Advertisements
Advertisements
प्रश्न
निर्दिष्टप्रकृतिप्रत्ययनिर्मितं पदं लिखत ।
अलम् + कृ +क्त + टाप् = ______
उत्तर
अलम् + कृ +क्त + टाप् = अलन्गक्रता
APPEARS IN
संबंधित प्रश्न
दारकः (रोहसेनः) रदनिकां किमयाचत?
वसन्तसेना दारकस्य विषये किं पृच्छति?
रदनिका किमुक्त्वा दारकः तोषितवती ?
आर्यचारुदत्तः केन आत्मानं विनोदयति?
वसन्तसेना कैः मृच्छकरिकां पूरयति?
वसन्तसेना किमुक्त्वा दारकः सान्त्वयामास?
हिन्दीभाषया व्याख्यां लिखत ।
अनलडःकृतशरीरोऽपि चन्द्रमुख आनन्दयति मम हदयम्।
अनलडःकृतशरीरोऽपि चन्द्रमुख आनन्दयति मम हदयम्।
हिन्दीभाषया व्याख्यां लिखत ।
न केवलं रूपं शीलमपि तर्कयामि।
अधोलिखितानां पदानां स्वसंस्कृतवाक्येषु प्रयोगं कुरुत ।
मृत्तिकाशकरिकया |
अधोलिखितानां पदानां स्वसंस्कृतवाक्येषु प्रयोगं कुरुत ।
सुवर्णव्यवहारः |
अधोलिखितानां पदानां स्वसंस्कृतवाक्येषु प्रयोगं कुरुत ।
अश्रूणि |
अधोलिखितानां पदानां स्वसंस्कृतवाक्येषु प्रयोगं कुरुत ।
प्रातिवेशिकः |
अधोलिखितानां पदानां स्वसंस्कृतवाक्येषु प्रयोगं कुरुत ।
ऋद्ध्या |
अधोलिखितानां पदानां स्वसंस्कृतवाक्येषु प्रयोगं कुरुत ।
रोदिति |
अधोलिखतानां क्रियापदानि वीक्ष्य समुचितं कर्तृपदं लिखत ।
______ विनोदयापि।
अधोलिखतानां क्रियापदानि वीक्ष्य समुचितं कर्तृपदं लिखत ।
______ अलीकं भणसि।
अधोलिखतानां क्रियापदानि वीक्ष्य समुचितं कर्तृपदं लिखत ।
कि निमित्तम् ______ रोदिति।
अधोलिखितानां पदानां सन्धिविच्छेद कुरुत ।
पुनस्ताम्।
निर्दिष्टप्रकृतिप्रत्ययनिर्मितं पदं लिखत ।
नतिः + श्वस् + ल्यप् = ______
निर्दिष्टप्रकृतिप्रत्ययनिर्मितं पदं लिखत ।
पूर् + क्त्व = ______
निर्दिष्टप्रकृतिप्रत्ययनिर्मितं पदं लिखत ।
उप+सृ,+ ल्यप् =______
निर्दिष्टप्रकृतिप्रत्ययनिर्मितं पदं लिखत ।
क्रोड् + क्त = _______
निर्दिष्टप्रकृतिप्रत्ययनिर्मितं पदं लिखत ।
प्र + मज् + ल्यप् = _______
अधोलिखितानां पदानां विलोमपदानि लिखत ।
अलङ्कृता = ______
अधोलिखितानां पदानां विलोमपदानि लिखत ।
निष्क्रान्त = ______।
अधोलिखितानां पदानां विलोमपदानि लिखत ।
अपेहि = ______
अधोलिखितानां पदानां विलोमपदानि लिखत ।
परसम्पत्त्य = ______
अधोलिखितानां पदानां पर्यायवाचिपदानि लिखत ।
दारकः = ______।
अधोलिखितानां पदानां पर्यायवाचिपदानि लिखत ।
पितुः - ______
अधोलिखितानां पदानां पर्यायवाचिपदानि लिखत ।
तर्कयामि = ______
अधोलिखितानां पदानां पर्यायवाचिपदानि लिखत ।
जननी = ______
अधोलिखितानां पदानां पर्यायवाचिपदानि लिखत ।
नीता = ______
अधोलिखितानां पदानां पर्यायवाचिपदानि लिखत ।
अलीकम् = ______
अधोलिखिताः पड्कयः केन क प्रति उक्ताः ।
एहि वत्स! शकरटिकया क्रोडावः।
अधोलिखितानां पदानां पर्यायवाचिपदानि लिखत ।
आर्यायाः वसन्तसेनायाः समीपम् उपसर्पिष्यामि।
अधोलिखितानां पदानां पर्यायवाचिपदानि लिखत ।
एहि मे पुत्रक! आलिद्ध।
अधोलिखितानां पदानां पर्यायवाचिपदानि लिखत ।
किं निमित्तं एष रोदिति।
अधोलिखितानां पदानां पर्यायवाचिपदानि लिखत ।
रदनिके! का एषा।
अधोलिखितानां पदानां पर्यायवाचिपदानि लिखत ।
जात! कारय सौवर्णशकरटिकाम्।
पाठमाभ्चित्य सोदाहरणं वसन्तसेनायाः रोहसेनस्य च चारित्रिकवेशिष्ट्यं हिन्दीभाषायां लिखत ।
अधोलिखतानां पदानां सन्धिच्छेदं कुरुत।
दोषेष्वग्नौ।
अधोलिखतानां पदानां सन्धिच्छेदं कुरुत।
अभ्यवहृतम्।
रोहसेनः कौदृशं शकटिका याचते?
अधोलिखितानां पदानां सन्धिविच्छेद कुरुत ।
कुतोऽस्माकम्।