हिंदी

मारुतः कीदृशैः कुसुमैः क्रीडन्निव अवलोक्यते? - Sanskrit (Elective)

Advertisements
Advertisements

प्रश्न

मारुतः कीदृशैः कुसुमैः क्रीडन्निव अवलोक्यते?

एक पंक्ति में उत्तर

उत्तर

मारुतः पतितेः पतमानैः पादपस्थैश्च कुसुमैः क्रीडन्निव अवलोक्यते।

 
shaalaa.com
ऋतुचित्रणम्
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
अध्याय 2: ऋतुचित्रणम् - अभ्यासः [पृष्ठ ९]

APPEARS IN

एनसीईआरटी Sanskrit - Shashwati Class 11
अध्याय 2 ऋतुचित्रणम्
अभ्यासः | Q 1. (ग) | पृष्ठ ९

संबंधित प्रश्न

प्रकीर्णाम्बुधरं नभः कथं विभाति?


कस्यातिभारं समुद्वहन्तः वारिधराः प्रयान्ति?


वर्षर्तौ मत्तगजाः किं कुर्वन्ति?


शरदृतौ चन्द्रः कीदृशो भवति?


अस्मिन्‌ पाठे ' तोयधरा, इत्यस्य के के पर्यायाः प्रयुक्ताः?


कीदृशः आदर्श; न प्रकाशते?


समन्ततः ______ शिखराणि सन्ति |


नभः ककन ______ विभाति।


तोयधराः ______ प्रयाताः |


निःश्वासान्ध आदर्शं इव ______ प्रकाशते |


प्रकृतिं प्रत्ययं च योजयित्वा पदरचना कुरुत ।

क्रौड्‌+शतृ। 


प्रकृतिं प्रत्ययं च योजयित्वा पदरचना कुरुत ।

गन्ध+मतुप्‌।


प्रकृतिं प्रत्ययं च योजयित्वा पदरचना कुरुत ।

सम्‌+नि+रुध्‌+क्त ।


प्रकृतिप्रत्ययविभागः क्रियताम्‌ ।

त्यक्त्वा ।


प्रकृतिप्रत्ययविभागः क्रियताम्‌ ।

विश्रम्य।


प्रकृतिप्रत्ययविभागः क्रियताम्‌ ।

समुद्वहन्तः  ।


प्रकृतिप्रत्ययविभागः क्रियताम्‌ ।

पतमानः = पत् धातु शानच् प्रत्यय। 


प्रकृतिप्रत्ययविभागः क्रियताम्‌ ।

हिमवान्‌ ।


अधोलिखितान्‌ शब्दान्‌ आश्रित्य वाक्यरचना कुरुत ।

क्रीडन्‌ ।


अधोलिखितान्‌ शब्दान्‌ आश्रित्य वाक्यरचना कुरुत ।

विश्रम्य ।


अधोलिखितान्‌ शब्दान्‌ आश्रित्य वाक्यरचना कुरुत ।

नभः।


अधोलिखितान्‌ शब्दान्‌ आश्रित्य वाक्यरचना कुरुत ।

त्यक्त्वा।


अधोलिखितान्‌ शब्दान्‌ आश्रित्य वाक्यरचना कुरुत ।

साम्प्रतं  |


अधोलिखितान्‌ शब्दान्‌ आश्रित्य वाक्यरचना कुरुत ।

शिखिनः।


अधोलिखितान्‌ शब्दान्‌ आश्रित्य वाक्यरचना कुरुत ।

प्रयाति |


अधोलिखितान्‌ शब्दान्‌ आश्रित्य वाक्यरचना कुरुत ।

प्रकौर्णाम्बुधरम्‌ ।


अधोलिखितान्‌ शब्दान्‌ आश्रित्य वाक्यरचना कुरुत ।

क्रोडन्‌ + ड्व= ______


अधोलिखितान्‌ शब्दान्‌ आश्रित्य वाक्यरचना कुरुत ।

निःश्वासन्धः


अधोलिखितानां कर्तृक्रियापदानां समुचितं मेलनं कुरुत ।

प्लवद्खाः नदन्ति
वनान्ताः समाश्वसन्ति
शिखिनः भान्ति
नद्यः ध्यायन्ति
मत्तगजा वर्षन्ति
प्रियाविहीनाः नृत्यन्ति
घनाः वहन्ति

अधोलिखितेषु श्लोकेषु प्रयुक्तालङ्काराणां निर्देशं कुरुत ।

पतितैः पतमानेश्च ______ क्रीडन्निव समन्ततः।


अधोलिखितेषु श्लोकेषु प्रयुक्तालङ्काराणां निर्देशं कुरुत ।

वहन्ति वर्षन्ति ______ प्लवद्गाः।


अधोलिखितान्‌ शब्दान्‌ आश्रित्य वाक्यरचना कुरुत ।

रविसडक्रान्तसोभाग्यः ______ चन्द्रमा न प्रकाशते।


अधोलिखितयोः श्लोकयोः अन्वयं प्रदर्शयत्‌ ।

समुद्वहन्तः सलिलातिभार ______ प्रयान्ति।


अधोलिखितश्लोकेषु छन्दो निर्देशः कार्यः ।

हसो यथा ______ तथाम्बरस्थः।


अधोलिखितश्लोकेषु छन्दो निर्देशः कार्यः ।

रविसङ्क्रान्तसोभाग्यः ______ प्रकाशते।


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×