हिंदी

Commerce (English Medium) कक्षा ११ - CBSE Question Bank Solutions for Sanskrit (Elective)

Advertisements
[object Object]
[object Object]
विषयों
मुख्य विषय
अध्याय
Advertisements
Advertisements
Sanskrit (Elective)
< prev  21 to 40 of 599  next > 

अधोलिखितवैदिकक्रियापदानां स्थाने लौकिकक्रियापदानि लिखत । असति, उच्चरत्‌, दुहाम्‌।

[0.01] वेदामृतम्
Chapter: [0.01] वेदामृतम्
Concept: undefined > undefined

अयं पाठः कस्मात्‌ ग्रन्थात्‌ सङ्कलित:

[0.02] ऋतुचित्रणम्
Chapter: [0.02] ऋतुचित्रणम्
Concept: undefined > undefined

Advertisements

वसन्ते समन्ततः गिरिशिखराणि कीदृशानि भवन्ति?

[0.02] ऋतुचित्रणम्
Chapter: [0.02] ऋतुचित्रणम्
Concept: undefined > undefined

मारुतः कीदृशैः कुसुमैः क्रीडन्निव अवलोक्यते?

[0.02] ऋतुचित्रणम्
Chapter: [0.02] ऋतुचित्रणम्
Concept: undefined > undefined

प्रकीर्णाम्बुधरं नभः कथं विभाति?

[0.02] ऋतुचित्रणम्
Chapter: [0.02] ऋतुचित्रणम्
Concept: undefined > undefined

कस्यातिभारं समुद्वहन्तः वारिधराः प्रयान्ति?

[0.02] ऋतुचित्रणम्
Chapter: [0.02] ऋतुचित्रणम्
Concept: undefined > undefined

वर्षर्तौ मत्तगजाः किं कुर्वन्ति?

[0.02] ऋतुचित्रणम्
Chapter: [0.02] ऋतुचित्रणम्
Concept: undefined > undefined

शरदृतौ चन्द्रः कीदृशो भवति?

[0.02] ऋतुचित्रणम्
Chapter: [0.02] ऋतुचित्रणम्
Concept: undefined > undefined

कानि पूरयित्वा तोयधरा: प्रयाताः?

[0.02] ऋतुचित्रणम्
Chapter: [0.02] ऋतुचित्रणम्
Concept: undefined > undefined

अस्मिन्‌ पाठे ' तोयधरा, इत्यस्य के के पर्यायाः प्रयुक्ताः?

[0.02] ऋतुचित्रणम्
Chapter: [0.02] ऋतुचित्रणम्
Concept: undefined > undefined

कीदृशः आदर्श; न प्रकाशते?

[0.02] ऋतुचित्रणम्
Chapter: [0.02] ऋतुचित्रणम्
Concept: undefined > undefined

शिशिरर्तौ सरितः कैः भान्ति?

[0.02] ऋतुचित्रणम्
Chapter: [0.02] ऋतुचित्रणम्
Concept: undefined > undefined

समन्ततः ______ शिखराणि सन्ति |

[0.02] ऋतुचित्रणम्
Chapter: [0.02] ऋतुचित्रणम्
Concept: undefined > undefined

नभः ककन ______ विभाति।

[0.02] ऋतुचित्रणम्
Chapter: [0.02] ऋतुचित्रणम्
Concept: undefined > undefined

 वारिधराः महीधराणां शुद्धेषु  ______ प्रयान्ति |

[0.02] ऋतुचित्रणम्
Chapter: [0.02] ऋतुचित्रणम्
Concept: undefined > undefined

तोयधराः ______ प्रयाताः |

[0.02] ऋतुचित्रणम्
Chapter: [0.02] ऋतुचित्रणम्
Concept: undefined > undefined

निःश्वासान्ध आदर्शं इव ______ प्रकाशते |

[0.02] ऋतुचित्रणम्
Chapter: [0.02] ऋतुचित्रणम्
Concept: undefined > undefined

अधोलिखितानां सप्रसङ्क व्याख्या कायां ।

मारुतः कुसुमैः पश्य सौमित्रे! क्रोडत्निव समन्ततः।

[0.02] ऋतुचित्रणम्
Chapter: [0.02] ऋतुचित्रणम्
Concept: undefined > undefined

अधोलिखितानां सप्रसङ्क व्याख्या कायां ।

निःश्वासान्ध इवादर्शश्चन्द्रमा न प्रकाशते।

[0.02] ऋतुचित्रणम्
Chapter: [0.02] ऋतुचित्रणम्
Concept: undefined > undefined

प्रकृतिं प्रत्ययं च योजयित्वा पदरचना कुरुत ।

कृ+क्त्वा (त्वा)

[0.02] ऋतुचित्रणम्
Chapter: [0.02] ऋतुचित्रणम्
Concept: undefined > undefined
< prev  21 to 40 of 599  next > 
Advertisements
Advertisements
CBSE Commerce (English Medium) कक्षा ११ Question Bank Solutions
Question Bank Solutions for CBSE Commerce (English Medium) कक्षा ११ Accountancy
Question Bank Solutions for CBSE Commerce (English Medium) कक्षा ११ Business Studies
Question Bank Solutions for CBSE Commerce (English Medium) कक्षा ११ Computer Science (C++)
Question Bank Solutions for CBSE Commerce (English Medium) कक्षा ११ Economics
Question Bank Solutions for CBSE Commerce (English Medium) कक्षा ११ English Core
Question Bank Solutions for CBSE Commerce (English Medium) कक्षा ११ English Elective - NCERT
Question Bank Solutions for CBSE Commerce (English Medium) कक्षा ११ Entrepreneurship
Question Bank Solutions for CBSE Commerce (English Medium) कक्षा ११ Geography
Question Bank Solutions for CBSE Commerce (English Medium) कक्षा ११ Hindi (Core)
Question Bank Solutions for CBSE Commerce (English Medium) कक्षा ११ Hindi (Elective)
Question Bank Solutions for CBSE Commerce (English Medium) कक्षा ११ History
Question Bank Solutions for CBSE Commerce (English Medium) कक्षा ११ Mathematics
Question Bank Solutions for CBSE Commerce (English Medium) कक्षा ११ Political Science
Question Bank Solutions for CBSE Commerce (English Medium) कक्षा ११ Psychology
Question Bank Solutions for CBSE Commerce (English Medium) कक्षा ११ Sanskrit (Core)
Question Bank Solutions for CBSE Commerce (English Medium) कक्षा ११ Sanskrit (Elective)
Question Bank Solutions for CBSE Commerce (English Medium) कक्षा ११ Sociology
Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×