हिंदी

रोहसेनेन स्वपितुः किम्‌ अनुकृतम्‌? - Sanskrit (Elective)

Advertisements
Advertisements

प्रश्न

रोहसेनेन स्वपितुः किम्‌ अनुकृतम्‌?

एक पंक्ति में उत्तर

उत्तर

रोहसेनेन स्वपितुः रूपं शीलं अनुकृतम्‌

shaalaa.com
सौवर्णशकटिका
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
अध्याय 5: सौवर्णशकटिका - अभ्यासः [पृष्ठ २८]

APPEARS IN

एनसीईआरटी Sanskrit - Shashwati Class 11
अध्याय 5 सौवर्णशकटिका
अभ्यासः | Q 1. (झ) | पृष्ठ २८

संबंधित प्रश्न

मृच्छकटिकम्‌ इति नाटकस्य रचयिता कः?


दारकः (रोहसेनः) रदनिकां किमयाचत?


वसन्तसेना दारकस्य विषये किं पृच्छति?


रदनिका किमुक्त्वा दारकः तोषितवती ?


रोहसेनः कस्य पुत्रः आसीत्‌?


आर्यचारुदत्तः केन आत्मानं विनोदयति?


वसन्तसेना कैः मृच्छकरिकां पूरयति?


वसन्तसेना किमुक्त्वा दारकः सान्त्वयामास?


हिन्दीभाषया व्याख्यां लिखत ।

अनलडःकृतशरीरोऽपि चन्द्रमुख आनन्दयति मम हदयम्‌।


अनलडःकृतशरीरोऽपि चन्द्रमुख आनन्दयति मम हदयम्‌।


हिन्दीभाषया व्याख्यां लिखत ।

पुष्करपत्रपतितजलबिन्दुसदशेः क्रीडसि त्वं पुरुषभागधेयैः।


अधोलिखितानां पदानां स्वसंस्कृतवाक्येषु प्रयोगं कुरुत ।

मृत्तिकाशकरिकया |


अधोलिखितानां पदानां स्वसंस्कृतवाक्येषु प्रयोगं कुरुत ।

सुवर्णव्यवहारः |


अधोलिखितानां पदानां स्वसंस्कृतवाक्येषु प्रयोगं कुरुत ।

प्रातिवेशिकः |


अधोलिखितानां पदानां स्वसंस्कृतवाक्येषु प्रयोगं कुरुत ।

ऋद्ध्या |


अधोलिखतानां क्रियापदानि वीक्ष्य समुचितं कर्तृपदं लिखत ।

______ क्रोडावः | 


अधोलिखतानां क्रियापदानि वीक्ष्य समुचितं कर्तृपदं लिखत ।

______ विनोदयापि।


अधोलिखतानां क्रियापदानि वीक्ष्य समुचितं कर्तृपदं लिखत ।

______ अलीकं भणसि।


अधोलिखतानां क्रियापदानि वीक्ष्य समुचितं कर्तृपदं लिखत ।

कि निमित्तम्‌  ______ रोदिति।


अधोलिखितानां पदानां सन्धिविच्छेद कुरुत ।

पुनस्ताम्‌।


अधोलिखितानां पदानां सन्धिविच्छेद कुरुत ।

यद्यस्माकम्‌।


निर्दिष्टप्रकृतिप्रत्ययनिर्मितं पदं लिखत ।

नतिः + श्वस्‌ + ल्यप्‌ = ______


निर्दिष्टप्रकृतिप्रत्ययनिर्मितं पदं लिखत ।

पूर्‌ + क्त्व = ______


निर्दिष्टप्रकृतिप्रत्ययनिर्मितं पदं लिखत ।

आ+दा+ ल्यप्‌ = ______


निर्दिष्टप्रकृतिप्रत्ययनिर्मितं पदं लिखत ।

क्रोड्‌ + क्त =  _______


अधोलिखितानां पदानां विलोमपदानि लिखत ।

अलीकम्‌ = ______


अधोलिखितानां पदानां विलोमपदानि लिखत ।

अलङ्कृता = ______


अधोलिखितानां पदानां विलोमपदानि लिखत ।

निष्क्रान्त = ______।


अधोलिखितानां पदानां विलोमपदानि लिखत ।

अपेहि = ______


अधोलिखितानां पदानां विलोमपदानि लिखत ।

परसम्पत्त्य = ______


अधोलिखितानां पदानां पर्यायवाचिपदानि लिखत ।

तर्कयामि = ______


अधोलिखितानां पदानां पर्यायवाचिपदानि लिखत ।

जननी = ______


अधोलिखितानां पदानां पर्यायवाचिपदानि लिखत ।

भणति = ______


अधोलिखितानां पदानां पर्यायवाचिपदानि लिखत ।

अलीकम्‌ = ______


अधोलिखिताः पड्कयः केन क प्रति उक्ताः ।

एहि वत्स! शकरटिकया क्रोडावः।


अधोलिखितानां पदानां पर्यायवाचिपदानि लिखत ।

एहि मे पुत्रक! आलिद्ध।


अधोलिखितानां पदानां पर्यायवाचिपदानि लिखत ।

किं निमित्तं एष रोदिति।


रोहसेनः कौदृशं शकटिका याचते?


अधोलिखितानां पदानां सन्धिविच्छेद कुरुत ।

कुतोऽस्माकम्।


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×