हिंदी

अधोलिखितानां पदानां स्वसंस्कृतवाक्येषु प्रयोगं कुरुत । मृत्तिकाशकरिकया | - Sanskrit (Elective)

Advertisements
Advertisements

प्रश्न

अधोलिखितानां पदानां स्वसंस्कृतवाक्येषु प्रयोगं कुरुत ।

मृत्तिकाशकरिकया |

एक पंक्ति में उत्तर

उत्तर

मृत्तिकाशकरिकया = दारकः मृत्तिकाशकरिकया क्रीडति |

shaalaa.com
सौवर्णशकटिका
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
अध्याय 5: सौवर्णशकटिका - अभ्यासः [पृष्ठ २८]

APPEARS IN

एनसीईआरटी Sanskrit - Shashwati Class 11
अध्याय 5 सौवर्णशकटिका
अभ्यासः | Q 3.1 | पृष्ठ २८

संबंधित प्रश्न

दारकः (रोहसेनः) रदनिकां किमयाचत?


वसन्तसेना दारकस्य विषये किं पृच्छति?


रोहसेनः कस्य पुत्रः आसीत्‌?


वसन्तसेना कैः मृच्छकरिकां पूरयति?


रोहसेनेन स्वपितुः किम्‌ अनुकृतम्‌?


वसन्तसेना किमुक्त्वा दारकः सान्त्वयामास?


हिन्दीभाषया व्याख्यां लिखत ।

अनलडःकृतशरीरोऽपि चन्द्रमुख आनन्दयति मम हदयम्‌।


अनलडःकृतशरीरोऽपि चन्द्रमुख आनन्दयति मम हदयम्‌।


हिन्दीभाषया व्याख्यां लिखत ।

न केवलं रूपं शीलमपि तर्कयामि।


अधोलिखितानां पदानां स्वसंस्कृतवाक्येषु प्रयोगं कुरुत ।

सुवर्णव्यवहारः |


अधोलिखितानां पदानां स्वसंस्कृतवाक्येषु प्रयोगं कुरुत ।

विनोदयति |


अधोलिखितानां पदानां स्वसंस्कृतवाक्येषु प्रयोगं कुरुत ।

प्रातिवेशिकः |


अधोलिखितानां पदानां स्वसंस्कृतवाक्येषु प्रयोगं कुरुत ।

ऋद्ध्या |


अधोलिखितानां पदानां स्वसंस्कृतवाक्येषु प्रयोगं कुरुत ।

रोदिति |


अधोलिखतानां क्रियापदानि वीक्ष्य समुचितं कर्तृपदं लिखत ।

______ सुवर्णशकटिकया क्रोटिष्यसि |


अधोलिखतानां क्रियापदानि वीक्ष्य समुचितं कर्तृपदं लिखत ।

______ अलीकं भणसि।


अधोलिखितानां पदानां सन्धिविच्छेद कुरुत ।

पुनस्ताम्‌।


अधोलिखितानां पदानां सन्धिविच्छेद कुरुत ।

यद्यस्माकम्‌।


निर्दिष्टप्रकृतिप्रत्ययनिर्मितं पदं लिखत ।

नतिः + श्वस्‌ + ल्यप्‌ = ______


निर्दिष्टप्रकृतिप्रत्ययनिर्मितं पदं लिखत ।

अलम्‌ + कृ +क्त + टाप्‌ = ______


निर्दिष्टप्रकृतिप्रत्ययनिर्मितं पदं लिखत ।

अव +तृ + णिच्‌ + ल्यप्‌ = ______


निर्दिष्टप्रकृतिप्रत्ययनिर्मितं पदं लिखत ।

आ+दा+ ल्यप्‌ = ______


निर्दिष्टप्रकृतिप्रत्ययनिर्मितं पदं लिखत ।।

ग्रह्‌ + कत्वा = ______


निर्दिष्टप्रकृतिप्रत्ययनिर्मितं पदं लिखत ।

क्रोड्‌ + क्त =  _______


निर्दिष्टप्रकृतिप्रत्ययनिर्मितं पदं लिखत ।

प्र + मज्‌ + ल्यप्‌ = _______


अधोलिखितानां पदानां विलोमपदानि लिखत ।

अलीकम्‌ = ______


अधोलिखितानां पदानां विलोमपदानि लिखत ।

अलङ्कृता = ______


अधोलिखितानां पदानां विलोमपदानि लिखत ।

निष्क्रान्त = ______।


अधोलिखितानां पदानां विलोमपदानि लिखत ।

अपेहि = ______


अधोलिखितानां पदानां विलोमपदानि लिखत ।

परसम्पत्त्य = ______


अधोलिखितानां पदानां पर्यायवाचिपदानि लिखत ।

पितुः - ______


अधोलिखितानां पदानां पर्यायवाचिपदानि लिखत ।

नीता = ______


अधोलिखितानां पदानां पर्यायवाचिपदानि लिखत ।

अलीकम्‌ = ______


अधोलिखिताः पड्कयः केन क प्रति उक्ताः ।

एहि वत्स! शकरटिकया क्रोडावः।


अधोलिखितानां पदानां पर्यायवाचिपदानि लिखत ।

एहि मे पुत्रक! आलिद्ध।


अधोलिखितानां पदानां पर्यायवाचिपदानि लिखत ।

रदनिके! का एषा।


अधोलिखितानां पदानां पर्यायवाचिपदानि लिखत ।

जात! कारय सौवर्णशकरटिकाम्‌।


पाठमाभ्चित्य सोदाहरणं वसन्तसेनायाः रोहसेनस्य च चारित्रिकवेशिष्ट्यं हिन्दीभाषायां लिखत ।


अधोलिखतानां पदानां सन्धिच्छेदं कुरुत।

दोषेष्वग्नौ।


रोहसेनः कौदृशं शकटिका याचते?


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×