Advertisements
Advertisements
प्रश्न
सप्रसङ्ग हिन्दीभाषया व्याख्या कार्या
हरति अतिमलिनमपि दोषजातं गुरूपदेशः।
उत्तर
प्रस्तुत पंक्ति शुकनासोपदेश नामक पाठ से ली गई है। यह पाठ संस्कृत के महान गद्यकार बाणभट्ट द्वारा रचित कादंबरी से लिया गया है। प्रस्तुत पंक्ति में शुकनास युवराज चंद्रापीड को गुरु के उपदेश का महत्व समझा रहे हैं।
APPEARS IN
संबंधित प्रश्न
संस्कृतेन उत्तरं दीयताम्
लक्ष्मीमद: कीदृशः?
संस्कृतेन उत्तरं दीयताम्
अनर्थपरम्पराया: किं कारणम्?
संस्कृतेन उत्तरं दीयताम्
कीदृशे मनसि उपदेशगुणा: प्रविशान्ति?
संस्कृतेन उत्तरं दीयताम्
लब्धापि दुःखेन का परिपाल्यते?
संस्कृतेन उत्तरं दीयताम्
लक्ष्म्या परिगृहीता: राजान: कीदृशा: भवन्ति?
संस्कृतेन उत्तरं दीयताम्
वृद्धोपदेशं ते राजान: किमिति पश्यन्ति?
संस्कृतेन उत्तरं दीयताम्
वृद्धोपदेशं ते राजान: किमिति पश्यन्ति?
विशेषणानि विशेष्यै: सह योजयत ।
विशेषणम् | विशेष्यम् |
समतिक्रामत्सु | ते |
अधीतशास्त्रस्य | विद्वांसम् |
दारूणो | दिवसेषु |
गहन तम: | दोषजातम् |
अतिमलिनम् | लक्षीमद: |
सचेतसम् | यौवनप्रभवम् |
अधोलिखितपदानि स्वरचित-संस्कृत-वाक्येषु प्रयुड्ध्वम्
सडग्रहार्थम्
अधोलिखितपदानि स्वरचित-संस्कृत-वाक्येषु प्रयुड्ध्वम्
समुपस्थितम्
अधोलिखितपदानि स्वरचित-संस्कृत-वाक्येषु प्रयुड्ध्वम्
विनयम्
अधोलिखितपदानि स्वरचित-संस्कृत-वाक्येषु प्रयुड्ध्वम्
शृण्वन्ति
अधोलिखितानां पदानां सन्धि-विच्छेद कुरूत
एवातिगहनम् - ______ + ______
अधोलिखितानां पदानां सन्धि-विच्छेद कुरूत
गर्भेश्वरत्वम् = ______ + ______
अधोलिखितानां पदानां सन्धि-विच्छेद कुरूत
होवम्
अधोलिखितानां पदानां सन्धि-विच्छेद कुरूत
नाभिजनम्
अधोलिखितानां पदानां सन्धि-विच्छेद कुरूत
नोपसर्पति
प्रकृति-प्रत्ययविभाग: क्रियताम ।
शब्द : | प्रकृति: | प्रत्यय: |
उपदेष्टव्यम् | ______ | ______ |
प्रकृति-प्रत्ययविभाग: क्रियताम ।
शब्द : | प्रकृति: | प्रत्यय: |
ईक्षते | ______ | ______ |
प्रकृति-प्रत्ययविभाग: क्रियताम ।
शब्द : | प्रकृति: | प्रत्यय: |
बुध्यते | ______ | ______ |
प्रकृति-प्रत्ययविभाग: क्रियताम ।
शब्द : | प्रकृति: | प्रत्यय: |
उपशशाम | ______ | ______ |
प्रकृति-प्रत्ययविभाग: क्रियताम ।
शब्द : | प्रकृति: | प्रत्यय: |
निन्द्यसे | ______ | ______ |
समासविग्रह कुरूत ।
स्वार्थनिष्पादनपरे:
समासविग्रह कुरूत ।
अत्यासङ्ग:
लक्ष्मी: ______ न रक्षति।
______ दु:स्वप्नमिव न स्मरति।
सरस्वतीपरिगृहीतं ______
उपदिश्यमानमपि ______न शृण्वन्ति।
अवधीरयन्त : ______ हितोपदेशदायिनो गुरून्।
तथा प्रयतेथा: ______ नोपहस्यसे जनै:।
चन्द्रापीड: प्रीतहृदयो ______ आजगाम।
सप्रसङ्ग हिन्दीभाषया व्याख्या कार्या
गर्भेश्वरत्वमभिनवयौवनत्वमप्रतिमरूपत्वममानुषशक्तित्वञ्चेति महतीयं खल्वनर्थपरम्परा।
सन्धिविच्छेद कुरतत ।
चेदस्मिन्