हिंदी

निर्दिष्टप्रकृतिप्रत्ययनिर्मितं पदं लिखत । अनु + कृ + क्त = ______ - Sanskrit (Elective)

Advertisements
Advertisements

प्रश्न

निर्दिष्टप्रकृतिप्रत्ययनिर्मितं पदं लिखत ।

अनु + कृ + क्त = ______

एक शब्द/वाक्यांश उत्तर

उत्तर

अनु + कृ + क्त = अनुक्रतम्

shaalaa.com
सौवर्णशकटिका
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
अध्याय 5: सौवर्णशकटिका - अभ्यासः [पृष्ठ २९]

APPEARS IN

एनसीईआरटी Sanskrit - Shashwati Class 11
अध्याय 5 सौवर्णशकटिका
अभ्यासः | Q 6. (ख) | पृष्ठ २९

संबंधित प्रश्न

मृच्छकटिकम्‌ इति नाटकस्य रचयिता कः?


वसन्तसेना दारकस्य विषये किं पृच्छति?


आर्यचारुदत्तः केन आत्मानं विनोदयति?


वसन्तसेना कैः मृच्छकरिकां पूरयति?


रोहसेनेन स्वपितुः किम्‌ अनुकृतम्‌?


हिन्दीभाषया व्याख्यां लिखत ।

अनलडःकृतशरीरोऽपि चन्द्रमुख आनन्दयति मम हदयम्‌।


हिन्दीभाषया व्याख्यां लिखत ।

न केवलं रूपं शीलमपि तर्कयामि।


अधोलिखितानां पदानां स्वसंस्कृतवाक्येषु प्रयोगं कुरुत ।

मृत्तिकाशकरिकया |


अधोलिखितानां पदानां स्वसंस्कृतवाक्येषु प्रयोगं कुरुत ।

सुवर्णव्यवहारः |


अधोलिखितानां पदानां स्वसंस्कृतवाक्येषु प्रयोगं कुरुत ।

अश्रूणि |


अधोलिखितानां पदानां स्वसंस्कृतवाक्येषु प्रयोगं कुरुत ।

विनोदयति |


अधोलिखितानां पदानां स्वसंस्कृतवाक्येषु प्रयोगं कुरुत ।

प्रातिवेशिकः |


अधोलिखितानां पदानां स्वसंस्कृतवाक्येषु प्रयोगं कुरुत ।

ऋद्ध्या |


अधोलिखितानां पदानां स्वसंस्कृतवाक्येषु प्रयोगं कुरुत ।

रोदिति |


अधोलिखतानां क्रियापदानि वीक्ष्य समुचितं कर्तृपदं लिखत ।

______ क्रोडावः | 


अधोलिखतानां क्रियापदानि वीक्ष्य समुचितं कर्तृपदं लिखत ।

______ विनोदयापि।


अधोलिखतानां क्रियापदानि वीक्ष्य समुचितं कर्तृपदं लिखत ।

______ सुवर्णशकटिकया क्रोटिष्यसि |


अधोलिखतानां क्रियापदानि वीक्ष्य समुचितं कर्तृपदं लिखत ।

______ अलीकं भणसि।


अधोलिखतानां क्रियापदानि वीक्ष्य समुचितं कर्तृपदं लिखत ।

कि निमित्तम्‌  ______ रोदिति।


अधोलिखितानां पदानां सन्धिविच्छेद कुरुत ।

पुनरपि |


अधोलिखितानां पदानां सन्धिविच्छेद कुरुत ।

कित्रिमित्तम्‌।


अधोलिखितानां पदानां सन्धिविच्छेद कुरुत ।

पुनस्ताम्‌।


अधोलिखितानां पदानां सन्धिविच्छेद कुरुत ।

यद्यस्माकम्‌।


अधोलिखितानां पदानां सन्धिविच्छेद कुरुत ।

आभरणान्यवतार्य।


निर्दिष्टप्रकृतिप्रत्ययनिर्मितं पदं लिखत ।

नतिः + श्वस्‌ + ल्यप्‌ = ______


निर्दिष्टप्रकृतिप्रत्ययनिर्मितं पदं लिखत ।

अव +तृ + णिच्‌ + ल्यप्‌ = ______


निर्दिष्टप्रकृतिप्रत्ययनिर्मितं पदं लिखत ।।

ग्रह्‌ + कत्वा = ______


निर्दिष्टप्रकृतिप्रत्ययनिर्मितं पदं लिखत ।

उप+सृ,+ ल्यप्‌ =______


निर्दिष्टप्रकृतिप्रत्ययनिर्मितं पदं लिखत ।

क्रोड्‌ + क्त =  _______


निर्दिष्टप्रकृतिप्रत्ययनिर्मितं पदं लिखत ।

प्र + मज्‌ + ल्यप्‌ = _______


अधोलिखितानां पदानां विलोमपदानि लिखत ।

निष्क्रान्त = ______।


अधोलिखितानां पदानां विलोमपदानि लिखत ।

अपेहि = ______


अधोलिखितानां पदानां पर्यायवाचिपदानि लिखत ।

पितुः - ______


अधोलिखितानां पदानां पर्यायवाचिपदानि लिखत ।

तर्कयामि = ______


अधोलिखितानां पदानां पर्यायवाचिपदानि लिखत ।

जननी = ______


अधोलिखितानां पदानां पर्यायवाचिपदानि लिखत ।

नीता = ______


अधोलिखितानां पदानां पर्यायवाचिपदानि लिखत ।

किं निमित्तं एष रोदिति।


पाठमाभ्चित्य सोदाहरणं वसन्तसेनायाः रोहसेनस्य च चारित्रिकवेशिष्ट्यं हिन्दीभाषायां लिखत ।


अधोलिखतानां पदानां सन्धिच्छेदं कुरुत।

अभ्यवहृतम्।


अधोलिखतानां पदानां सन्धिच्छेदं कुरुत।

तस्माज्जीर्णे।


रोहसेनः कौदृशं शकटिका याचते?


अधोलिखितानां पदानां सन्धिविच्छेद कुरुत ।

कुतोऽस्माकम्।


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×