हिंदी

वाक्यं पुनर्लिखित्वा सत्यम् / असत्यम् इति लिखत व्याघ्रवेषे अब्दुलः समुपस्थितः । - Sanskrit (Second Language) [संस्कृत (द्वितीय भाषा)]

Advertisements
Advertisements

प्रश्न

वाक्यं पुनर्लिखित्वा सत्यम् / असत्यम् इति लिखत
व्याघ्रवेषे अब्दुलः समुपस्थितः ।

एक शब्द/वाक्यांश उत्तर

उत्तर

व्याघ्रवेषे अब्दुलः समुपस्थितः - असत्यम्

shaalaa.com
अभ्यासपत्रम् - ३।
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
अध्याय 12.1: अभ्यासपत्रम् - ३। - अभ्यासपत्रम् [पृष्ठ ६९]

APPEARS IN

बालभारती Sanskrit - Amod 10 Standard SSC Maharashtra State Board
अध्याय 12.1 अभ्यासपत्रम् - ३।
अभ्यासपत्रम् | Q 1.2 | पृष्ठ ६९

संबंधित प्रश्न

वाक्यं पुनर्लिखित्वा सत्यम् / असत्यम् इति लिखत
रात्रौ दशवादने सर्कसक्रीडायाः प्रारम्भः जातः ।


वाक्यं पुनर्लिखित्वा सत्यम् / असत्यम् इति लिखत ।
श्रोतृवृन्दः लेखने मग्नः।


वाक्यं पुनर्लिखित्वा सत्यम् / असत्यम् इति लिखत
सर्वेषां शरीराणि सप्तमहाभूतात्मकानि ।


वाक्यं पुनर्लिखित्वा सत्यम् / असत्यम् इति लिखत
आचार्यः तत्रैव कनकधारास्तोत्रं रचितवान्


उचितं पर्यायं चित्वा वाक्यं पुनर्लिखत
प्रेक्षकाः मम व्याघ्रवेषं निष्कास्य मां ______ ताडितवन्त: 


उचितं पर्यायं चित्वा वाक्यं पुनर्लिखत | 
तथा विज्ञापनं कृत्वा ______ विक्रीतानि


उचितं पर्यायं चित्वा वाक्यं पुनर्लिखत।
______ वयसि उपनीतः सः पठनार्थं गुरुम् उपागच्छत् । 


उचितं पर्यायं चित्वा वाक्यं पुनर्लिखत।

आचार्यः शिष्यगणेन सह ______ अगच्छत्। 


उचितं पर्यायं चित्वा वाक्यं पुनर्लिखत ।
१. शिबिरस्य प्रथमं दिनम् ।
२. सर्कसस्वामिनः साहाय्ययाचना ।
३. सहभोजनस्य रहस्यभेदः
४. सर्कसस्वामिनः आगमनम् ।


उचितं पर्यायं चित्वा वाक्यं पुनर्लिखत ।
१. संन्यासार्थम् अनुमतियाचना  ।
२. नक्रेण पादग्रहणम् ।
३. मात्रा अनुमतिप्रदानम् ।
४. शङ्करस्य आक्रोशः ।


क्रमेण योजयत ।

१. गोविन्दभगवत्पादानां शिष्यत्वम् ।
२. मात्रे प्रतिश्रुत्य गृहात् निर्गमनम् ।
३. वैदिकधर्मस्य स्थापनार्थं प्रस्थानम् ।
४. मातरं संन्यासस्य महत्त्वबोधनम् ।


क्रमेण योजयत ।
१. मार्गे मलिनकायपुरुषस्य आगमनम् ।
२. शिष्यगणेन सह गङ्गास्नानार्थं गमनम् ।
३. ‘मनीषापञ्चकम्’ इति स्तोत्रस्य रचना ।
४. मलिनकायपुरुषस्य मुखात् वेदान्ततत्त्वसारस्य श्रवणम् ।


समासविग्रहं कुरुत ।

समस्तपदम् विग्रहः समासनाम
खगोत्तमः ______ ______

उचितं कारणं चित्वा वाक्यं पुनर्लिखत ।
माता मूर्च्छिता यत : ______।


उचितं कारणं चित्वा वाक्यं पुनर्लिखत।

कार्यक्रमस्य अन्ते प्रेक्षका: व्याघ्रवेषधारिणं मनुष्यं ताडितवन्तः यतः ______


उचितं कारणं चित्वा वाक्यं पुनर्लिखत ।
शङ्करः उच्चैः आक्रोशत् यतः ______ ।


सर्वनामतालिका पूरयत  ।

ए. व. द्विव. ब.व. विभक्तिः
______ आवाभ्याम् ______ पञ्चमी

सर्वनामतालिका पूरयत ।

ए. व. द्विव. ब.व. विभक्तिः
______ ______ येषु सप्तमी

सर्वनामतालिका पूरयत ।

ए. व. द्विव. ब.व. विभक्तिः
______ ______ सर्वेभ्यः पञ्चमी

सर्वनामतालिका पूरयत ।

ए. व. द्विव. ब.व. विभक्तिः
______ भवन्तौ ______ द्वितीया

उचितं पर्यायं चित्वा वाक्यं पुनर्लिखत।
पठनादिक समाप्य शङ्करः______ प्रत्यागतवान्‌ । 


लकारं लिखत ।
कविपण्डिताः तान्‌ शिक्षयन्ति


लकारं लिखत ।
सः गृहात्‌ निरगच्छत्‌


योग्यं वाच्यपर्यायं चिनुत ।
कविपण्डिताः तान्‌ शिक्षयन्ति । 


योग्यं वाच्यपर्यायं चिनुत ।
बालकः अन्यशासत्राणि अधीतवान्‌ ।


योग्यं क्रियापदं चित्वा वाक्यं पुनर्लिखत
त्वं ______ (स्मरिष्यसि,/स्मरिष्यति) । 


योग्यं क्रियापदं चित्वा वाक्यं पुनर्लिखत।

त्वम्‌ इदानीमेव संन्यासं ______।


विग्रहवाक्याणां समासनामभिः मेलनं कुरुत ।

समासविग्रहः समासनाम
सद्गुणाः एव सम्पत्तिः सप्तमी - तत्पुरुषः
कवयः च पण्डिताः च कर्मधारयः
मातुः सेवा नञ्तत्पुरुषः
न रुचि : कर्मधारयः
चिन्तायां मग्नः षष्ठी तत्पुरुषः
पूर्णा नाम नदी इतरेतरद्वन्द्वः

उचितं कारणं चित्वा वाक्यं पुनर्लिखत ।
शङ्करः उच्चैः आक्रोशत्‌ यतः ______ ।


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×