हिंदी
महाराष्ट्र स्टेट बोर्डएसएससी (मराठी माध्यम) ९ वीं कक्षा

सुभाषितात्‌ समानार्थकशब्दं लिखत। अध्यापकः - ______ - Sanskrit (Second Language) [संस्कृत (द्वितीय भाषा)]

Advertisements
Advertisements

प्रश्न

सुभाषितात्‌ समानार्थकशब्दं लिखत।

अध्यापकः - ______

एक शब्द/वाक्यांश उत्तर

उत्तर

अध्यापकः - पाठकः।

shaalaa.com
व्याकरणवीथि [नववी कक्षा]
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
अध्याय 2.09: सूक्तिसुधा। - भाषाभ्यासः [पृष्ठ ५८]

APPEARS IN

बालभारती Sanskrit - Amod 9 Standard Maharashtra State Board
अध्याय 2.09 सूक्तिसुधा।
भाषाभ्यासः | Q ४.२ | पृष्ठ ५८

संबंधित प्रश्न

सन्धिविग्रहं कुरुत।

त्यजेद्विद्याम् = ______


सन्धिविग्रहं कुरुत।

कुतो विद्यार्थिन: = ______


सन्धिं कुरुत।

परः + वा + इति = ______


एकवचने परिवर्तयत।

नद्यः वहन्ति।


सन्धिविग्रह कुरुत।

एतास्तु - ______


सन्धिविग्रह कुरुत।

तत्राफलाः - ______


सन्धिविग्रहं कुरुत।

सोऽपि = ______ + अपि।


अमरकोषपङ्क्तिं लिखत।

अम्भः


सन्धिविग्रहं कुरुत।

व्यसनिनो ज्ञेयाः = ______ + ज्ञेयाः।


सन्धिविग्रहं कुरुत।

तथैव = ______


विरुदधार्थकं शब्दं लिखत।

स्वच्छम्‌ × ______


शब्दस्य वर्णविग्रहं कुरुत।

प्रयोगः - ______


समानार्थकशब्दं लिखत।

अमरकोषः - ______


वाक्यं शुद्धं कुरुत।

अमरकोषे तिस्त्रः काण्डानि सन्ति।


समानार्थकशब्दं लिखत।

राक्षसः - ______


सन्धिविग्रहं कुरुत। 

ममाज्ञया = ______


श्लोकात्‌ 'क्त' प्रत्ययान्तरूपाणि (क. भू. धा. वि.) चिनुत लिखत च।


समानार्थकशब्दं चिनुत लिखत च।

मृगः - ______


सन्धिविग्रहं कुरुत। 

ततोऽहम्‌ = ______


योग्यरूपं योजयत।

कृषीवलस्य समीपे पञ्च ______ सन्ति। (धेनु)


योग्यरूपं योजयत।

______ रसः मधुरः। (इक्षु)


पूर्वकालवाचक -धातुसाधित-अव्ययं उपयुज्य वाक्यं लिखत।

सिंहं ______ (दृश्‌) मुकुलः भीतः।


'क्त' प्रत्ययान्तरूपैः रिक्तस्थानानि पूरयत।

शिक्षकेण पाठः उच्चैः ______। (पठ्‌)


'क्त' प्रत्ययान्तरूपैः रिक्तस्थानानि पूरयत।

बिडालेन क्षीरं ______। (पा) 


'क्त' प्रत्ययान्तरूपैः रिक्तस्थानानि पूरयत।

मया चित्रं - ______। (दृश्‌)


लकार-तालिकां पूरयत।


लङ्
एकवचनम्‌ द्विवचनम्‌ बहुवचनम्‌  
______ ______ अपठाम्‌ उत्तमपुरुषः
______ आस्ताम्‌ ______ प्रथमपुरुषः
______ ______ अलभध्वम्‌ मध्यमपुरुषः

सन्धिकोषः।

पूर्वमुच्यते = ______ + उच्यते।


सन्धिकोषः।

किञ्चिदपि = ______ + अपि।


सन्धिकोषः।

______ = मासाधिकः + अपि।


सन्धिकोषः।

परोपकारार्थमिदम्‌ = ______ + इदम्‌।


सन्धिकोषः।

कवेरमरसिंहस्य = कवेः + ______।


सन्धिकोषः।

तवाप्यस्ति = ______ + अपि + ______।


सन्धिकोषः।

य इदम्‌ = यः + ______।


सन्धिकोषः।

तद्यथा = ______ + यथा।


सन्धिकोषः।

शुचिर्बिम्बग्राहे = शुचिः + ______।


सर्व पुलिङ्ग सर्वनाम।

एकवचनम्‌ द्विवचनम्‌ बहुवचनम्‌ विभक्तिः
सर्वः ______ ______ प्रथमा
सर्वम्‌ ______ ______ द्वितीया
सर्वेण ______ ______ तृतीया
सर्वस्मै ______ ______ चतुर्थी
सर्वस्मात्‌ ______ ______ पञ्चमी
सर्वस्य ______ ______ षष्ठी
सर्वस्मिन्‌ ______ ______ सप्तमी
हे सर्व ______ ______ सम्बोधनम्‌

अव्ययस्य विशिष्टं अव्ययरूपस्य आवश्यकता भवति। अधोक्तम् अस्ति।

परितः = ______


अव्ययस्य विशिष्टं अव्ययरूपस्य आवश्यकता भवति। अधोक्तम् अस्ति।

उभयतः = ______


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×