हिंदी

रदनिका किमुक्त्वा दारकः तोषितवती ? - Sanskrit (Elective)

Advertisements
Advertisements

प्रश्न

रदनिका किमुक्त्वा दारकः तोषितवती ?

एक पंक्ति में उत्तर

उत्तर

रदनिकां तातस्य पुनरापि ऋद्ध्या सुवर्ण शकटिकया दत्त्वा तोषितवती।

shaalaa.com
सौवर्णशकटिका
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
अध्याय 5: सौवर्णशकटिका - अभ्यासः [पृष्ठ २८]

APPEARS IN

एनसीईआरटी Sanskrit - Shashwati Class 11
अध्याय 5 सौवर्णशकटिका
अभ्यासः | Q 1. (घ) | पृष्ठ २८

संबंधित प्रश्न

मृच्छकटिकम्‌ इति नाटकस्य रचयिता कः?


दारकः (रोहसेनः) रदनिकां किमयाचत?


रोहसेनः कस्य पुत्रः आसीत्‌?


आर्यचारुदत्तः केन आत्मानं विनोदयति?


रोहसेनेन स्वपितुः किम्‌ अनुकृतम्‌?


वसन्तसेना किमुक्त्वा दारकः सान्त्वयामास?


हिन्दीभाषया व्याख्यां लिखत ।

अनलडःकृतशरीरोऽपि चन्द्रमुख आनन्दयति मम हदयम्‌।


अनलडःकृतशरीरोऽपि चन्द्रमुख आनन्दयति मम हदयम्‌।


हिन्दीभाषया व्याख्यां लिखत ।

पुष्करपत्रपतितजलबिन्दुसदशेः क्रीडसि त्वं पुरुषभागधेयैः।


अधोलिखितानां पदानां स्वसंस्कृतवाक्येषु प्रयोगं कुरुत ।

प्रातिवेशिकः |


अधोलिखितानां पदानां स्वसंस्कृतवाक्येषु प्रयोगं कुरुत ।

ऋद्ध्या |


अधोलिखतानां क्रियापदानि वीक्ष्य समुचितं कर्तृपदं लिखत ।

______ क्रोडावः | 


अधोलिखतानां क्रियापदानि वीक्ष्य समुचितं कर्तृपदं लिखत ।

______ विनोदयापि।


अधोलिखतानां क्रियापदानि वीक्ष्य समुचितं कर्तृपदं लिखत ।

______ सुवर्णशकटिकया क्रोटिष्यसि |


अधोलिखतानां क्रियापदानि वीक्ष्य समुचितं कर्तृपदं लिखत ।

______ अलीकं भणसि।


अधोलिखतानां क्रियापदानि वीक्ष्य समुचितं कर्तृपदं लिखत ।

कि निमित्तम्‌  ______ रोदिति।


अधोलिखितानां पदानां सन्धिविच्छेद कुरुत ।

पुनरपि |


अधोलिखितानां पदानां सन्धिविच्छेद कुरुत ।

यद्यस्माकम्‌।


अधोलिखितानां पदानां सन्धिविच्छेद कुरुत ।

आभरणान्यवतार्य।


निर्दिष्टप्रकृतिप्रत्ययनिर्मितं पदं लिखत ।

अनु + कृ + क्त = ______


निर्दिष्टप्रकृतिप्रत्ययनिर्मितं पदं लिखत ।

अलम्‌ + कृ +क्त + टाप्‌ = ______


निर्दिष्टप्रकृतिप्रत्ययनिर्मितं पदं लिखत ।

पूर्‌ + क्त्व = ______


निर्दिष्टप्रकृतिप्रत्ययनिर्मितं पदं लिखत ।।

ग्रह्‌ + कत्वा = ______


निर्दिष्टप्रकृतिप्रत्ययनिर्मितं पदं लिखत ।

उप+सृ,+ ल्यप्‌ =______


निर्दिष्टप्रकृतिप्रत्ययनिर्मितं पदं लिखत ।

क्रोड्‌ + क्त =  _______


अधोलिखितानां पदानां विलोमपदानि लिखत ।

सोवर्णशकरिका -  ______


अधोलिखितानां पदानां विलोमपदानि लिखत ।

अलीकम्‌ = ______


अधोलिखितानां पदानां विलोमपदानि लिखत ।

अलङ्कृता = ______


अधोलिखितानां पदानां विलोमपदानि लिखत ।

अपेहि = ______


अधोलिखितानां पदानां पर्यायवाचिपदानि लिखत ।

पितुः - ______


अधोलिखितानां पदानां पर्यायवाचिपदानि लिखत ।

तर्कयामि = ______


अधोलिखितानां पदानां पर्यायवाचिपदानि लिखत ।

जननी = ______


अधोलिखितानां पदानां पर्यायवाचिपदानि लिखत ।

भणति = ______


अधोलिखितानां पदानां पर्यायवाचिपदानि लिखत ।

एहि मे पुत्रक! आलिद्ध।


अधोलिखितानां पदानां पर्यायवाचिपदानि लिखत ।

रदनिके! का एषा।


अधोलिखितानां पदानां पर्यायवाचिपदानि लिखत ।

जात! कारय सौवर्णशकरटिकाम्‌।


पाठमाभ्चित्य सोदाहरणं वसन्तसेनायाः रोहसेनस्य च चारित्रिकवेशिष्ट्यं हिन्दीभाषायां लिखत ।


अधोलिखतानां पदानां सन्धिच्छेदं कुरुत।

अभ्यवहृतम्।


अधोलिखतानां पदानां सन्धिच्छेदं कुरुत।

तस्माज्जीर्णे।


अधोलिखितानां पदानां सन्धिविच्छेद कुरुत ।

कुतोऽस्माकम्।


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×