Advertisements
Advertisements
प्रश्न
निर्दिष्टप्रकृतिप्रत्ययनिर्मितं पदं लिखत ।
प्र + मज् + ल्यप् = _______
उत्तर
प्र + मज् + ल्यप् = प्रम्रज्य
APPEARS IN
संबंधित प्रश्न
मृच्छकटिकम् इति नाटकस्य रचयिता कः?
दारकः (रोहसेनः) रदनिकां किमयाचत?
वसन्तसेना दारकस्य विषये किं पृच्छति?
आर्यचारुदत्तः केन आत्मानं विनोदयति?
वसन्तसेना कैः मृच्छकरिकां पूरयति?
हिन्दीभाषया व्याख्यां लिखत ।
अनलडःकृतशरीरोऽपि चन्द्रमुख आनन्दयति मम हदयम्।
हिन्दीभाषया व्याख्यां लिखत ।
न केवलं रूपं शीलमपि तर्कयामि।
हिन्दीभाषया व्याख्यां लिखत ।
पुष्करपत्रपतितजलबिन्दुसदशेः क्रीडसि त्वं पुरुषभागधेयैः।
अधोलिखितानां पदानां स्वसंस्कृतवाक्येषु प्रयोगं कुरुत ।
सुवर्णव्यवहारः |
अधोलिखितानां पदानां स्वसंस्कृतवाक्येषु प्रयोगं कुरुत ।
अश्रूणि |
अधोलिखितानां पदानां स्वसंस्कृतवाक्येषु प्रयोगं कुरुत ।
ऋद्ध्या |
अधोलिखतानां क्रियापदानि वीक्ष्य समुचितं कर्तृपदं लिखत ।
______ सुवर्णशकटिकया क्रोटिष्यसि |
अधोलिखतानां क्रियापदानि वीक्ष्य समुचितं कर्तृपदं लिखत ।
______ अलीकं भणसि।
अधोलिखितानां पदानां सन्धिविच्छेद कुरुत ।
पुनरपि |
अधोलिखितानां पदानां सन्धिविच्छेद कुरुत ।
कित्रिमित्तम्।
अधोलिखितानां पदानां सन्धिविच्छेद कुरुत ।
पुनस्ताम्।
अधोलिखितानां पदानां सन्धिविच्छेद कुरुत ।
यद्यस्माकम्।
निर्दिष्टप्रकृतिप्रत्ययनिर्मितं पदं लिखत ।
नतिः + श्वस् + ल्यप् = ______
निर्दिष्टप्रकृतिप्रत्ययनिर्मितं पदं लिखत ।
अनु + कृ + क्त = ______
निर्दिष्टप्रकृतिप्रत्ययनिर्मितं पदं लिखत ।
पूर् + क्त्व = ______
निर्दिष्टप्रकृतिप्रत्ययनिर्मितं पदं लिखत ।
आ+दा+ ल्यप् = ______
निर्दिष्टप्रकृतिप्रत्ययनिर्मितं पदं लिखत ।।
ग्रह् + कत्वा = ______
निर्दिष्टप्रकृतिप्रत्ययनिर्मितं पदं लिखत ।
उप+सृ,+ ल्यप् =______
अधोलिखितानां पदानां विलोमपदानि लिखत ।
सोवर्णशकरिका - ______
अधोलिखितानां पदानां विलोमपदानि लिखत ।
अलीकम् = ______
अधोलिखितानां पदानां विलोमपदानि लिखत ।
अलङ्कृता = ______
अधोलिखितानां पदानां विलोमपदानि लिखत ।
निष्क्रान्त = ______।
अधोलिखितानां पदानां विलोमपदानि लिखत ।
परसम्पत्त्य = ______
अधोलिखितानां पदानां पर्यायवाचिपदानि लिखत ।
दारकः = ______।
अधोलिखितानां पदानां पर्यायवाचिपदानि लिखत ।
पितुः - ______
अधोलिखितानां पदानां पर्यायवाचिपदानि लिखत ।
जननी = ______
अधोलिखितानां पदानां पर्यायवाचिपदानि लिखत ।
भणति = ______
अधोलिखितानां पदानां पर्यायवाचिपदानि लिखत ।
अलीकम् = ______
अधोलिखिताः पड्कयः केन क प्रति उक्ताः ।
एहि वत्स! शकरटिकया क्रोडावः।
अधोलिखितानां पदानां पर्यायवाचिपदानि लिखत ।
एहि मे पुत्रक! आलिद्ध।
अधोलिखितानां पदानां पर्यायवाचिपदानि लिखत ।
किं निमित्तं एष रोदिति।
पाठमाभ्चित्य सोदाहरणं वसन्तसेनायाः रोहसेनस्य च चारित्रिकवेशिष्ट्यं हिन्दीभाषायां लिखत ।
अधोलिखतानां पदानां सन्धिच्छेदं कुरुत।
अभ्यवहृतम्।
अधोलिखतानां पदानां सन्धिच्छेदं कुरुत।
तस्माज्जीर्णे।
रोहसेनः कौदृशं शकटिका याचते?
अधोलिखितानां पदानां सन्धिविच्छेद कुरुत ।
कुतोऽस्माकम्।