हिंदी
महाराष्ट्र स्टेट बोर्डएसएससी (मराठी माध्यम) ९ वीं कक्षा

सङ्ख्यारूपाणि लिखित्वा वाक्यं पूरयत। राजा ______ (९) ऋषिभ्यः दानं दत्तवान्‌। - Sanskrit - Composite [संस्कृत - संयुक्त (द्वितीय भाषा)]

Advertisements
Advertisements

प्रश्न

सङ्ख्यारूपाणि लिखित्वा वाक्यं पूरयत।

राजा ______ (९) ऋषिभ्यः दानं दत्तवान्‌।

रिक्त स्थान भरें

उत्तर

राजा नवभ्यः ऋषिभ्यः दानं दत्तवान्‌।

shaalaa.com
सङ्ख्याविशेषणानि - २
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
अध्याय 3.09: सङ्ख्याविशेषणानि - २ - सम्भाषापत्रम्‌ [पृष्ठ ५९]

APPEARS IN

बालभारती Sanskrit - Amod 9 Standard Maharashtra State Board
अध्याय 3.09 सङ्ख्याविशेषणानि - २
सम्भाषापत्रम्‌ | Q ९. | पृष्ठ ५९
बालभारती Sanskrit (Composite) - Anand 9 Standard Maharashtra State Board
अध्याय 3.09 सङ्ख्याविशेषणानि - २
सम्भाषापत्रम्‌ | Q ९. | पृष्ठ ४७

संबंधित प्रश्न

सङ्ख्यारूपाणि लिखित्वा वाक्यं पूरयत।

तत्र ______ (५) बालकेषु कलहः उद्भूतः।


सङ्ख्यारूपाणि लिखित्वा वाक्यं पूरयत।

______  (६) बिडालैः एकः एव मूषकः दृष्टः।


सङ्ख्यारूपाणि लिखित्वा वाक्यं पूरयत।

______ (७) दीपानाम्‌ एका आवलिः गृहे दृश्यते।


सङ्ख्यारूपाणि लिखित्वा वाक्यं पूरयत।

______ (९) रात्रीणां समूहः नाम नवरात्रम्‌।


सङ्ख्यारूपाणि लिखित्वा वाक्यं पूरयत।

अपि जानासि ______ (७) ऋषीणां नामानि?


सङ्ख्यारूपाणि लिखित्वा वाक्यं पूरयत।

कार्तिकेयः ______ (६) मुखैः वदति किम्‌?


सङ्ख्यारूपाणि लिखित्वा वाक्यं पूरयत।

रावणस्य ______ (१०) मस्तकेभ्यः किरीटाः पतिताः।


सङ्ख्यारूपाणि लिखित्वा वाक्यं पूरयत।

______ (८) लक्ष्मीषु कति नामानि जानासि?


सङ्ख्यारूपाणि लिखित्वा वाक्यं पूरयत।

______ (६) वस्तुभ्यः ______ (३) वस्तूनि आवश्यकानि।


सङ्ख्यारूपाणि लिखित्वा वाक्यं पूरयत।

अस्माभिः ______ भूपतीनां चित्राणि पठितानि।


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×