हिंदी

हिन्दीभाषया व्याख्यां लिखत । न केवलं रूपं शीलमपि तर्कयामि। - Sanskrit (Elective)

Advertisements
Advertisements

प्रश्न

हिन्दीभाषया व्याख्यां लिखत ।

न केवलं रूपं शीलमपि तर्कयामि।

एक पंक्ति में उत्तर

उत्तर

यहं प्रसगं अर्थम् नीचें व्यख्यामः लिखत।

shaalaa.com
सौवर्णशकटिका
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
अध्याय 5: सौवर्णशकटिका - अभ्यासः [पृष्ठ २८]

APPEARS IN

एनसीईआरटी Sanskrit - Shashwati Class 11
अध्याय 5 सौवर्णशकटिका
अभ्यासः | Q 2. (ख) | पृष्ठ २८

संबंधित प्रश्न

मृच्छकटिकम्‌ इति नाटकस्य रचयिता कः?


मृच्छकटिकम्‌ इति नाटकस्य रचयिता कः?


दारकः (रोहसेनः) रदनिकां किमयाचत?


रदनिका किमुक्त्वा दारकः तोषितवती ?


आर्यचारुदत्तः केन आत्मानं विनोदयति?


वसन्तसेना कैः मृच्छकरिकां पूरयति?


रोहसेनेन स्वपितुः किम्‌ अनुकृतम्‌?


वसन्तसेना किमुक्त्वा दारकः सान्त्वयामास?


हिन्दीभाषया व्याख्यां लिखत ।

पुष्करपत्रपतितजलबिन्दुसदशेः क्रीडसि त्वं पुरुषभागधेयैः।


हिन्दीभाषया व्याख्यां लिखत ।

जात! मुग्धेन मुखेन अतिकरुणं मन्त्रयसि।


अधोलिखितानां पदानां स्वसंस्कृतवाक्येषु प्रयोगं कुरुत ।

मृत्तिकाशकरिकया |


अधोलिखितानां पदानां स्वसंस्कृतवाक्येषु प्रयोगं कुरुत ।

सुवर्णव्यवहारः |


अधोलिखितानां पदानां स्वसंस्कृतवाक्येषु प्रयोगं कुरुत ।

विनोदयति |


अधोलिखितानां पदानां स्वसंस्कृतवाक्येषु प्रयोगं कुरुत ।

ऋद्ध्या |


अधोलिखितानां पदानां स्वसंस्कृतवाक्येषु प्रयोगं कुरुत ।

रोदिति |


अधोलिखतानां क्रियापदानि वीक्ष्य समुचितं कर्तृपदं लिखत ।

______ क्रोडावः | 


अधोलिखतानां क्रियापदानि वीक्ष्य समुचितं कर्तृपदं लिखत ।

______ सुवर्णशकटिकया क्रोटिष्यसि |


अधोलिखतानां क्रियापदानि वीक्ष्य समुचितं कर्तृपदं लिखत ।

कि निमित्तम्‌  ______ रोदिति।


अधोलिखितानां पदानां सन्धिविच्छेद कुरुत ।

पुनरपि |


अधोलिखितानां पदानां सन्धिविच्छेद कुरुत ।

कित्रिमित्तम्‌।


अधोलिखितानां पदानां सन्धिविच्छेद कुरुत ।

पुनस्ताम्‌।


अधोलिखितानां पदानां सन्धिविच्छेद कुरुत ।

यद्यस्माकम्‌।


अधोलिखितानां पदानां सन्धिविच्छेद कुरुत ।

आभरणान्यवतार्य।


निर्दिष्टप्रकृतिप्रत्ययनिर्मितं पदं लिखत ।

नतिः + श्वस्‌ + ल्यप्‌ = ______


निर्दिष्टप्रकृतिप्रत्ययनिर्मितं पदं लिखत ।

अनु + कृ + क्त = ______


निर्दिष्टप्रकृतिप्रत्ययनिर्मितं पदं लिखत ।

अलम्‌ + कृ +क्त + टाप्‌ = ______


निर्दिष्टप्रकृतिप्रत्ययनिर्मितं पदं लिखत ।

पूर्‌ + क्त्व = ______


निर्दिष्टप्रकृतिप्रत्ययनिर्मितं पदं लिखत ।

आ+दा+ ल्यप्‌ = ______


निर्दिष्टप्रकृतिप्रत्ययनिर्मितं पदं लिखत ।।

ग्रह्‌ + कत्वा = ______


निर्दिष्टप्रकृतिप्रत्ययनिर्मितं पदं लिखत ।

उप+सृ,+ ल्यप्‌ =______


अधोलिखितानां पदानां विलोमपदानि लिखत ।

सोवर्णशकरिका -  ______


अधोलिखितानां पदानां विलोमपदानि लिखत ।

अलीकम्‌ = ______


अधोलिखितानां पदानां विलोमपदानि लिखत ।

निष्क्रान्त = ______।


अधोलिखितानां पदानां विलोमपदानि लिखत ।

अपेहि = ______


अधोलिखितानां पदानां विलोमपदानि लिखत ।

परसम्पत्त्य = ______


अधोलिखितानां पदानां पर्यायवाचिपदानि लिखत ।

दारकः = ______।


अधोलिखितानां पदानां पर्यायवाचिपदानि लिखत ।

पितुः - ______


अधोलिखितानां पदानां पर्यायवाचिपदानि लिखत ।

तर्कयामि = ______


अधोलिखितानां पदानां पर्यायवाचिपदानि लिखत ।

जननी = ______


अधोलिखितानां पदानां पर्यायवाचिपदानि लिखत ।

आर्यायाः वसन्तसेनायाः समीपम्‌ उपसर्पिष्यामि।


अधोलिखितानां पदानां पर्यायवाचिपदानि लिखत ।

एहि मे पुत्रक! आलिद्ध।


अधोलिखितानां पदानां पर्यायवाचिपदानि लिखत ।

किं निमित्तं एष रोदिति।


अधोलिखितानां पदानां पर्यायवाचिपदानि लिखत ।

जात! कारय सौवर्णशकरटिकाम्‌।


पाठमाभ्चित्य सोदाहरणं वसन्तसेनायाः रोहसेनस्य च चारित्रिकवेशिष्ट्यं हिन्दीभाषायां लिखत ।


अधोलिखतानां पदानां सन्धिच्छेदं कुरुत।

अभ्यवहृतम्।


अधोलिखतानां पदानां सन्धिच्छेदं कुरुत।

तस्माज्जीर्णे।


रोहसेनः कौदृशं शकटिका याचते?


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×