हिंदी
महाराष्ट्र स्टेट बोर्डएसएससी (मराठी माध्यम) ९ वीं कक्षा

स्तम्भमेलनं कुरुत। विशेषणम्‌ समानोन्नतयः सर्वान्‌ लुप्तः गृहीतः विशेष्यम्‌ धनस्यूतः चौर: यष्टिकाः भृत्यान्‌ - Sanskrit - Composite [संस्कृत - संयुक्त (द्वितीय भाषा)]

Advertisements
Advertisements

प्रश्न

स्तम्भमेलनं कुरुत।

विशेषणम्‌ विशेष्यम्‌
समानोन्नतयः धनस्यूतः
सर्वान्‌ चौर:
लुप्तः यष्टिकाः
गृहीतः भृत्यान्‌ 
जोड़ियाँ मिलाइएँ

उत्तर

विशेषणम्‌ विशेष्यम्‌
समानोन्नतयः यष्टिकाः
सर्वान्‌ भूत्यान्
लुप्तः धनस्यूतः
गृहीतः चौरः 
shaalaa.com
सुष्ठु गृहीतः चौरः।
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
अध्याय 2.01: सुष्ठु गृहीतः चौरः। - भाषाभ्यासः [पृष्ठ ६]

APPEARS IN

बालभारती Sanskrit (Composite) - Anand 9 Standard Maharashtra State Board
अध्याय 2.01 सुष्ठु गृहीतः चौरः।
भाषाभ्यासः | Q 4 | पृष्ठ ६
बालभारती Sanskrit - Amod 9 Standard Maharashtra State Board
अध्याय 2.01 सुष्ठु गृहीतः चौरः।
भाषाभ्यासः | Q 4 | पृष्ठ ६
Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×