Advertisements
Advertisements
प्रश्न
स्तम्भमेलनं कुरुत।
विशेषणम् | विशेष्यम् |
समानोन्नतयः | धनस्यूतः |
सर्वान् | चौर: |
लुप्तः | यष्टिकाः |
गृहीतः | भृत्यान् |
जोड़ियाँ मिलाइएँ
उत्तर
विशेषणम् | विशेष्यम् |
समानोन्नतयः | यष्टिकाः |
सर्वान् | भूत्यान् |
लुप्तः | धनस्यूतः |
गृहीतः | चौरः |
shaalaa.com
सुष्ठु गृहीतः चौरः।
क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
संबंधित प्रश्न
कस्य धनस्यूत: लुप्त:?
गृहे कति भृत्याः आसन्?
वीरबलः कस्य मित्रम्?
‘श्व: मम चौर्यं प्रकटितं भवेत्।’ इति चिन्ता कस्य चित्ते जायते?
कः कं वदति ?
"पश्यन्तु एता: मायायष्टिकाः।"
कः कं वदति?
"मित्र, अद्य सायङ्काले तव सर्वान् भृत्यान् मम गृहं प्रेषय।"
माध्यमभाषया उत्तरं लिखत।
बिरबलेन चौरः कथं गृहीतः?
विरुद्धार्थकशब्दानां युग्मं चिनुत लिखत च।
पाठात् समानार्थक शब्दं चित्वा रेखाचित्रं पूरयत।
पाठात् समानार्थक शब्दं चित्वा रेखाचित्रं पूरयत।
पाठात् समानार्थक शब्दं चित्वा रेखाचित्रं पूरयत।
पाठात् समानार्थक शब्दं चित्वा रेखाचित्रं पूरयत।