हिंदी

रेखाङ्कितपदानि आधूत्य प्रश्ननिर्माणं कुरुत। अयं पुरुजः श्रद्धामयः भवति। - Sanskrit (Elective)

Advertisements
Advertisements

प्रश्न

रेखाङ्कितपदानि आधूत्य प्रश्ननिर्माणं कुरुत।

अयं पुरुजः श्रद्धामयः भवति।

एक पंक्ति में उत्तर

उत्तर

अयं पुरुजः कीदृशः भवति।

shaalaa.com
सत्त्वमाहो रजस्तमः
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
अध्याय 13: सत्त्वमाहो रजस्तम: - अभ्यासः [पृष्ठ ८३]

APPEARS IN

एनसीईआरटी Sanskrit - Shashwati Class 11
अध्याय 13 सत्त्वमाहो रजस्तम:
अभ्यासः | Q 3. (क) | पृष्ठ ८३

संबंधित प्रश्न

श्रद्धा कतिविधा भवति?


आहारः कतिविधो भवति? 


दुःखशोकामयप्रदाः आहाराः कस्य इष्टाः?


कीदृशं वाक्यं वाङ्मयं तप उच्यते? 


देशे काले पात्रे च दीयमानं कीदृशं दानं भवति?


श्रद्धा कस्य अनुरूपा भवति?


तामसा जनाः कान्‌ यजन्ते?


सात्विकप्रियाः आहाराः कीदृशाः भवन्ति?


किं किं शारीरं तप उच्यते?


राजसं दानं किम्‌ उच्यते?


रेखाङ्कितपदानि आधूत्य प्रश्ननिर्माणं कुरुत।

सात्विकाः देवान्‌ यजन्ते। 


रेखाङ्कितपदानि आधूत्य प्रश्ननिर्माणं कुरुत।

 पर्युषितं भोजनं तामसप्रियं भवति। 


रेखाङ्कितपदानि आधूत्य प्रश्ननिर्माणं कुरुत।

शारीरं तप उच्यते।


रेखाङ्कितपदानि आधूत्य प्रश्ननिर्माणं कुरुत।

वाङ्मयं तप उच्यते।


रेखाङ्कितपदानि आधूत्य प्रश्ननिर्माणं कुरुत।

यदानम्‌ अपात्रेभ्यः दीयते। 


प्रकृतिप्रत्ययविभागं कुरुत।

  प्रकृतिः  प्रत्ययः
 सात्विकी   ______ ______

प्रकृतिप्रत्ययविभागं कुरुत।

  प्रकृतिः  प्रत्ययः
पर्युषितम् ______ ______

प्रकृतिप्रत्ययविभागं कुरुत।

  प्रकृतिः  प्रत्ययः
 दातव्यम्‌  ______ ______

प्रकृतिप्रत्ययविभागं कुरुत।

  प्रकृतिः  प्रत्ययः
 उद्दिश्य  ______ ______

पर्यायपदेः सह मेलनं कुरुत।

देव: ______, ______ 


पर्यायपदेः सह मेलनं कुरुत।

प्राज्ञः ______ ______ । 


पर्यायपदेः सह मेलनं कुरुत।

शौचम् - ______, ______, ______ । 


पर्यायपदेः सह मेलनं कुरुत।

आर्जवम् - ______, ______।


विलोमपदेः सह योजयत।

(क) अहिसा  अपात्रे
(ख) अनुद्वेगकरम्‌  असत्यम्‌
(ग) अभ्यसनम्‌  काठिन्यम्‌
(घ) सत्यम्‌ अनभ्यसनम्‌
(ङ) पात्रे उद्वेगकरम्‌
(च) सौम्यत्वम्‌ हिंसा

विशेषणं विशेष्येण सह मेलनं कुरुत।

(क) सत्वानुरूपा आहारः
(ख) तामसाः भोजनम्‌
(ग)  घोरम्‌ वाक्यम्‌
(घ) प्रियः जनाः
(ङ) पर्युषितम्‌ तपः
(च) अनुद्वेगकरम् श्रद्धा

विग्रहपदानि आधृत्य समस्तपवानि रचयत।

विग्रहपदानि समस्तपदानि
न शास्त्रविहितम्‌ - ______

विग्रहपदानि आधृत्य समस्तपवानि रचयत।

विग्रहपदानि समस्तपदानि
अहंकारेण संयुक्ताः ______

विग्रहपदानि आधृत्य समस्तपवानि रचयत।

विग्रहपदानि समस्तपदानि
पर्युषितं भोजनम्‌ ______

विग्रहपदानि आधृत्य समस्तपवानि रचयत।

विग्रहपदानि समस्तपदानि
न उदूवेगकरम्‌ ______

सन्धिं सन्धिच्छेदं वा कुरुत।

चैव - ______ ______  


सन्धिं सन्धिच्छेदं वा कुरुत।

यज्ञस्तपस्तथा - ______ ______


सन्धिं सन्धिच्छेदं वा कुरुत।

आहरस्त्वपि - ______ ______ 


सन्धिं सन्धिच्छेदं वा कुरुत।

राजसस्य+इष्टा - ______


सन्धिं सन्धिच्छेदं वा कुरुत।

उत् + शिष्टम् - ______


सन्धिं सन्धिच्छेदं वा कुरुत।

वाक्‌+मयम्‌ - ______ 


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×