हिंदी

अधोलिखितानां पदानां पर्यायवाचिपदानि लिखत । एहि मे पुत्रक! आलिद्ध। - Sanskrit (Elective)

Advertisements
Advertisements

प्रश्न

अधोलिखितानां पदानां पर्यायवाचिपदानि लिखत ।

एहि मे पुत्रक! आलिद्ध।

एक पंक्ति में उत्तर

उत्तर

एहि मे पुत्रक! आलिद्ध - वसन्त सेना ने दारक से कहा  |

shaalaa.com
सौवर्णशकटिका
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
अध्याय 5: सौवर्णशकटिका - अभ्यासः [पृष्ठ ३०]

APPEARS IN

एनसीईआरटी Sanskrit - Shashwati Class 11
अध्याय 5 सौवर्णशकटिका
अभ्यासः | Q 9. (ग) | पृष्ठ ३०

संबंधित प्रश्न

मृच्छकटिकम्‌ इति नाटकस्य रचयिता कः?


रदनिका किमुक्त्वा दारकः तोषितवती ?


रोहसेनः कस्य पुत्रः आसीत्‌?


रोहसेनेन स्वपितुः किम्‌ अनुकृतम्‌?


वसन्तसेना किमुक्त्वा दारकः सान्त्वयामास?


अनलडःकृतशरीरोऽपि चन्द्रमुख आनन्दयति मम हदयम्‌।


हिन्दीभाषया व्याख्यां लिखत ।

पुष्करपत्रपतितजलबिन्दुसदशेः क्रीडसि त्वं पुरुषभागधेयैः।


अधोलिखितानां पदानां स्वसंस्कृतवाक्येषु प्रयोगं कुरुत ।

मृत्तिकाशकरिकया |


अधोलिखितानां पदानां स्वसंस्कृतवाक्येषु प्रयोगं कुरुत ।

विनोदयति |


अधोलिखितानां पदानां स्वसंस्कृतवाक्येषु प्रयोगं कुरुत ।

ऋद्ध्या |


अधोलिखितानां पदानां स्वसंस्कृतवाक्येषु प्रयोगं कुरुत ।

रोदिति |


अधोलिखतानां क्रियापदानि वीक्ष्य समुचितं कर्तृपदं लिखत ।

______ क्रोडावः | 


अधोलिखतानां क्रियापदानि वीक्ष्य समुचितं कर्तृपदं लिखत ।

______ विनोदयापि।


अधोलिखतानां क्रियापदानि वीक्ष्य समुचितं कर्तृपदं लिखत ।

______ सुवर्णशकटिकया क्रोटिष्यसि |


अधोलिखितानां पदानां सन्धिविच्छेद कुरुत ।

पुनरपि |


अधोलिखितानां पदानां सन्धिविच्छेद कुरुत ।

कित्रिमित्तम्‌।


निर्दिष्टप्रकृतिप्रत्ययनिर्मितं पदं लिखत ।

नतिः + श्वस्‌ + ल्यप्‌ = ______


निर्दिष्टप्रकृतिप्रत्ययनिर्मितं पदं लिखत ।

अनु + कृ + क्त = ______


निर्दिष्टप्रकृतिप्रत्ययनिर्मितं पदं लिखत ।

अलम्‌ + कृ +क्त + टाप्‌ = ______


निर्दिष्टप्रकृतिप्रत्ययनिर्मितं पदं लिखत ।

पूर्‌ + क्त्व = ______


निर्दिष्टप्रकृतिप्रत्ययनिर्मितं पदं लिखत ।

आ+दा+ ल्यप्‌ = ______


निर्दिष्टप्रकृतिप्रत्ययनिर्मितं पदं लिखत ।

उप+सृ,+ ल्यप्‌ =______


निर्दिष्टप्रकृतिप्रत्ययनिर्मितं पदं लिखत ।

क्रोड्‌ + क्त =  _______


निर्दिष्टप्रकृतिप्रत्ययनिर्मितं पदं लिखत ।

प्र + मज्‌ + ल्यप्‌ = _______


अधोलिखितानां पदानां विलोमपदानि लिखत ।

सोवर्णशकरिका -  ______


अधोलिखितानां पदानां विलोमपदानि लिखत ।

अलीकम्‌ = ______


अधोलिखितानां पदानां विलोमपदानि लिखत ।

अलङ्कृता = ______


अधोलिखितानां पदानां विलोमपदानि लिखत ।

निष्क्रान्त = ______।


अधोलिखितानां पदानां विलोमपदानि लिखत ।

परसम्पत्त्य = ______


अधोलिखितानां पदानां पर्यायवाचिपदानि लिखत ।

दारकः = ______।


अधोलिखितानां पदानां पर्यायवाचिपदानि लिखत ।

पितुः - ______


अधोलिखितानां पदानां पर्यायवाचिपदानि लिखत ।

तर्कयामि = ______


अधोलिखितानां पदानां पर्यायवाचिपदानि लिखत ।

किं निमित्तं एष रोदिति।


अधोलिखितानां पदानां पर्यायवाचिपदानि लिखत ।

रदनिके! का एषा।


अधोलिखितानां पदानां पर्यायवाचिपदानि लिखत ।

जात! कारय सौवर्णशकरटिकाम्‌।


पाठमाभ्चित्य सोदाहरणं वसन्तसेनायाः रोहसेनस्य च चारित्रिकवेशिष्ट्यं हिन्दीभाषायां लिखत ।


अधोलिखतानां पदानां सन्धिच्छेदं कुरुत।

दोषेष्वग्नौ।


अधोलिखतानां पदानां सन्धिच्छेदं कुरुत।

अभ्यवहृतम्।


अधोलिखतानां पदानां सन्धिच्छेदं कुरुत।

तस्माज्जीर्णे।


अधोलिखितानां पदानां सन्धिविच्छेद कुरुत ।

कुतोऽस्माकम्।


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×