हिंदी

सूचनानुसारं कृतीः कुरुत। अन्धकारः नश्यति। (सूर्यः) (णिजन्तं कुरुत।) - Sanskrit (Second Language) [संस्कृत (द्वितीय भाषा)]

Advertisements
Advertisements

प्रश्न

सूचनानुसारं कृतीः कुरुत।

अन्धकारः नश्यति। (सूर्यः) (णिजन्तं कुरुत।)

व्याकरण

उत्तर

सूर्यः अन्धकारं नाशयति।

shaalaa.com
णिजन्ताः(प्रयोजकाः)।
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
2021-2022 (March) Set 1

संबंधित प्रश्न

रूपशूड्डलां पूरयत ।
दा  - ______


रूपशूड्डलां पूरयत ।
ज्ञा - ______


रूपशूड्डलां पूरयत ।
पा (2 प. प)  -______


रूपशूड्डलां पूरयत ।
पा (1 प. प) - ______


नामतालिकां पूरयत

एव.  द्विव ब.व विभक्तिः
धाम्ना ______ ______ तृतीय
 

रूपशूड्डलां पूरयत ।
ध्यै - ______


रूपशूड्डलां पूरयत ।
नी - ______


रूपशूड्डलां पूरयत ।
भू -______ 


रूपशूड्डलां पूरयत ।
मृ - ______


रूपशूड्डलां पूरयत ।
वृ - ______


रूपशूड्डलां पूरयत ।
तृ - ______


रूपशूड्डलां पूरयत ।
स्मृ - ______


रूपशूड्डलां पूरयत ।
खाद - ______


रूपशूड्डलां पूरयत ।
भक्ष् - ______


रूपशूड्डलां पूरयत ।
वच् - ______


रूपशूड्डलां पूरयत ।
पठ् - ______


रूपशूड्डलां पूरयत ।
मन् - ______


रूपशूड्डलां पूरयत ।
लिख् - ______


रूपशूड्डलां पूरयत ।
सिच् - ______


रूपशूड्डलां पूरयत ।
विद् - ______


रूपशूड्डलां पूरयत ।
धाव् - ______


रूपशूड्डलां पूरयत ।
नम् - ______


रूपशूड्डलां पूरयत ।
बुध् - ______ 


रूपशूड्डलां पूरयत ।
भुज् - ______


रूपशूड्डलां पूरयत ।
रुद् - ______


रूपशूड्डलां पूरयत ।
वृध् - ______


रूपशूड्डलां पूरयत ।
सृज् - ______


रूपशूड्डलां पूरयत ।
कृष् - ______ 


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×