Advertisements
Advertisements
प्रश्न
निर्दिष्टप्रकृतिप्रत्ययनिर्मितं पदं लिखत ।।
ग्रह् + कत्वा = ______
उत्तर
ग्रह् + कत्वा = ग्रहीत्वा
APPEARS IN
संबंधित प्रश्न
मृच्छकटिकम् इति नाटकस्य रचयिता कः?
मृच्छकटिकम् इति नाटकस्य रचयिता कः?
दारकः (रोहसेनः) रदनिकां किमयाचत?
वसन्तसेना दारकस्य विषये किं पृच्छति?
रदनिका किमुक्त्वा दारकः तोषितवती ?
रोहसेनः कस्य पुत्रः आसीत्?
आर्यचारुदत्तः केन आत्मानं विनोदयति?
वसन्तसेना कैः मृच्छकरिकां पूरयति?
रोहसेनेन स्वपितुः किम् अनुकृतम्?
हिन्दीभाषया व्याख्यां लिखत ।
अनलडःकृतशरीरोऽपि चन्द्रमुख आनन्दयति मम हदयम्।
अनलडःकृतशरीरोऽपि चन्द्रमुख आनन्दयति मम हदयम्।
हिन्दीभाषया व्याख्यां लिखत ।
न केवलं रूपं शीलमपि तर्कयामि।
अधोलिखितानां पदानां स्वसंस्कृतवाक्येषु प्रयोगं कुरुत ।
अश्रूणि |
अधोलिखितानां पदानां स्वसंस्कृतवाक्येषु प्रयोगं कुरुत ।
विनोदयति |
अधोलिखितानां पदानां स्वसंस्कृतवाक्येषु प्रयोगं कुरुत ।
प्रातिवेशिकः |
अधोलिखितानां पदानां स्वसंस्कृतवाक्येषु प्रयोगं कुरुत ।
ऋद्ध्या |
अधोलिखितानां पदानां स्वसंस्कृतवाक्येषु प्रयोगं कुरुत ।
रोदिति |
अधोलिखतानां क्रियापदानि वीक्ष्य समुचितं कर्तृपदं लिखत ।
______ विनोदयापि।
अधोलिखतानां क्रियापदानि वीक्ष्य समुचितं कर्तृपदं लिखत ।
______ सुवर्णशकटिकया क्रोटिष्यसि |
अधोलिखतानां क्रियापदानि वीक्ष्य समुचितं कर्तृपदं लिखत ।
______ अलीकं भणसि।
अधोलिखतानां क्रियापदानि वीक्ष्य समुचितं कर्तृपदं लिखत ।
कि निमित्तम् ______ रोदिति।
अधोलिखितानां पदानां सन्धिविच्छेद कुरुत ।
पुनरपि |
अधोलिखितानां पदानां सन्धिविच्छेद कुरुत ।
कित्रिमित्तम्।
अधोलिखितानां पदानां सन्धिविच्छेद कुरुत ।
यद्यस्माकम्।
अधोलिखितानां पदानां सन्धिविच्छेद कुरुत ।
आभरणान्यवतार्य।
निर्दिष्टप्रकृतिप्रत्ययनिर्मितं पदं लिखत ।
आ+दा+ ल्यप् = ______
निर्दिष्टप्रकृतिप्रत्ययनिर्मितं पदं लिखत ।
उप+सृ,+ ल्यप् =______
निर्दिष्टप्रकृतिप्रत्ययनिर्मितं पदं लिखत ।
क्रोड् + क्त = _______
अधोलिखितानां पदानां विलोमपदानि लिखत ।
अलीकम् = ______
अधोलिखितानां पदानां पर्यायवाचिपदानि लिखत ।
दारकः = ______।
अधोलिखितानां पदानां पर्यायवाचिपदानि लिखत ।
पितुः - ______
अधोलिखितानां पदानां पर्यायवाचिपदानि लिखत ।
तर्कयामि = ______
अधोलिखितानां पदानां पर्यायवाचिपदानि लिखत ।
जननी = ______
अधोलिखितानां पदानां पर्यायवाचिपदानि लिखत ।
नीता = ______
अधोलिखितानां पदानां पर्यायवाचिपदानि लिखत ।
भणति = ______
अधोलिखितानां पदानां पर्यायवाचिपदानि लिखत ।
अलीकम् = ______
अधोलिखिताः पड्कयः केन क प्रति उक्ताः ।
एहि वत्स! शकरटिकया क्रोडावः।
अधोलिखितानां पदानां पर्यायवाचिपदानि लिखत ।
आर्यायाः वसन्तसेनायाः समीपम् उपसर्पिष्यामि।
अधोलिखितानां पदानां पर्यायवाचिपदानि लिखत ।
किं निमित्तं एष रोदिति।
अधोलिखितानां पदानां पर्यायवाचिपदानि लिखत ।
रदनिके! का एषा।
अधोलिखतानां पदानां सन्धिच्छेदं कुरुत।
दोषेष्वग्नौ।
अधोलिखतानां पदानां सन्धिच्छेदं कुरुत।
अभ्यवहृतम्।
अधोलिखतानां पदानां सन्धिच्छेदं कुरुत।
तस्माज्जीर्णे।
रोहसेनः कौदृशं शकटिका याचते?
अधोलिखितानां पदानां सन्धिविच्छेद कुरुत ।
कुतोऽस्माकम्।