Advertisements
Chapters

Advertisements
Solutions for Chapter 2: ऋतुचित्रणम्
Below listed, you can find solutions for Chapter 2 of CBSE NCERT for Sanskrit - Shashwati Class 11.
NCERT solutions for Sanskrit - Shashwati Class 11 2 ऋतुचित्रणम् अभ्यासः [Pages 9 - 11]
संस्कृतेन उत्तरं दीयताम् ।
अयं पाठः कस्मात् ग्रन्थात् सङ्कलित:
वसन्ते समन्ततः गिरिशिखराणि कीदृशानि भवन्ति?
मारुतः कीदृशैः कुसुमैः क्रीडन्निव अवलोक्यते?
प्रकीर्णाम्बुधरं नभः कथं विभाति?
कस्यातिभारं समुद्वहन्तः वारिधराः प्रयान्ति?
वर्षर्तौ मत्तगजाः किं कुर्वन्ति?
शरदृतौ चन्द्रः कीदृशो भवति?
कानि पूरयित्वा तोयधरा: प्रयाताः?
अस्मिन् पाठे ' तोयधरा, इत्यस्य के के पर्यायाः प्रयुक्ताः?
कीदृशः आदर्श; न प्रकाशते?
शिशिरर्तौ सरितः कैः भान्ति?
रिक्तस्थानानि पूरयत
समन्ततः ______ शिखराणि सन्ति |
नभः ककन ______ विभाति।
वारिधराः महीधराणां शुद्धेषु ______ प्रयान्ति |
तोयधराः ______ प्रयाताः |
निःश्वासान्ध आदर्शं इव ______ प्रकाशते |
अधोलिखितानां सप्रसङ्क व्याख्या कायां ।
मारुतः कुसुमैः पश्य सौमित्रे! क्रोडत्निव समन्ततः।
अधोलिखितानां सप्रसङ्क व्याख्या कायां ।
निःश्वासान्ध इवादर्शश्चन्द्रमा न प्रकाशते।
प्रकृतिं प्रत्ययं च योजयित्वा पदरचना कुरुत ।
कृ+क्त्वा (त्वा)
प्रकृतिं प्रत्ययं च योजयित्वा पदरचना कुरुत ।
क्रौड्+शतृ।
प्रकृतिं प्रत्ययं च योजयित्वा पदरचना कुरुत ।
गन्ध+मतुप्।
प्रकृतिं प्रत्ययं च योजयित्वा पदरचना कुरुत ।
सम्+नि+रुध्+क्त ।
प्रकृतिप्रत्ययविभागः क्रियताम् ।
त्यक्त्वा ।
प्रकृतिप्रत्ययविभागः क्रियताम् ।
विश्रम्य।
प्रकृतिप्रत्ययविभागः क्रियताम् ।
समुद्वहन्तः ।
प्रकृतिप्रत्ययविभागः क्रियताम् ।
पतमानः = पत् धातु शानच् प्रत्यय।
प्रकृतिप्रत्ययविभागः क्रियताम् ।
हिमवान् ।
अधोलिखितान् शब्दान् आश्रित्य वाक्यरचना कुरुत ।
क्रीडन् ।
अधोलिखितान् शब्दान् आश्रित्य वाक्यरचना कुरुत ।
गन्धवान् ।
अधोलिखितान् शब्दान् आश्रित्य वाक्यरचना कुरुत ।
विश्रम्य ।
अधोलिखितान् शब्दान् आश्रित्य वाक्यरचना कुरुत ।
नभः।
अधोलिखितान् शब्दान् आश्रित्य वाक्यरचना कुरुत ।
नदन्तः ।
अधोलिखितान् शब्दान् आश्रित्य वाक्यरचना कुरुत ।
त्यक्त्वा।
अधोलिखितान् शब्दान् आश्रित्य वाक्यरचना कुरुत ।
साम्प्रतं |
अधोलिखितान् शब्दान् आश्रित्य वाक्यरचना कुरुत ।
शिखिनः।
अधोलिखितान् शब्दान् आश्रित्य वाक्यरचना कुरुत ।
प्रयाति |
सन्धिं / सन्धिविच्छेदं वा कुरुत ।
सुख + अनिलः + अयम् = ______
अधोलिखितान् शब्दान् आश्रित्य वाक्यरचना कुरुत ।
प्रकौर्णाम्बुधरम् ।
अधोलिखितान् शब्दान् आश्रित्य वाक्यरचना कुरुत ।
क्रोडन् + ड्व= ______
अधोलिखितान् शब्दान् आश्रित्य वाक्यरचना कुरुत ।
चन्द्रोऽपि ।
अधोलिखितान् शब्दान् आश्रित्य वाक्यरचना कुरुत ।
निःश्वासन्धः
अधोलिखितानां कर्तृक्रियापदानां समुचितं मेलनं कुरुत ।
प्लवद्खाः | नदन्ति |
वनान्ताः | समाश्वसन्ति |
शिखिनः | भान्ति |
नद्यः | ध्यायन्ति |
मत्तगजा | वर्षन्ति |
प्रियाविहीनाः | नृत्यन्ति |
घनाः | वहन्ति |
अधोलिखितयोः श्लोकयोः अन्वयं प्रदर्शयत् ।
समुद्वहन्तः सलिलातिभार ______ प्रयान्ति।
अधोलिखितान् शब्दान् आश्रित्य वाक्यरचना कुरुत ।
हसो यथा ______ तथाम्बरस्थः।
अधोलिखितेषु श्लोकेषु प्रयुक्तालङ्काराणां निर्देशं कुरुत ।
पतितैः पतमानेश्च ______ क्रीडन्निव समन्ततः।
अधोलिखितेषु श्लोकेषु प्रयुक्तालङ्काराणां निर्देशं कुरुत ।
वहन्ति वर्षन्ति ______ प्लवद्गाः।
अधोलिखितान् शब्दान् आश्रित्य वाक्यरचना कुरुत ।
रविसडक्रान्तसोभाग्यः ______ चन्द्रमा न प्रकाशते।
अधोलिखितश्लोकेषु छन्दो निर्देशः कार्यः ।
क्वचित्प्रकाशम् ______ शान्तमहार्णवस्य।
अधोलिखितश्लोकेषु छन्दो निर्देशः कार्यः ।
हसो यथा ______ तथाम्बरस्थः।
अधोलिखितश्लोकेषु छन्दो निर्देशः कार्यः ।
रविसङ्क्रान्तसोभाग्यः ______ प्रकाशते।
Solutions for 2: ऋतुचित्रणम्

NCERT solutions for Sanskrit - Shashwati Class 11 chapter 2 - ऋतुचित्रणम्
Shaalaa.com has the CBSE Mathematics Sanskrit - Shashwati Class 11 CBSE solutions in a manner that help students grasp basic concepts better and faster. The detailed, step-by-step solutions will help you understand the concepts better and clarify any confusion. NCERT solutions for Mathematics Sanskrit - Shashwati Class 11 CBSE 2 (ऋतुचित्रणम्) include all questions with answers and detailed explanations. This will clear students' doubts about questions and improve their application skills while preparing for board exams.
Further, we at Shaalaa.com provide such solutions so students can prepare for written exams. NCERT textbook solutions can be a core help for self-study and provide excellent self-help guidance for students.
Concepts covered in Sanskrit - Shashwati Class 11 chapter 2 ऋतुचित्रणम् are ऋतुचित्रणम्.
Using NCERT Sanskrit - Shashwati Class 11 solutions ऋतुचित्रणम् exercise by students is an easy way to prepare for the exams, as they involve solutions arranged chapter-wise and also page-wise. The questions involved in NCERT Solutions are essential questions that can be asked in the final exam. Maximum CBSE Sanskrit - Shashwati Class 11 students prefer NCERT Textbook Solutions to score more in exams.
Get the free view of Chapter 2, ऋतुचित्रणम् Sanskrit - Shashwati Class 11 additional questions for Mathematics Sanskrit - Shashwati Class 11 CBSE, and you can use Shaalaa.com to keep it handy for your exam preparation.