हिंदी

विशिष्ट -विभक्तेः उपयोगं कृत्वा वाक्यनिर्माणं कुरुत। कृते - - Sanskrit - Composite [संस्कृत - संयुक्त (द्वितीय भाषा)]

Advertisements
Advertisements

प्रश्न

विशिष्ट -विभक्तेः उपयोगं कृत्वा वाक्यनिर्माणं कुरुत।

कृते - 

एक पंक्ति में उत्तर

उत्तर

जीवनस्य कृते जलम्‌ आवश्यकम्‌।

shaalaa.com
वाक्यरचना
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
2021-2022 (March) Set 1

संबंधित प्रश्न

धातूनाम्‌ अव्ययानां च विशिष्टविभक्तेः उपयोगं कृत्वा वाक्यनिर्माण कुरुत। 

विना - ______


धातूनाम्‌ अव्ययानां च विशिष्टविभक्तेः उपयोगं कृत्वा वाक्यनिर्माण कुरुत। 

नमः


धातूनाम्‌ अव्ययानां च विशिष्टविभक्तेः उपयोगं कृत्वा वाक्यनिर्माण कुरुत । 

अधः - ____________


धातूनाम्‌ अव्ययानां च विशिष्टविभक्तेः उपयोगं कृत्वा वाक्यनिर्माण कुरुत । 

याच्‌ (1 आ.प.)


धातूनाम्‌ अव्ययानां च विशिष्टविभक्तेः उपयोगं कृत्वा वाक्यनिर्माण कुरुत । 

कथ्‌ (उ. प.) 


धातूनाम्‌ अव्ययानां च विशिष्टविभक्तेः उपयोगं कृत्वा वाक्यनिर्माण कुरुत। 

प्रति + श्रु (प. प.)


विशिष्ट -विभक्तेः उपयोगं कृत्वा वाक्यनिर्माणं कुरुत ।

स्निह्‌ - ______ 


विशिष्ट -विभक्तेः उपयोगं कृत्वा वाक्यनिर्माणं कुरुत।

रुच्‌


धातूनाम्‌ अव्ययानां च विशिष्टविभक्तेः उपयोगं कृत्वा वाक्यनिर्माणं कुरुत। 

वि + रम्‌ (1 पप.) - ______


धातूनाम्‌ अव्ययानां च विशिष्टविभक्तेः उपयोगं कृत्वा वाक्यनिर्माणं कुरुत। 

स्निह्‌


धातूनाम्‌ अव्ययानां च विशिष्टविभक्तेः उपयोगं कृत्वा वाक्यनिर्माणं कुरुत। 

परितः - ______


धातूनाम्‌ अव्ययानां च विशिष्टविभक्तेः उपयोगं कृत्वा वाक्यनिर्माणं कुरुत। 

उपरि - ______


विशिष्टविभक्तेः उपयोगं कृत्वा वाक्यनिर्माण कुरुत। 

अलम्‌ 


विशिष्टविभक्तेः उपयोगं कृत्वा वाक्यनिर्माण कुरुत। 

स्निह्‌ (4 प.प.) -


धातूनाम्‌ अव्ययानां च विशिष्टविभक्ते: उपयोगं कृत्वा वाक्यनिर्माणं कुरुत। 

रक्ष्‌ (1 प.प.)


धातूनाम्‌ अव्ययानां च विशिष्टविभक्ते: उपयोगं कृत्वा वाक्य कुरुत। 

गम्‌ - (गच्छ्‌) (१ प.प.) 


धातूनाम्‌ अव्ययानां च विशिष्टविभक्ते: उपयोगं कृत्वा वाक्य कुरुत।

उपरि - ______


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×