हिंदी

NCERT solutions for Sanskrit - Shashwati Class 11 chapter 2 - ऋतुचित्रणम् [Latest edition]

Advertisements

Chapters

NCERT solutions for Sanskrit - Shashwati Class 11 chapter 2 - ऋतुचित्रणम् - Shaalaa.com
Advertisements

Solutions for Chapter 2: ऋतुचित्रणम्

Below listed, you can find solutions for Chapter 2 of CBSE NCERT for Sanskrit - Shashwati Class 11.


अभ्यासः
अभ्यासः [Pages 9 - 11]

NCERT solutions for Sanskrit - Shashwati Class 11 2 ऋतुचित्रणम् अभ्यासः [Pages 9 - 11]

संस्कृतेन उत्तरं दीयताम्‌ ।

अभ्यासः | Q 1. (क) | Page 9

अयं पाठः कस्मात्‌ ग्रन्थात्‌ सङ्कलित:

अभ्यासः | Q 1. (ख) | Page 9

वसन्ते समन्ततः गिरिशिखराणि कीदृशानि भवन्ति?

अभ्यासः | Q 1. (ग) | Page 9

मारुतः कीदृशैः कुसुमैः क्रीडन्निव अवलोक्यते?

अभ्यासः | Q 1. (घ) | Page 9

प्रकीर्णाम्बुधरं नभः कथं विभाति?

अभ्यासः | Q 1. (ङ) | Page 9

कस्यातिभारं समुद्वहन्तः वारिधराः प्रयान्ति?

अभ्यासः | Q 1. (च) | Page 9

वर्षर्तौ मत्तगजाः किं कुर्वन्ति?

अभ्यासः | Q 1. (छ) | Page 9

शरदृतौ चन्द्रः कीदृशो भवति?

अभ्यासः | Q 1. (ज) | Page 9

कानि पूरयित्वा तोयधरा: प्रयाताः?

अभ्यासः | Q 1. (झ) | Page 9

अस्मिन्‌ पाठे ' तोयधरा, इत्यस्य के के पर्यायाः प्रयुक्ताः?

अभ्यासः | Q 1. (ञ) | Page 9

कीदृशः आदर्श; न प्रकाशते?

अभ्यासः | Q 1. (ट) | Page 9

शिशिरर्तौ सरितः कैः भान्ति?

रिक्तस्थानानि पूरयत

अभ्यासः | Q 2. (क) | Page 9

समन्ततः ______ शिखराणि सन्ति |

अभ्यासः | Q 2. (ख) | Page 9

नभः ककन ______ विभाति।

अभ्यासः | Q 2. (ग) | Page 9

 वारिधराः महीधराणां शुद्धेषु  ______ प्रयान्ति |

अभ्यासः | Q 2. (घ) | Page 10

तोयधराः ______ प्रयाताः |

अभ्यासः | Q 2. (ङ) | Page 10

निःश्वासान्ध आदर्शं इव ______ प्रकाशते |

अभ्यासः | Q 3. (क) | Page 10

अधोलिखितानां सप्रसङ्क व्याख्या कायां ।

मारुतः कुसुमैः पश्य सौमित्रे! क्रोडत्निव समन्ततः।

अभ्यासः | Q 3. (ख) | Page 10

अधोलिखितानां सप्रसङ्क व्याख्या कायां ।

निःश्वासान्ध इवादर्शश्चन्द्रमा न प्रकाशते।

अभ्यासः | Q 4.1 | Page 10

प्रकृतिं प्रत्ययं च योजयित्वा पदरचना कुरुत ।

कृ+क्त्वा (त्वा)

अभ्यासः | Q 4.2 | Page 10

प्रकृतिं प्रत्ययं च योजयित्वा पदरचना कुरुत ।

क्रौड्‌+शतृ। 

अभ्यासः | Q 4.3 | Page 10

प्रकृतिं प्रत्ययं च योजयित्वा पदरचना कुरुत ।

गन्ध+मतुप्‌।

अभ्यासः | Q 4.4 | Page 10

प्रकृतिं प्रत्ययं च योजयित्वा पदरचना कुरुत ।

सम्‌+नि+रुध्‌+क्त ।

अभ्यासः | Q 5.1 | Page 10

प्रकृतिप्रत्ययविभागः क्रियताम्‌ ।

त्यक्त्वा ।

अभ्यासः | Q 5.2 | Page 10

प्रकृतिप्रत्ययविभागः क्रियताम्‌ ।

विश्रम्य।

अभ्यासः | Q 5.3 | Page 10

प्रकृतिप्रत्ययविभागः क्रियताम्‌ ।

समुद्वहन्तः  ।

अभ्यासः | Q 5.4 | Page 10

प्रकृतिप्रत्ययविभागः क्रियताम्‌ ।

पतमानः = पत् धातु शानच् प्रत्यय। 

अभ्यासः | Q 5.5 | Page 10

प्रकृतिप्रत्ययविभागः क्रियताम्‌ ।

हिमवान्‌ ।

अभ्यासः | Q 6.01 | Page 10

अधोलिखितान्‌ शब्दान्‌ आश्रित्य वाक्यरचना कुरुत ।

क्रीडन्‌ ।

अभ्यासः | Q 6.02 | Page 10

अधोलिखितान्‌ शब्दान्‌ आश्रित्य वाक्यरचना कुरुत ।

गन्धवान्‌ ।

अभ्यासः | Q 6.03 | Page 10

अधोलिखितान्‌ शब्दान्‌ आश्रित्य वाक्यरचना कुरुत ।

विश्रम्य ।

अभ्यासः | Q 6.05 | Page 10

अधोलिखितान्‌ शब्दान्‌ आश्रित्य वाक्यरचना कुरुत ।

नभः।

अभ्यासः | Q 6.06 | Page 10

अधोलिखितान्‌ शब्दान्‌ आश्रित्य वाक्यरचना कुरुत ।

नदन्तः ।

अभ्यासः | Q 6.07 | Page 10

अधोलिखितान्‌ शब्दान्‌ आश्रित्य वाक्यरचना कुरुत ।

त्यक्त्वा।

अभ्यासः | Q 6.08 | Page 10

अधोलिखितान्‌ शब्दान्‌ आश्रित्य वाक्यरचना कुरुत ।

साम्प्रतं  |

अभ्यासः | Q 6.09 | Page 10

अधोलिखितान्‌ शब्दान्‌ आश्रित्य वाक्यरचना कुरुत ।

शिखिनः।

अभ्यासः | Q 6.1 | Page 10

अधोलिखितान्‌ शब्दान्‌ आश्रित्य वाक्यरचना कुरुत ।

प्रयाति |

अभ्यासः | Q 7.1 | Page 10

सन्धिं / सन्धिविच्छेदं वा कुरुत ।

सुख + अनिलः + अयम्‌ = ______

अभ्यासः | Q 7.2 | Page 10

अधोलिखितान्‌ शब्दान्‌ आश्रित्य वाक्यरचना कुरुत ।

प्रकौर्णाम्बुधरम्‌ ।

अभ्यासः | Q 7.3 | Page 10

अधोलिखितान्‌ शब्दान्‌ आश्रित्य वाक्यरचना कुरुत ।

क्रोडन्‌ + ड्व= ______

अभ्यासः | Q 7.4 | Page 10

अधोलिखितान्‌ शब्दान्‌ आश्रित्य वाक्यरचना कुरुत ।

चन्द्रोऽपि ।

अभ्यासः | Q 7.5 | Page 10

अधोलिखितान्‌ शब्दान्‌ आश्रित्य वाक्यरचना कुरुत ।

निःश्वासन्धः

अभ्यासः | Q 8 | Page 10

अधोलिखितानां कर्तृक्रियापदानां समुचितं मेलनं कुरुत ।

प्लवद्खाः नदन्ति
वनान्ताः समाश्वसन्ति
शिखिनः भान्ति
नद्यः ध्यायन्ति
मत्तगजा वर्षन्ति
प्रियाविहीनाः नृत्यन्ति
घनाः वहन्ति
अभ्यासः | Q 9. (क) | Page 11

अधोलिखितयोः श्लोकयोः अन्वयं प्रदर्शयत्‌ ।

समुद्वहन्तः सलिलातिभार ______ प्रयान्ति।

अभ्यासः | Q 9. (ख) | Page 11

अधोलिखितान्‌ शब्दान्‌ आश्रित्य वाक्यरचना कुरुत ।

हसो यथा ______ तथाम्बरस्थः।

अभ्यासः | Q 10. (क) | Page 11

अधोलिखितेषु श्लोकेषु प्रयुक्तालङ्काराणां निर्देशं कुरुत ।

पतितैः पतमानेश्च ______ क्रीडन्निव समन्ततः।

अभ्यासः | Q 10. (ख) | Page 11

अधोलिखितेषु श्लोकेषु प्रयुक्तालङ्काराणां निर्देशं कुरुत ।

वहन्ति वर्षन्ति ______ प्लवद्गाः।

अभ्यासः | Q 10. (ग) | Page 11

अधोलिखितान्‌ शब्दान्‌ आश्रित्य वाक्यरचना कुरुत ।

रविसडक्रान्तसोभाग्यः ______ चन्द्रमा न प्रकाशते।

अभ्यासः | Q 11. (क) | Page 11

अधोलिखितश्लोकेषु छन्दो निर्देशः कार्यः ।

क्वचित्प्रकाशम् ______ शान्तमहार्णवस्य।

अभ्यासः | Q 11. (ख) | Page 11

अधोलिखितश्लोकेषु छन्दो निर्देशः कार्यः ।

हसो यथा ______ तथाम्बरस्थः।

अभ्यासः | Q 11. (ग) | Page 11

अधोलिखितश्लोकेषु छन्दो निर्देशः कार्यः ।

रविसङ्क्रान्तसोभाग्यः ______ प्रकाशते।

Solutions for 2: ऋतुचित्रणम्

अभ्यासः
NCERT solutions for Sanskrit - Shashwati Class 11 chapter 2 - ऋतुचित्रणम् - Shaalaa.com

NCERT solutions for Sanskrit - Shashwati Class 11 chapter 2 - ऋतुचित्रणम्

Shaalaa.com has the CBSE Mathematics Sanskrit - Shashwati Class 11 CBSE solutions in a manner that help students grasp basic concepts better and faster. The detailed, step-by-step solutions will help you understand the concepts better and clarify any confusion. NCERT solutions for Mathematics Sanskrit - Shashwati Class 11 CBSE 2 (ऋतुचित्रणम्) include all questions with answers and detailed explanations. This will clear students' doubts about questions and improve their application skills while preparing for board exams.

Further, we at Shaalaa.com provide such solutions so students can prepare for written exams. NCERT textbook solutions can be a core help for self-study and provide excellent self-help guidance for students.

Concepts covered in Sanskrit - Shashwati Class 11 chapter 2 ऋतुचित्रणम् are ऋतुचित्रणम्.

Using NCERT Sanskrit - Shashwati Class 11 solutions ऋतुचित्रणम् exercise by students is an easy way to prepare for the exams, as they involve solutions arranged chapter-wise and also page-wise. The questions involved in NCERT Solutions are essential questions that can be asked in the final exam. Maximum CBSE Sanskrit - Shashwati Class 11 students prefer NCERT Textbook Solutions to score more in exams.

Get the free view of Chapter 2, ऋतुचित्रणम् Sanskrit - Shashwati Class 11 additional questions for Mathematics Sanskrit - Shashwati Class 11 CBSE, and you can use Shaalaa.com to keep it handy for your exam preparation.

Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×