हिंदी

NCERT solutions for Sanskrit - Shashwati Class 11 chapter 13 - सत्त्वमाहो रजस्तम: [Latest edition]

Advertisements

Chapters

NCERT solutions for Sanskrit - Shashwati Class 11 chapter 13 - सत्त्वमाहो रजस्तम: - Shaalaa.com
Advertisements

Solutions for Chapter 13: सत्त्वमाहो रजस्तम:

Below listed, you can find solutions for Chapter 13 of CBSE NCERT for Sanskrit - Shashwati Class 11.


अभ्यासः
अभ्यासः [Pages 83 - 84]

NCERT solutions for Sanskrit - Shashwati Class 11 13 सत्त्वमाहो रजस्तम: अभ्यासः [Pages 83 - 84]

एकपदेन उत्तरता

अभ्यासः | Q 1. (क) | Page 83

श्रद्धा कतिविधा भवति?

अभ्यासः | Q 1. (ख) | Page 83

देहिनां का स्वभावजा भवति?

अभ्यासः | Q 1. (ग) | Page 83

आहारः कतिविधो भवति? 

अभ्यासः | Q 1. (घ) | Page 83

दुःखशोकामयप्रदाः आहाराः कस्य इष्टाः?

अभ्यासः | Q 1. (ङ) | Page 83

कीदृशं वाक्यं वाङ्मयं तप उच्यते? 

अभ्यासः | Q 1. (च) | Page 83

देशे काले पात्रे च दीयमानं कीदृशं दानं भवति?

अभ्यासः | Q 1. (छ) | Page 83

प्रत्युपकारार्थं यद्दानं तत्‌ कीदृशं दानं कथ्यते?

अभ्यासः | Q 1. (ज) | Page 83

तामसं दानं पात्रेभ्यः दीयते अपात्रेभ्यः वा?

पूर्णवाक्येन उत्तरत।

अभ्यासः | Q 2. (क) | Page 83

श्रद्धा कस्य अनुरूपा भवति?

अभ्यासः | Q 2. (ख) | Page 83

तामसा जनाः कान्‌ यजन्ते?

अभ्यासः | Q 2. (ग) | Page 83

के जनाः दम्भाहकारसंयुक्ताः भवन्ति?

अभ्यासः | Q 2. (घ) | Page 83

सात्विकप्रियाः आहाराः कीदृशाः भवन्ति?

अभ्यासः | Q 2. (ङ) | Page 83

किं किं शारीरं तप उच्यते?

अभ्यासः | Q 2. (च) | Page 83

राजसं दानं किम्‌ उच्यते?

अभ्यासः | Q 3. (क) | Page 83

रेखाङ्कितपदानि आधूत्य प्रश्ननिर्माणं कुरुत।

अयं पुरुजः श्रद्धामयः भवति।

अभ्यासः | Q 3. (ख) | Page 83

रेखाङ्कितपदानि आधूत्य प्रश्ननिर्माणं कुरुत।

सात्विकाः देवान्‌ यजन्ते। 

अभ्यासः | Q 3. (ग) | Page 83

रेखाङ्कितपदानि आधूत्य प्रश्ननिर्माणं कुरुत।

 पर्युषितं भोजनं तामसप्रियं भवति। 

अभ्यासः | Q 3. (घ) | Page 83

रेखाङ्कितपदानि आधूत्य प्रश्ननिर्माणं कुरुत।

शारीरं तप उच्यते।

अभ्यासः | Q 3. (च) | Page 83

रेखाङ्कितपदानि आधूत्य प्रश्ननिर्माणं कुरुत।

यदानम्‌ अपात्रेभ्यः दीयते। 

अभ्यासः | Q 3. (ङ) | Page 83

रेखाङ्कितपदानि आधूत्य प्रश्ननिर्माणं कुरुत।

वाङ्मयं तप उच्यते।

अभ्यासः | Q 4. (क) | Page 84

प्रकृतिप्रत्ययविभागं कुरुत।

  प्रकृतिः  प्रत्ययः
 सात्विकी   ______ ______
अभ्यासः | Q 4. (ख) | Page 84

प्रकृतिप्रत्ययविभागं कुरुत।

  प्रकृतिः  प्रत्ययः
पर्युषितम् ______ ______
अभ्यासः | Q 4.(ग) | Page 84

प्रकृतिप्रत्ययविभागं कुरुत।

  प्रकृतिः  प्रत्ययः
सौम्यत्वम्  ______ ______
अभ्यासः | Q 4. (घ) | Page 84

प्रकृतिप्रत्ययविभागं कुरुत।

  प्रकृतिः  प्रत्ययः
तप्तम्  ______ ______
अभ्यासः | Q 4. (ङ) | Page 84

प्रकृतिप्रत्ययविभागं कुरुत।

  प्रकृतिः  प्रत्ययः
 दातव्यम्‌  ______ ______
अभ्यासः | Q 4. (च) | Page 84

प्रकृतिप्रत्ययविभागं कुरुत।

  प्रकृतिः  प्रत्ययः
 उद्दिश्य  ______ ______
अभ्यासः | Q 5. (क) | Page 84

पर्यायपदेः सह मेलनं कुरुत।

देव: ______, ______ 

अभ्यासः | Q 5. (ख) | Page 84

प्रकृतिप्रत्ययविभागं कुरुत।

गुरुः - ______,  ______। 

अभ्यासः | Q 5. (ग) | Page 84

पर्यायपदेः सह मेलनं कुरुत।

प्राज्ञः ______ ______ । 

अभ्यासः | Q 5. (घ) | Page 84

पर्यायपदेः सह मेलनं कुरुत।

शौचम् - ______, ______, ______ । 

अभ्यासः | Q 5. (ड) | Page 84

पर्यायपदेः सह मेलनं कुरुत।

आर्जवम् - ______, ______।

अभ्यासः | Q 6 | Page 84

विलोमपदेः सह योजयत।

(क) अहिसा  अपात्रे
(ख) अनुद्वेगकरम्‌  असत्यम्‌
(ग) अभ्यसनम्‌  काठिन्यम्‌
(घ) सत्यम्‌ अनभ्यसनम्‌
(ङ) पात्रे उद्वेगकरम्‌
(च) सौम्यत्वम्‌ हिंसा
अभ्यासः | Q 7 | Page 84

विशेषणं विशेष्येण सह मेलनं कुरुत।

(क) सत्वानुरूपा आहारः
(ख) तामसाः भोजनम्‌
(ग)  घोरम्‌ वाक्यम्‌
(घ) प्रियः जनाः
(ङ) पर्युषितम्‌ तपः
(च) अनुद्वेगकरम् श्रद्धा
अभ्यासः | Q 8. (क) | Page 85

सन्धिं सन्धिच्छेदं वा कुरुत।

चैव - ______ ______  

अभ्यासः | Q 8. (ख) | Page 85

सन्धिं सन्धिच्छेदं वा कुरुत।

तपो जनाः -  ______ ______

अभ्यासः | Q 8. (ग) | Page 85

सन्धिं सन्धिच्छेदं वा कुरुत।

यज्ञस्तपस्तथा - ______ ______

अभ्यासः | Q 8. (घ) | Page 85

सन्धिं सन्धिच्छेदं वा कुरुत।

आहरस्त्वपि - ______ ______ 

अभ्यासः | Q 8. (ङ) | Page 85

सन्धिं सन्धिच्छेदं वा कुरुत।

राजसस्य+इष्टा - ______

अभ्यासः | Q 8. (च) | Page 85

सन्धिं सन्धिच्छेदं वा कुरुत।

उत् + शिष्टम् - ______

अभ्यासः | Q 8. (छ) | Page 85

सन्धिं सन्धिच्छेदं वा कुरुत।

वाक्‌+मयम्‌ - ______ 

अभ्यासः | Q 8. (ज) | Page 85

सन्धिं सन्धिच्छेदं वा कुरुत।

प्रति+उपकारार्थम्‌ - _______

अभ्यासः | Q 9. (क) | Page 84

विग्रहपदानि आधृत्य समस्तपवानि रचयत।

विग्रहपदानि समस्तपदानि
न शास्त्रविहितम्‌ - ______
अभ्यासः | Q 9. (ख) | Page 84

विग्रहपदानि आधृत्य समस्तपवानि रचयत।

विग्रहपदानि समस्तपदानि
अहंकारेण संयुक्ताः ______
अभ्यासः | Q 9. (ग) | Page 84

विग्रहपदानि आधृत्य समस्तपवानि रचयत।

विग्रहपदानि समस्तपदानि
पर्युषितं भोजनम्‌ ______
अभ्यासः | Q 9. (घ) | Page 84

विग्रहपदानि आधृत्य समस्तपवानि रचयत।

विग्रहपदानि समस्तपदानि
न उदूवेगकरम्‌ ______
अभ्यासः | Q 9. (ङः) | Page 84

विग्रहपदानि आधृत्य समस्तपवानि रचयत।

विग्रहपदानि समस्तपदानि
प्रियं च हितं च -  _____
अभ्यासः | Q 9. (च) | Page 84

विग्रहपदानि आधृत्य समस्तपवानि रचयत।

विग्रहपदानि समस्तपदानि
मनसः प्रसादः  _____

Solutions for 13: सत्त्वमाहो रजस्तम:

अभ्यासः
NCERT solutions for Sanskrit - Shashwati Class 11 chapter 13 - सत्त्वमाहो रजस्तम: - Shaalaa.com

NCERT solutions for Sanskrit - Shashwati Class 11 chapter 13 - सत्त्वमाहो रजस्तम:

Shaalaa.com has the CBSE Mathematics Sanskrit - Shashwati Class 11 CBSE solutions in a manner that help students grasp basic concepts better and faster. The detailed, step-by-step solutions will help you understand the concepts better and clarify any confusion. NCERT solutions for Mathematics Sanskrit - Shashwati Class 11 CBSE 13 (सत्त्वमाहो रजस्तम:) include all questions with answers and detailed explanations. This will clear students' doubts about questions and improve their application skills while preparing for board exams.

Further, we at Shaalaa.com provide such solutions so students can prepare for written exams. NCERT textbook solutions can be a core help for self-study and provide excellent self-help guidance for students.

Concepts covered in Sanskrit - Shashwati Class 11 chapter 13 सत्त्वमाहो रजस्तम: are सत्त्वमाहो रजस्तमः.

Using NCERT Sanskrit - Shashwati Class 11 solutions सत्त्वमाहो रजस्तम: exercise by students is an easy way to prepare for the exams, as they involve solutions arranged chapter-wise and also page-wise. The questions involved in NCERT Solutions are essential questions that can be asked in the final exam. Maximum CBSE Sanskrit - Shashwati Class 11 students prefer NCERT Textbook Solutions to score more in exams.

Get the free view of Chapter 13, सत्त्वमाहो रजस्तम: Sanskrit - Shashwati Class 11 additional questions for Mathematics Sanskrit - Shashwati Class 11 CBSE, and you can use Shaalaa.com to keep it handy for your exam preparation.

Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×