हिंदी

तालिकापूर्तिं कुरुत। धातुसाधित-विशेषण-तालिका धातुःमन् (4 आ. प.) खाद्‌ (1 प. प.) प्रच्छ्‌ (6 प.प.) क्त मतः ______ पृष्टः क्तवतु ______ खादितवान्‌ ______ कृत्याः मन्तव्यः ______ -

Advertisements
Advertisements

प्रश्न

तालिकापूर्तिं कुरुत।

धातुसाधित-विशेषण-तालिका

धातुः क्त क्तवतु कृत्याः शतृ/शानच्‌ 
मन् (4 आ. प.) मतः ______ मन्तव्यः ______
खाद्‌ (1 प. प.) ______ खादितवान्‌ ______  खादन्‌
प्रच्छ्‌ (6 प.प.) पृष्टः ______  ______ पृच्छन्‌
रिक्त स्थान भरें

उत्तर

धातुः क्त क्तवतु कृत्याः शतृ/शानच्‌ 
मन् (4 आ. प.) मतः ज्ञातवान्‌ मन्तव्यः मन्यमान
खाद्‌ (1 प. प.) खादितः खादितवान्‌ खादितव्यः  खादन्‌
प्रच्छ्‌ (6 प.प.) पृष्टः पृष्टवान्‌  प्रष्टव्यः पृच्छन्‌
shaalaa.com
शतृ-शानच्-प्रत्ययान्तानि (कर्तरि- वर्तमानकालवाचक - धातुसाधित -विशेषणानि।)
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×