Advertisements
Advertisements
प्रश्न
अधोलिखिताः पड्कयः केन क प्रति उक्ताः ।
एहि वत्स! शकरटिकया क्रोडावः।
उत्तर
एहि वत्स ! शकरटिकया क्रोडावः - रदनिका ने दारक को कहा |
APPEARS IN
संबंधित प्रश्न
वसन्तसेना दारकस्य विषये किं पृच्छति?
रोहसेनः कस्य पुत्रः आसीत्?
आर्यचारुदत्तः केन आत्मानं विनोदयति?
वसन्तसेना कैः मृच्छकरिकां पूरयति?
वसन्तसेना किमुक्त्वा दारकः सान्त्वयामास?
हिन्दीभाषया व्याख्यां लिखत ।
अनलडःकृतशरीरोऽपि चन्द्रमुख आनन्दयति मम हदयम्।
अनलडःकृतशरीरोऽपि चन्द्रमुख आनन्दयति मम हदयम्।
हिन्दीभाषया व्याख्यां लिखत ।
जात! मुग्धेन मुखेन अतिकरुणं मन्त्रयसि।
अधोलिखितानां पदानां स्वसंस्कृतवाक्येषु प्रयोगं कुरुत ।
मृत्तिकाशकरिकया |
अधोलिखितानां पदानां स्वसंस्कृतवाक्येषु प्रयोगं कुरुत ।
सुवर्णव्यवहारः |
अधोलिखितानां पदानां स्वसंस्कृतवाक्येषु प्रयोगं कुरुत ।
अश्रूणि |
अधोलिखितानां पदानां स्वसंस्कृतवाक्येषु प्रयोगं कुरुत ।
प्रातिवेशिकः |
अधोलिखितानां पदानां स्वसंस्कृतवाक्येषु प्रयोगं कुरुत ।
ऋद्ध्या |
अधोलिखतानां क्रियापदानि वीक्ष्य समुचितं कर्तृपदं लिखत ।
______ क्रोडावः |
अधोलिखतानां क्रियापदानि वीक्ष्य समुचितं कर्तृपदं लिखत ।
______ विनोदयापि।
अधोलिखतानां क्रियापदानि वीक्ष्य समुचितं कर्तृपदं लिखत ।
______ सुवर्णशकटिकया क्रोटिष्यसि |
अधोलिखितानां पदानां सन्धिविच्छेद कुरुत ।
पुनरपि |
अधोलिखितानां पदानां सन्धिविच्छेद कुरुत ।
कित्रिमित्तम्।
अधोलिखितानां पदानां सन्धिविच्छेद कुरुत ।
पुनस्ताम्।
अधोलिखितानां पदानां सन्धिविच्छेद कुरुत ।
यद्यस्माकम्।
निर्दिष्टप्रकृतिप्रत्ययनिर्मितं पदं लिखत ।
नतिः + श्वस् + ल्यप् = ______
निर्दिष्टप्रकृतिप्रत्ययनिर्मितं पदं लिखत ।
अनु + कृ + क्त = ______
निर्दिष्टप्रकृतिप्रत्ययनिर्मितं पदं लिखत ।
अव +तृ + णिच् + ल्यप् = ______
निर्दिष्टप्रकृतिप्रत्ययनिर्मितं पदं लिखत ।।
ग्रह् + कत्वा = ______
निर्दिष्टप्रकृतिप्रत्ययनिर्मितं पदं लिखत ।
उप+सृ,+ ल्यप् =______
निर्दिष्टप्रकृतिप्रत्ययनिर्मितं पदं लिखत ।
क्रोड् + क्त = _______
अधोलिखितानां पदानां विलोमपदानि लिखत ।
सोवर्णशकरिका - ______
अधोलिखितानां पदानां विलोमपदानि लिखत ।
अलङ्कृता = ______
अधोलिखितानां पदानां विलोमपदानि लिखत ।
निष्क्रान्त = ______।
अधोलिखितानां पदानां विलोमपदानि लिखत ।
अपेहि = ______
अधोलिखितानां पदानां पर्यायवाचिपदानि लिखत ।
दारकः = ______।
अधोलिखितानां पदानां पर्यायवाचिपदानि लिखत ।
तर्कयामि = ______
अधोलिखितानां पदानां पर्यायवाचिपदानि लिखत ।
नीता = ______
अधोलिखितानां पदानां पर्यायवाचिपदानि लिखत ।
भणति = ______
अधोलिखितानां पदानां पर्यायवाचिपदानि लिखत ।
आर्यायाः वसन्तसेनायाः समीपम् उपसर्पिष्यामि।
अधोलिखितानां पदानां पर्यायवाचिपदानि लिखत ।
एहि मे पुत्रक! आलिद्ध।
अधोलिखितानां पदानां पर्यायवाचिपदानि लिखत ।
रदनिके! का एषा।
अधोलिखतानां पदानां सन्धिच्छेदं कुरुत।
दोषेष्वग्नौ।
अधोलिखतानां पदानां सन्धिच्छेदं कुरुत।
अभ्यवहृतम्।
अधोलिखतानां पदानां सन्धिच्छेदं कुरुत।
तस्माज्जीर्णे।
अधोलिखितानां पदानां सन्धिविच्छेद कुरुत ।
कुतोऽस्माकम्।