Advertisements
Advertisements
प्रश्न
अधोलिखितानां पदानां सन्धिविच्छेद कुरुत ।
आभरणान्यवतार्य।
उत्तर
आभरणान्यवतार्य = आभरणानि +अवतार्य ।
APPEARS IN
संबंधित प्रश्न
मृच्छकटिकम् इति नाटकस्य रचयिता कः?
दारकः (रोहसेनः) रदनिकां किमयाचत?
वसन्तसेना दारकस्य विषये किं पृच्छति?
रोहसेनः कस्य पुत्रः आसीत्?
आर्यचारुदत्तः केन आत्मानं विनोदयति?
वसन्तसेना कैः मृच्छकरिकां पूरयति?
वसन्तसेना किमुक्त्वा दारकः सान्त्वयामास?
हिन्दीभाषया व्याख्यां लिखत ।
अनलडःकृतशरीरोऽपि चन्द्रमुख आनन्दयति मम हदयम्।
अनलडःकृतशरीरोऽपि चन्द्रमुख आनन्दयति मम हदयम्।
हिन्दीभाषया व्याख्यां लिखत ।
पुष्करपत्रपतितजलबिन्दुसदशेः क्रीडसि त्वं पुरुषभागधेयैः।
अधोलिखितानां पदानां स्वसंस्कृतवाक्येषु प्रयोगं कुरुत ।
सुवर्णव्यवहारः |
अधोलिखितानां पदानां स्वसंस्कृतवाक्येषु प्रयोगं कुरुत ।
ऋद्ध्या |
अधोलिखितानां पदानां स्वसंस्कृतवाक्येषु प्रयोगं कुरुत ।
रोदिति |
अधोलिखतानां क्रियापदानि वीक्ष्य समुचितं कर्तृपदं लिखत ।
______ विनोदयापि।
अधोलिखितानां पदानां सन्धिविच्छेद कुरुत ।
पुनरपि |
निर्दिष्टप्रकृतिप्रत्ययनिर्मितं पदं लिखत ।
नतिः + श्वस् + ल्यप् = ______
निर्दिष्टप्रकृतिप्रत्ययनिर्मितं पदं लिखत ।
अनु + कृ + क्त = ______
निर्दिष्टप्रकृतिप्रत्ययनिर्मितं पदं लिखत ।
अलम् + कृ +क्त + टाप् = ______
निर्दिष्टप्रकृतिप्रत्ययनिर्मितं पदं लिखत ।
पूर् + क्त्व = ______
निर्दिष्टप्रकृतिप्रत्ययनिर्मितं पदं लिखत ।
आ+दा+ ल्यप् = ______
निर्दिष्टप्रकृतिप्रत्ययनिर्मितं पदं लिखत ।
उप+सृ,+ ल्यप् =______
निर्दिष्टप्रकृतिप्रत्ययनिर्मितं पदं लिखत ।
प्र + मज् + ल्यप् = _______
अधोलिखितानां पदानां विलोमपदानि लिखत ।
अलङ्कृता = ______
अधोलिखितानां पदानां विलोमपदानि लिखत ।
निष्क्रान्त = ______।
अधोलिखितानां पदानां विलोमपदानि लिखत ।
परसम्पत्त्य = ______
अधोलिखितानां पदानां पर्यायवाचिपदानि लिखत ।
दारकः = ______।
अधोलिखितानां पदानां पर्यायवाचिपदानि लिखत ।
पितुः - ______
अधोलिखितानां पदानां पर्यायवाचिपदानि लिखत ।
जननी = ______
अधोलिखितानां पदानां पर्यायवाचिपदानि लिखत ।
नीता = ______
अधोलिखितानां पदानां पर्यायवाचिपदानि लिखत ।
भणति = ______
अधोलिखितानां पदानां पर्यायवाचिपदानि लिखत ।
अलीकम् = ______
अधोलिखिताः पड्कयः केन क प्रति उक्ताः ।
एहि वत्स! शकरटिकया क्रोडावः।
अधोलिखितानां पदानां पर्यायवाचिपदानि लिखत ।
आर्यायाः वसन्तसेनायाः समीपम् उपसर्पिष्यामि।
अधोलिखितानां पदानां पर्यायवाचिपदानि लिखत ।
एहि मे पुत्रक! आलिद्ध।
अधोलिखितानां पदानां पर्यायवाचिपदानि लिखत ।
रदनिके! का एषा।
पाठमाभ्चित्य सोदाहरणं वसन्तसेनायाः रोहसेनस्य च चारित्रिकवेशिष्ट्यं हिन्दीभाषायां लिखत ।
अधोलिखतानां पदानां सन्धिच्छेदं कुरुत।
दोषेष्वग्नौ।
अधोलिखतानां पदानां सन्धिच्छेदं कुरुत।
अभ्यवहृतम्।
अधोलिखतानां पदानां सन्धिच्छेदं कुरुत।
तस्माज्जीर्णे।
रोहसेनः कौदृशं शकटिका याचते?
अधोलिखितानां पदानां सन्धिविच्छेद कुरुत ।
कुतोऽस्माकम्।