हिंदी

NCERT solutions for Sanskrit - Shashwati Class 11 chapter 5 - सौवर्णशकटिका [Latest edition]

Advertisements

Chapters

NCERT solutions for Sanskrit - Shashwati Class 11 chapter 5 - सौवर्णशकटिका - Shaalaa.com
Advertisements

Solutions for Chapter 5: सौवर्णशकटिका

Below listed, you can find solutions for Chapter 5 of CBSE NCERT for Sanskrit - Shashwati Class 11.


अभ्यासः
अभ्यासः [Pages 28 - 30]

NCERT solutions for Sanskrit - Shashwati Class 11 5 सौवर्णशकटिका अभ्यासः [Pages 28 - 30]

संस्कृतेन उत्तरं दीयताम्‌ ।

अभ्यासः | Q 1. 01 | Page 28

मृच्छकटिकम्‌ इति नाटकस्य रचयिता कः?

अभ्यासः | Q 1. (ख) | Page 28

दारकः (रोहसेनः) रदनिकां किमयाचत?

अभ्यासः | Q 1. (ग) | Page 28

वसन्तसेना दारकस्य विषये किं पृच्छति?

अभ्यासः | Q 1. (घ) | Page 28

रदनिका किमुक्त्वा दारकः तोषितवती ?

अभ्यासः | Q 1. (ङ) | Page 28

रोहसेनः कस्य पुत्रः आसीत्‌?

अभ्यासः | Q 1. (च) | Page 28

आर्यचारुदत्तः केन आत्मानं विनोदयति?

अभ्यासः | Q 1. (छ) | Page 28

रोहसेनः कौदृशं शकटिका याचते?

अभ्यासः | Q 1. (ज) | Page 28

वसन्तसेना कैः मृच्छकरिकां पूरयति?

अभ्यासः | Q 1. (झ) | Page 28

रोहसेनेन स्वपितुः किम्‌ अनुकृतम्‌?

अभ्यासः | Q 1. (ञ) | Page 28

वसन्तसेना किमुक्त्वा दारकः सान्त्वयामास?

अभ्यासः | Q 2. (क) | Page 28

हिन्दीभाषया व्याख्यां लिखत ।

अनलडःकृतशरीरोऽपि चन्द्रमुख आनन्दयति मम हदयम्‌।

अभ्यासः | Q 2. (ख) | Page 28

हिन्दीभाषया व्याख्यां लिखत ।

न केवलं रूपं शीलमपि तर्कयामि।

अभ्यासः | Q 2. (ग) | Page 28

हिन्दीभाषया व्याख्यां लिखत ।

पुष्करपत्रपतितजलबिन्दुसदशेः क्रीडसि त्वं पुरुषभागधेयैः।

अभ्यासः | Q 2. (घ) | Page 28

हिन्दीभाषया व्याख्यां लिखत ।

जात! मुग्धेन मुखेन अतिकरुणं मन्त्रयसि।

अभ्यासः | Q 3.1 | Page 28

अधोलिखितानां पदानां स्वसंस्कृतवाक्येषु प्रयोगं कुरुत ।

मृत्तिकाशकरिकया |

अभ्यासः | Q 3.2 | Page 28

अधोलिखितानां पदानां स्वसंस्कृतवाक्येषु प्रयोगं कुरुत ।

सुवर्णव्यवहारः |

अभ्यासः | Q 3.3 | Page 28

अधोलिखितानां पदानां स्वसंस्कृतवाक्येषु प्रयोगं कुरुत ।

अश्रूणि |

अभ्यासः | Q 3.4 | Page 28

अधोलिखितानां पदानां स्वसंस्कृतवाक्येषु प्रयोगं कुरुत ।

विनोदयति |

अभ्यासः | Q 3.5 | Page 28

अधोलिखितानां पदानां स्वसंस्कृतवाक्येषु प्रयोगं कुरुत ।

प्रातिवेशिकः |

अभ्यासः | Q 3.6 | Page 28

अधोलिखितानां पदानां स्वसंस्कृतवाक्येषु प्रयोगं कुरुत ।

ऋद्ध्या |

अभ्यासः | Q 3.7 | Page 28

अधोलिखितानां पदानां स्वसंस्कृतवाक्येषु प्रयोगं कुरुत ।

रोदिति |

अभ्यासः | Q 4. (क) | Page 28

अधोलिखतानां क्रियापदानि वीक्ष्य समुचितं कर्तृपदं लिखत ।

______ क्रोडावः | 

अभ्यासः | Q 4. (ख) | Page 28

अधोलिखतानां क्रियापदानि वीक्ष्य समुचितं कर्तृपदं लिखत ।

______ विनोदयापि।

अभ्यासः | Q 4. (ग) | Page 28

अधोलिखतानां क्रियापदानि वीक्ष्य समुचितं कर्तृपदं लिखत ।

______ सुवर्णशकटिकया क्रोटिष्यसि |

अभ्यासः | Q 4. (घ) | Page 29

अधोलिखतानां क्रियापदानि वीक्ष्य समुचितं कर्तृपदं लिखत ।

______ अलीकं भणसि।

अभ्यासः | Q 4. (ङ) | Page 29

अधोलिखतानां क्रियापदानि वीक्ष्य समुचितं कर्तृपदं लिखत ।

कि निमित्तम्‌  ______ रोदिति।

अभ्यासः | Q 5. (क) | Page 29

अधोलिखितानां पदानां सन्धिविच्छेद कुरुत ।

कुतोऽस्माकम्।

अभ्यासः | Q 5. (ख) | Page 29

अधोलिखितानां पदानां सन्धिविच्छेद कुरुत ।

पुनरपि |

अभ्यासः | Q 5. (ग) | Page 29

अधोलिखितानां पदानां सन्धिविच्छेद कुरुत ।

कित्रिमित्तम्‌।

अभ्यासः | Q 5. (घ) | Page 29

अधोलिखितानां पदानां सन्धिविच्छेद कुरुत ।

पुनस्ताम्‌।

अभ्यासः | Q 5. (ड) | Page 29

अधोलिखितानां पदानां सन्धिविच्छेद कुरुत ।

यद्यस्माकम्‌।

अभ्यासः | Q 5. (च) | Page 29

अधोलिखितानां पदानां सन्धिविच्छेद कुरुत ।

आभरणान्यवतार्य।

अभ्यासः | Q 6. (क) | Page 29

निर्दिष्टप्रकृतिप्रत्ययनिर्मितं पदं लिखत ।

नतिः + श्वस्‌ + ल्यप्‌ = ______

अभ्यासः | Q 6. (ख) | Page 29

निर्दिष्टप्रकृतिप्रत्ययनिर्मितं पदं लिखत ।

अनु + कृ + क्त = ______

अभ्यासः | Q 6. (ग) | Page 29

निर्दिष्टप्रकृतिप्रत्ययनिर्मितं पदं लिखत ।

अलम्‌ + कृ +क्त + टाप्‌ = ______

अभ्यासः | Q 6. (घ) | Page 29

निर्दिष्टप्रकृतिप्रत्ययनिर्मितं पदं लिखत ।

अव +तृ + णिच्‌ + ल्यप्‌ = ______

अभ्यासः | Q 6. (ङ) | Page 29

निर्दिष्टप्रकृतिप्रत्ययनिर्मितं पदं लिखत ।

पूर्‌ + क्त्व = ______

अभ्यासः | Q 6. (च) | Page 29

निर्दिष्टप्रकृतिप्रत्ययनिर्मितं पदं लिखत ।

आ+दा+ ल्यप्‌ = ______

अभ्यासः | Q 6. (छ) | Page 29

निर्दिष्टप्रकृतिप्रत्ययनिर्मितं पदं लिखत ।।

ग्रह्‌ + कत्वा = ______

अभ्यासः | Q 6. (ज) | Page 29

निर्दिष्टप्रकृतिप्रत्ययनिर्मितं पदं लिखत ।

उप+सृ,+ ल्यप्‌ =______

अभ्यासः | Q 6. (ज्ञ) | Page 29

निर्दिष्टप्रकृतिप्रत्ययनिर्मितं पदं लिखत ।

क्रोड्‌ + क्त =  _______

अभ्यासः | Q 6. (ञ) | Page 29

निर्दिष्टप्रकृतिप्रत्ययनिर्मितं पदं लिखत ।

प्र + मज्‌ + ल्यप्‌ = _______

अभ्यासः | Q 7. (क) | Page 29

अधोलिखितानां पदानां विलोमपदानि लिखत ।

सोवर्णशकरिका -  ______

अभ्यासः | Q 7. (ख) | Page 29

अधोलिखितानां पदानां विलोमपदानि लिखत ।

अलीकम्‌ = ______

अभ्यासः | Q 7. (ग) | Page 29

अधोलिखितानां पदानां विलोमपदानि लिखत ।

अलङ्कृता = ______

अभ्यासः | Q 7. (घ) | Page 29

अधोलिखितानां पदानां विलोमपदानि लिखत ।

निष्क्रान्त = ______।

अभ्यासः | Q 7. (ङ) | Page 29

अधोलिखितानां पदानां विलोमपदानि लिखत ।

अपेहि = ______

अभ्यासः | Q 7. (च) | Page 29

अधोलिखितानां पदानां विलोमपदानि लिखत ।

परसम्पत्त्य = ______

अभ्यासः | Q 8.1 | Page 29

अधोलिखितानां पदानां पर्यायवाचिपदानि लिखत ।

दारकः = ______।

अभ्यासः | Q 8.2 | Page 29

अधोलिखितानां पदानां पर्यायवाचिपदानि लिखत ।

पितुः - ______

अभ्यासः | Q 8.3 | Page 29

अधोलिखितानां पदानां पर्यायवाचिपदानि लिखत ।

तर्कयामि = ______

अभ्यासः | Q 8.4 | Page 29

अधोलिखितानां पदानां पर्यायवाचिपदानि लिखत ।

जननी = ______

अभ्यासः | Q 8.5 | Page 29

अधोलिखितानां पदानां पर्यायवाचिपदानि लिखत ।

नीता = ______

अभ्यासः | Q 8.6 | Page 29

अधोलिखितानां पदानां पर्यायवाचिपदानि लिखत ।

भणति = ______

अभ्यासः | Q 8.7 | Page 29

अधोलिखितानां पदानां पर्यायवाचिपदानि लिखत ।

अलीकम्‌ = ______

अभ्यासः | Q 9. (क) | Page 30

अधोलिखिताः पड्कयः केन क प्रति उक्ताः ।

एहि वत्स! शकरटिकया क्रोडावः।

अभ्यासः | Q 9. (ख) | Page 30

अधोलिखितानां पदानां पर्यायवाचिपदानि लिखत ।

आर्यायाः वसन्तसेनायाः समीपम्‌ उपसर्पिष्यामि।

अभ्यासः | Q 9. (ग) | Page 30

अधोलिखितानां पदानां पर्यायवाचिपदानि लिखत ।

एहि मे पुत्रक! आलिद्ध।

अभ्यासः | Q 9. (घ) | Page 30

अधोलिखितानां पदानां पर्यायवाचिपदानि लिखत ।

किं निमित्तं एष रोदिति।

अभ्यासः | Q 9. (ड) | Page 30

अधोलिखितानां पदानां पर्यायवाचिपदानि लिखत ।

रदनिके! का एषा।

अभ्यासः | Q 9. (च) | Page 30

अधोलिखितानां पदानां पर्यायवाचिपदानि लिखत ।

जात! कारय सौवर्णशकरटिकाम्‌।

अभ्यासः | Q 10 | Page 30

पाठमाभ्चित्य सोदाहरणं वसन्तसेनायाः रोहसेनस्य च चारित्रिकवेशिष्ट्यं हिन्दीभाषायां लिखत ।

Solutions for 5: सौवर्णशकटिका

अभ्यासः
NCERT solutions for Sanskrit - Shashwati Class 11 chapter 5 - सौवर्णशकटिका - Shaalaa.com

NCERT solutions for Sanskrit - Shashwati Class 11 chapter 5 - सौवर्णशकटिका

Shaalaa.com has the CBSE Mathematics Sanskrit - Shashwati Class 11 CBSE solutions in a manner that help students grasp basic concepts better and faster. The detailed, step-by-step solutions will help you understand the concepts better and clarify any confusion. NCERT solutions for Mathematics Sanskrit - Shashwati Class 11 CBSE 5 (सौवर्णशकटिका) include all questions with answers and detailed explanations. This will clear students' doubts about questions and improve their application skills while preparing for board exams.

Further, we at Shaalaa.com provide such solutions so students can prepare for written exams. NCERT textbook solutions can be a core help for self-study and provide excellent self-help guidance for students.

Concepts covered in Sanskrit - Shashwati Class 11 chapter 5 सौवर्णशकटिका are सौवर्णशकटिका.

Using NCERT Sanskrit - Shashwati Class 11 solutions सौवर्णशकटिका exercise by students is an easy way to prepare for the exams, as they involve solutions arranged chapter-wise and also page-wise. The questions involved in NCERT Solutions are essential questions that can be asked in the final exam. Maximum CBSE Sanskrit - Shashwati Class 11 students prefer NCERT Textbook Solutions to score more in exams.

Get the free view of Chapter 5, सौवर्णशकटिका Sanskrit - Shashwati Class 11 additional questions for Mathematics Sanskrit - Shashwati Class 11 CBSE, and you can use Shaalaa.com to keep it handy for your exam preparation.

Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×