हिंदी

सस्तुष्ट: ______ योगी। - Sanskrit (Core)

Advertisements
Advertisements

प्रश्न

सस्तुष्ट: ______ योगी।

रिक्त स्थान भरें

उत्तर

सस्तुष्ट: सततं योगी।

shaalaa.com
स मे प्रिय:
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
अध्याय 11: स मे प्रियः - अभ्यासः [पृष्ठ ६८]

APPEARS IN

एनसीईआरटी Sanskrit - Bhaswati Class 11
अध्याय 11 स मे प्रियः
अभ्यासः | Q 6. (ख) | पृष्ठ ६८

संबंधित प्रश्न

एतानि पद्यानि कः क॑ प्रति कथयति?


वक्ता सर्वाणि कर्माणि कस्मिन्‌ न्यसितुं कथयति?


ब्रह्मणि चित्त स्थिरं कर्तु किम्‌ आवष्ठयकम्‌?


कस्मिन्‌ रता: जना: ब्रह्म प्राप्नुवन्ति?


षाष्ठे पद्ये के गुणा: वर्णिता:?


अभ्यासे आधिकिपणर जन: कथं सिद्धिमवाप्स्यति?


अनपेक्ष______ दक्ष:।


तेषामहँ ______ मृत्युसंसारसागरातू ।


शुभाशुभपरित्यागी ______ मे प्रिय:।


निम्नपदेषु सन्धिच्छेद: विधेय:-

अनन्येनैव ।


निम्नपदेषु सन्धिच्छेद: विधेय:-

मय्येब ।


निम्नपदेषु सन्धिच्छेद: विधेय:-

करुण एव।


निम्नपदेषु सन्धिच्छेद: विधेय:-

निरहद्भार ।


निम्नपदेषु सन्धिच्छेद: विधेय:-

बुद्धिर्य ।


निम्नपदेषु सन्धिच्छेद: विधेय:-

मानापमानयो ।


निम्नपदेषु सन्धिच्छेद: विधेय:-

अभ्यो5प्यसमर्थ: ।


निम्नपदेषु सन्धिच्छेद: विधेय:-

मद्योगम्‌ ।


निम्नपदेषु सन्धिच्छेद: विधेय:-

अथैतत्‌ ।


अधोलिखित-पदेषु विग्रह कृत्वा समासनाम लिखत-

दूढ़निश्चय।


अधोलिखित-पदेषु विग्रह कृत्वा समासनाम लिखत-

अनिकेत:।


अधोलिखित-पदेषु विग्रह कृत्वा समासनाम लिखत-

स्थिरमति ।


अधोलिखित-पदेषु विग्रह कृत्वा समासनाम लिखत-

गतव्यथ ।


अधोलिखित-पदेषु विग्रह कृत्वा समासनाम लिखत-

कर्मफलत्याग ।


अधोलिखित-पदेषु विग्रह कृत्वा समासनाम लिखत-

निरहद्लार।


अधोलिखित-पदेषु विग्रह कृत्वा समासनाम लिखत-

सर्वभूतहिते।


प्रदत्त पदानां प्रकृति-प्रत्यथ-परिचय: देय:-

संनियम्य ।


प्रदत्त पदानां प्रकृति-प्रत्यथ-परिचय: देय:-

समाधातुम्‌ ।


प्रदत्त पदानां प्रकृति-प्रत्यथ-परिचय: देय:-

आप्तुम्‌ ।


प्रदत्त पदानां प्रकृति-प्रत्यथ-परिचय: देय:-

सन्तुष्ट ______ ।


प्रदत्त पदानां प्रकृति-प्रत्यथ-परिचय: देय:-

आश्रित।


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×