Advertisements
Advertisements
प्रश्न
सङ्ख्यारूपाणि लिखित्वा वाक्यं पूरयत।
______ (२) अपि कवी काव्यम् अपठताम्।
उत्तर
द्वौ अपि कवी काव्यम् अपठताम्।
संबंधित प्रश्न
सङ्ख्यारूपाणि लिखित्वा वाक्यं पूरयत।
______ (४) महिलाभ्यः तण्डुलान् आनय।
सङ्ख्यारूपाणि लिखित्वा वाक्यं पूरयत।
तेषु ______ (३) तरुषु खगाः नीडानि अरचयन्।
सङ्ख्यारूपाणि लिखित्वा वाक्यं पूरयत।
______ (१) कपेः टोपिका पतिता।
सङ्ख्यारूपाणि लिखित्वा वाक्यं पूरयत।
एतासु ______ (२) कृती लिखन्तु।
सङ्ख्यारूपाणि लिखित्वा वाक्यं पूरयत।
______ (३) भुवनानां समूहः नाम त्रिभुवनम्।
सङ्ख्यारूपाणि लिखित्वा वाक्यं पूरयत।
______ (१) दासी सन्देशं कथितवती।
सङ्ख्यारूपाणि लिखित्वा वाक्यं पूरयत।
तयोः ______ (२) परस्परमेलनं न आसीत्।
सङ्ख्यारूपाणि लिखित्वा वाक्यं पूरयत।
______ १) नगरे सः वसति स्म।
सङ्ख्यारूपाणि लिखित्वा वाक्यं पूरयत।
कथामेताम् ______ (४) छात्रेभ्यः कथय।
सङ्ख्यारूपाणि लिखित्वा वाक्यं पूरयत।
अहं ______ (३) चौरान् अपश्यम्।
सङ्ख्यारूपाणि लिखित्वा वाक्यं पूरयत।
वयं ______ (४) गीतानि गायामः।
सङ्ख्यारूपाणि लिखित्वा वाक्यं पूरयत।
सः ______ (४) वेदान् अधीतवान्।
सङ्ख्यारूपाणि लिखित्वा वाक्यं पूरयत।
वयं ______ (२) नेत्राभ्यां पश्यामः।
सङ्ख्यारूपाणि लिखित्वा वाक्यं पूरयत।
शिवः ______ (३) नेत्रैः पश्यति।