हिंदी

सन्धिविच्छेद कुरतत । बहुकालानन्तरं ______ एवं विधां नवीनता दृष्टिताऽभवत्। - Sanskrit (Elective)

Advertisements
Advertisements

प्रश्न

सन्धिविच्छेद कुरतत ।

बहुकालानन्तरं ______ एवं विधां नवीनता दृष्टिताऽभवत्। 

विकल्प

  • दुर्घटा

  • अवधानम्

  • सन्दानित 

  • स्वामिमहोदयम 

  • संस्कृते 

  • विवाहस्य 

  • शान्तम् 

  • पलायाञ्चक्रे 

  • कालात 

  • सड़कटे 

MCQ
रिक्त स्थान भरें

उत्तर

बहुकालानन्तरं संस्कृते एवं विधां नवीनता दृष्टिताऽभवत्।

shaalaa.com
किन्तोः कुटिलता
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
अध्याय 12: किन्तो: कुटिलता - अभ्यासः [पृष्ठ १०५]

APPEARS IN

एनसीईआरटी Sanskrit - Shashwati Class 12
अध्याय 12 किन्तो: कुटिलता
अभ्यासः | Q 2. (ञ) | पृष्ठ १०५

संबंधित प्रश्न

लेखकस्य देशसेवाया: विचारस्य कथम इतिश्रीरभूत?


नेतृमहदय: पुस्तकप्रशंसां कुर्वन् 'किन्तु' प्रयोगेन कं परामर्शम् अददात्? 


भोजन-गोष्ठीस्थले कीदृशी प्रदर्शनी समायोजिता आसीत? 


लोका: किन्तु-युक्तां वार्तां केन कारणेन विगुणां गणयन्ति?  


किन्तो: सार्वदिक: प्रभाव: क:? 


उपयुक्तशब्दान चित्वा रिक्तस्थानानां पूर्ति: विधेया ।

अहम्  _____  अप्राक्षं किमहं तत्र गन्तुं शक्नोमि।


उपयुक्तशब्दान चित्वा रिक्तस्थानानां पूर्ति: विधेया ।

तस्य स्वादसूत्रेण ______ अहं यथैव द्वितीयं ग्रासमगृह़ं तथैव 'किन्तुः' मम कणठनलिकामर्धत्।


उपयुक्तशब्दान चित्वा रिक्तस्थानानां पूर्ति: विधेया ।

मम सर्वोऽप्युत्साह : ______ | 


उपयुक्तशब्दान चित्वा रिक्तस्थानानां पूर्ति: विधेया ।

जातस्य तस्या ______ अद्य तृतीयो दिवस: |


अधोलिखितै: उचितक्रियापदै : रिक्तस्थानानि पूरयत

प्रधान: एकं पत्रं प्रेषितवानस्ति। एतदुपर्यपि लक्ष्यदानमावश्यकं ______ |


अधोलिखितै: उचितक्रियापदै : रिक्तस्थानानि पूरयत

इदमेवोचितं प्रतीयते यत् एवंविधस्थले पुनर्विवाहस्य व्यवस्था ______| 


अधोलिखितै: उचितक्रियापदै : रिक्तस्थानानि पूरयत

कदाचित् कदाचित्त्वयं क्रू: 'किन्तु:' मुखस्य कवलमपि ______ | 


अधोलिखितै: उचितक्रियापदै : रिक्तस्थानानि पूरयत

यदि हिन्दीभाषायाम्  ______ तर्हि सम्यगभविष्यत्।


सन्धि-विच्छेद कुरूत ।

तत्रैवास्य 


सन्धि-विच्छेद कुरूत ।

सर्वाण्येव 


सन्धि-विच्छेद कुरूत ।

मन्निर्मितमेकम्  


सन्धि-विच्छेद कुरूत ।

किलैकोऽधिकारी 


सन्धि-विच्छेद कुरूत ।

द्वयोरुपर्येव 


प्रकृति-प्रत्ययविभाग: क्रियताम् ।

निर्मुच्य  


प्रकृति-प्रत्ययविभाग: क्रियताम् ।

आदाय 


प्रकृति-प्रत्ययविभाग: क्रियताम् ।

प्रविष्ट: 


प्रकृति-प्रत्ययविभाग: क्रियताम् ।

आगत्य 


प्रकृति-प्रत्ययविभाग: क्रियताम् ।

परिज्ञातम्


अधोलिखितेषु पदेषु विभक्ति वचनं च दर्शयत ।

कार्ये 


अधोलिखितेषु पदेषु विभक्ति वचनं च दर्शयत ।

अभियोक्तु : 


अधोलिखितेषु पदेषु विभक्ति वचनं च दर्शयत ।

बालिकाया : 


अधोलिखितेषु पदेषु विभक्ति वचनं च दर्शयत ।

न्यायालयेन 


अधोलिखितेषु पदेषु विभक्ति वचनं च दर्शयत ।

नेतु: 


अधोलिखितेषु पदेषु विभक्ति वचनं च दर्शयत ।

शक्तौ 


अधोलिखितेषु पदेषु विभक्ति वचनं च दर्शयत ।

औषधिम् 


स्वरचितवाक्येषु अधोलिखितपदानां प्रयोगं कुरूत ।

गन्तुम् 


स्वरचितवाक्येषु अधोलिखितपदानां प्रयोगं कुरूत ।

मह्यं 


स्वरचितवाक्येषु अधोलिखितपदानां प्रयोगं कुरूत ।

विभीषिका 


स्वरचितवाक्येषु अधोलिखितपदानां प्रयोगं कुरूत ।

भरणपोषणम् 


स्वरचितवाक्येषु अधोलिखितपदानां प्रयोगं कुरूत ।

दृष्ट्वा  


विलोमशब्दान् लिखत ।

विगुण: 


स्वरचितवाक्येषु अधोलिखितपदानां प्रयोगं कुरूत ।

शत्रुता 


स्वरचितवाक्येषु अधोलिखितपदानां प्रयोगं कुरूत ।

धीर: 


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×