत्।
दीपस्य समीपमागत्य संन्यासिना उक्तम्।
संन्यासी तुरीयाश्रमसेवी इति प्रणमग्यते।
समासविग्रहः क्रियताम्-
प्रतापदुर्गदौवारिकः।
समासविग्रहः क्रियताम्-
क्षणानन्तरम्।
समासविग्रहः क्रियताम्-
पादध्वनिः।
समासविग्रहः क्रियताम्-
दाःस्थेन।
समासविग्रहः क्रियताम्-
कठोरभाषणैः।
समासविग्रहः क्रियताम्-
गम्भीरस्वरेण।
सन्धिच्छेदः क्रियताम्-
किञ्चिन्थकारे
सन्धिच्छेदः क्रियताम्-
शान्तो भव
सन्धिच्छेदः क्रियताम्-
इत्येवम्।
सन्धिच्छेदः क्रियताम्-
कोऽत्र
सन्धिच्छेदः क्रियताम्-
तङ्घनैव
सन्धिच्छेदः क्रियताम्-
क्षान्तोऽयमपराध:
उ्यसगं-प्रकृति“प्रकृति-प्रत्यय-विभागं वर्शयत-
निधाय।
सउ्यसगं-प्रकृति“प्रकृति-प्रत्यय-विभागं वर्शयत-
विदधानः
उ्यसगं-प्रकृति“प्रकृति-प्रत्यय-विभागं वर्शयत-
निरीक्षमाणः
उ्यसगं-प्रकृति“प्रकृति-प्रत्यय-विभागं वर्शयत-
भासमाणेन
उ्यसगं-प्रकृति“प्रकृति-प्रत्यय-विभागं वर्शयत-
अभिज्ञाय
उ्यसगं-प्रकृति“प्रकृति-प्रत्यय-विभागं वर्शयत-
पश्यन्
उ्यसगं-प्रकृति“प्रकृति-प्रत्यय-विभागं वर्शयत-
अनुत्तरयन्
प्रश्ननिर्माणम् रेखांकितपदान्याधृत्य कुरुत-
दौवारिकः सन्यासिनम् आकृष्य नयनेव प्रचलितः।