Advertisements
Advertisements
प्रश्न
अधोलिखितानां पदानां स्वसंस्कृतवाक्येषु प्रयोगं कुरुत ।
विनोदयति |
उत्तर
विनोदयति = सह् पाद्कन्दुकेन आत्मानम् विनोदयति |
APPEARS IN
संबंधित प्रश्न
मृच्छकटिकम् इति नाटकस्य रचयिता कः?
दारकः (रोहसेनः) रदनिकां किमयाचत?
वसन्तसेना दारकस्य विषये किं पृच्छति?
रदनिका किमुक्त्वा दारकः तोषितवती ?
रोहसेनः कस्य पुत्रः आसीत्?
रोहसेनेन स्वपितुः किम् अनुकृतम्?
अनलडःकृतशरीरोऽपि चन्द्रमुख आनन्दयति मम हदयम्।
हिन्दीभाषया व्याख्यां लिखत ।
न केवलं रूपं शीलमपि तर्कयामि।
हिन्दीभाषया व्याख्यां लिखत ।
पुष्करपत्रपतितजलबिन्दुसदशेः क्रीडसि त्वं पुरुषभागधेयैः।
हिन्दीभाषया व्याख्यां लिखत ।
जात! मुग्धेन मुखेन अतिकरुणं मन्त्रयसि।
अधोलिखितानां पदानां स्वसंस्कृतवाक्येषु प्रयोगं कुरुत ।
मृत्तिकाशकरिकया |
अधोलिखितानां पदानां स्वसंस्कृतवाक्येषु प्रयोगं कुरुत ।
अश्रूणि |
अधोलिखितानां पदानां स्वसंस्कृतवाक्येषु प्रयोगं कुरुत ।
प्रातिवेशिकः |
अधोलिखितानां पदानां स्वसंस्कृतवाक्येषु प्रयोगं कुरुत ।
ऋद्ध्या |
अधोलिखतानां क्रियापदानि वीक्ष्य समुचितं कर्तृपदं लिखत ।
______ सुवर्णशकटिकया क्रोटिष्यसि |
अधोलिखतानां क्रियापदानि वीक्ष्य समुचितं कर्तृपदं लिखत ।
कि निमित्तम् ______ रोदिति।
अधोलिखितानां पदानां सन्धिविच्छेद कुरुत ।
पुनरपि |
अधोलिखितानां पदानां सन्धिविच्छेद कुरुत ।
कित्रिमित्तम्।
अधोलिखितानां पदानां सन्धिविच्छेद कुरुत ।
पुनस्ताम्।
अधोलिखितानां पदानां सन्धिविच्छेद कुरुत ।
यद्यस्माकम्।
निर्दिष्टप्रकृतिप्रत्ययनिर्मितं पदं लिखत ।
अनु + कृ + क्त = ______
निर्दिष्टप्रकृतिप्रत्ययनिर्मितं पदं लिखत ।
पूर् + क्त्व = ______
निर्दिष्टप्रकृतिप्रत्ययनिर्मितं पदं लिखत ।
आ+दा+ ल्यप् = ______
निर्दिष्टप्रकृतिप्रत्ययनिर्मितं पदं लिखत ।
क्रोड् + क्त = _______
निर्दिष्टप्रकृतिप्रत्ययनिर्मितं पदं लिखत ।
प्र + मज् + ल्यप् = _______
अधोलिखितानां पदानां विलोमपदानि लिखत ।
सोवर्णशकरिका - ______
अधोलिखितानां पदानां विलोमपदानि लिखत ।
अलीकम् = ______
अधोलिखितानां पदानां विलोमपदानि लिखत ।
अलङ्कृता = ______
अधोलिखितानां पदानां विलोमपदानि लिखत ।
अपेहि = ______
अधोलिखितानां पदानां पर्यायवाचिपदानि लिखत ।
दारकः = ______।
अधोलिखितानां पदानां पर्यायवाचिपदानि लिखत ।
भणति = ______
अधोलिखिताः पड्कयः केन क प्रति उक्ताः ।
एहि वत्स! शकरटिकया क्रोडावः।
अधोलिखितानां पदानां पर्यायवाचिपदानि लिखत ।
रदनिके! का एषा।
अधोलिखितानां पदानां पर्यायवाचिपदानि लिखत ।
जात! कारय सौवर्णशकरटिकाम्।
अधोलिखतानां पदानां सन्धिच्छेदं कुरुत।
दोषेष्वग्नौ।
अधोलिखतानां पदानां सन्धिच्छेदं कुरुत।
अभ्यवहृतम्।
अधोलिखतानां पदानां सन्धिच्छेदं कुरुत।
तस्माज्जीर्णे।
अधोलिखितानां पदानां सन्धिविच्छेद कुरुत ।
कुतोऽस्माकम्।