हिंदी

NCERT solutions for Sanskrit - Shashwati Class 11 chapter 8 - दयावीर-कथा [Latest edition]

Advertisements

Chapters

NCERT solutions for Sanskrit - Shashwati Class 11 chapter 8 - दयावीर-कथा - Shaalaa.com
Advertisements

Solutions for Chapter 8: दयावीर-कथा

Below listed, you can find solutions for Chapter 8 of CBSE NCERT for Sanskrit - Shashwati Class 11.


अभ्यासः
अभ्यासः [Pages 48 - 49]

NCERT solutions for Sanskrit - Shashwati Class 11 8 दयावीर-कथा अभ्यासः [Pages 48 - 49]

संस्कृत्भाष्य उतरत

अभ्यासः | Q 1. (क) | Page 48

पुरुषपरीक्षायाः लेखकः कः?

अभ्यासः | Q 1. (ख) | Page 48

अलावदीनो नाम यवनराजः कस्मै अकुप्यत्‌?

अभ्यासः | Q 1. (ग) | Page 48

महिमासाहिसेनानी प्राणरक्षायै कुत्र अगच्छत्‌?

अभ्यासः | Q 1. (घ) | Page 48

हम्मीरदेवः यवनसेनानिनं प्रति किमवदत्‌?

अभ्यासः | Q 1. (ङ) | Page 48

हम्मीरदेवेन निर्भत्सिते दूते यवनराजः किमकरोत्‌?

अभ्यासः | Q 1. (च) | Page 48

भग्नोद्यमं यवनराजं दुष्टवा तमागत्य कौ मिलितौ?

अभ्यासः | Q 1. (छ) | Page 48

युद्धसङ्कटमवलोक्य हम्मीरदेवः स्वसेनिकान्‌ प्रति किमकथयत्‌?

अभ्यासः | Q 1. (ज) | Page 48

'मां परित्यज्य देहि ' इत्युक्तवति यवनसचिवे हम्मीरदेवः तं प्रति किमवदत्‌?

अभ्यासः | Q 1. (झ) | Page 48

शरणागतरक्षायै कः वीरगतिमलभत?

अभ्यासः | Q 2.1 | Page 48

अधोलिखितानां पदानां वर्तमानकाले प्रचलिताः संज्ञाः लिखतः।

अलावदीनः।

अभ्यासः | Q 2.2 | Page 48

अधोलिखितानां पदानां वर्तमानकाले प्रचलिताः संज्ञाः लिखतः।

रणस्तम्भदुर्गः 

अभ्यासः | Q 2.3 | Page 48

अधोलिखितानां पदानां वर्तमानकाले प्रचलिताः संज्ञाः लिखतः।

योगिनीपुरम्‌।

अभ्यासः | Q 2.4 | Page 48

अधोलिखितानां पदानां वर्तमानकाले प्रचलिताः संज्ञाः लिखतः।

यवनराजः।

अभ्यासः | Q 3. (क) | Page 48

आशयं स्पष्टीकुरुत।

जीवितार्थं कुलं त्यक्त्वा योऽतिदूरं जनो व्रजेत् ।‌
लोकान्तरगतस्येव किं तस्य जीवितेन वा ॥

अभ्यासः | Q 3. (ख) | Page 48

आशयं स्पष्टीकुरुत।

वयं भवतो जीव्यभुजः कथमिदानीं भवन्तं स्वामिनं
परित्यज्य कापुरुषपदवीमनुसरिष्यामः।

अभ्यासः | Q 4.1 | Page 48

प्रकृतिप्रत्ययविभागः क्रियताम्‌।

ज्ञात्वा ।

अभ्यासः | Q 4.2 | Page 48

प्रकृतिप्रत्ययविभागः क्रियताम्‌।

दृष्ट्वा।

अभ्यासः | Q 4.3 | Page 48

प्रकृतिप्रत्ययविभागः क्रियताम्‌।

हत्वा।

अभ्यासः | Q 4.4 | Page 48

प्रकृतिप्रत्ययविभागः क्रियताम्‌।

परित्यज्य 

अभ्यासः | Q 4.5 | Page 48

प्रकृतिप्रत्ययविभागः क्रियताम्‌।

पुरस्कृत्य

अभ्यासः | Q 4.6 | Page 48

प्रकृतिप्रत्ययविभागः क्रियताम्‌।

अलङ्कृत्य 

अभ्यासः | Q 4.7 | Page 48

प्रकृतिप्रत्ययविभागः क्रियताम्‌।

घातयन्‌ ।

अभ्यासः | Q 4.8 | Page 48

प्रकृतिप्रत्ययविभागः क्रियताम्‌।

पलायमानः 

अभ्यासः | Q 5.1 | Page 48

प्रकृति प्रत्ययं च योजयित्वा पदरचनां कुरुत।

विद्‌ + क्त्वा = ______ 

अभ्यासः | Q 5.2 | Page 48

प्रकृतिप्रत्ययविभागः क्रियताम्‌।

परा + मृश्‌ + ल्यप्‌ = ______ 

अभ्यासः | Q 5.3 | Page 48

प्रकृति प्रत्ययं च योजयित्वा पदरचनां कुरुत।

निर्‌ + सृ + ल्यप्‌ = ______ 

अभ्यासः | Q 5.4 | Page 48

प्रकृति प्रत्ययं च योजयित्वा पदरचनां कुरुत।

पत्‌ + णिच्‌ + (इ) + शतु = ______ 

अभ्यासः | Q 5.5 | Page 48

प्रकृति प्रत्ययं च योजयित्वा पदरचनां कुरुत।

कृ + शानच्‌ = ______

अभ्यासः | Q 5.6 | Page 48

प्रकृति प्रत्ययं च योजयित्वा पदरचनां कुरुत।

रक्ष्‌ + तुमुन् = ______ 

अभ्यासः | Q 6.1 | Page 48

अधोलिखितशब्वान्‌ आश्रित्य वाक्यरचनां कुरुत।

कुपित्वा।

अभ्यासः | Q 6.2 | Page 48

अधोलिखितशब्वान्‌ आश्रित्य वाक्यरचनां कुरुत।

परामृश्य।

अभ्यासः | Q 6.3 | Page 48

अधोलिखितशब्वान्‌ आश्रित्य वाक्यरचनां कुरुत।

अलङ्कृत्य ।

अभ्यासः | Q 6.4 | Page 48

अधोलिखितशब्वान्‌ आश्रित्य वाक्यरचनां कुरुत।

नर्तयन्‌।

अभ्यासः | Q 6.5 | Page 48

अधोलिखितशब्वान्‌ आश्रित्य वाक्यरचनां कुरुत।

कुर्वाण ।

अभ्यासः | Q 6.6 | Page 48

अधोलिखितशब्वान्‌ आश्रित्य वाक्यरचनां कुरुत।

गन्तव्यम्‌ ।

अभ्यासः | Q 6.7 | Page 48

अधोलिखितशब्वान्‌ आश्रित्य वाक्यरचनां कुरुत।

पलायमानः।

अभ्यासः | Q 6.8 | Page 48

अधोलिखितशब्वान्‌ आश्रित्य वाक्यरचनां कुरुत।

रक्षितुम्‌।

अभ्यासः | Q 6.9 | Page 48

अधोलिखितशब्वान्‌ आश्रित्य वाक्यरचनां कुरुत।

लब्धवान् 

अभ्यासः | Q 7.1 | Page 49

सन्धिविच्छेदः क्रियताम्‌

सामर्षः

अभ्यासः | Q 7.2 | Page 49

सन्धिविच्छेदः क्रियताम्‌

भग्नोद्यमम्‌ ।

अभ्यासः | Q 7.3 | Page 49

सन्धिविच्छेदः क्रियताम्‌

ममैकस्य ।

अभ्यासः | Q 7.4 | Page 49

सन्धिविच्छेदः क्रियताम्‌

यमोऽपि ।

अभ्यासः | Q 7.5 | Page 49

सन्धिविच्छेदः क्रियताम्‌

गतस्येव।

अभ्यासः | Q 7.6 | Page 49

सन्धिविच्छेदः क्रियताम्‌

मयैव ।

अभ्यासः | Q 7.8 | Page 49

सन्धिविच्छेदः क्रियताम्‌

तुरगारूढः।

अभ्यासः | Q 7.9 | Page 49

सन्धिविच्छेदः क्रियताम्‌

चूर्णाविशेषम्‌।

अभ्यासः | Q 8.1 | Page 49

अधोलिखिताव्ययपवान्याधृत्य संस्कृते वाक्यरचनां कुरुत।

तत्र ।

अभ्यासः | Q 8.2 | Page 49

अधोलिखिताव्ययपवान्याधृत्य संस्कृते वाक्यरचनां कुरुत।

यतः।

अभ्यासः | Q 8.3 | Page 49

अधोलिखिताव्ययपवान्याधृत्य संस्कृते वाक्यरचनां कुरुत।

इह।

अभ्यासः | Q 8.4 | Page 49

अधोलिखिताव्ययपवान्याधृत्य संस्कृते वाक्यरचनां कुरुत।

तदा ।

अभ्यासः | Q 8.5 | Page 49

अधोलिखिताव्ययपवान्याधृत्य संस्कृते वाक्यरचनां कुरुत।

ततः।

अभ्यासः | Q 8.6 | Page 49

अधोलिखिताव्ययपवान्याधृत्य संस्कृते वाक्यरचनां कुरुत।

च।

अभ्यासः | Q 8.7 | Page 49

अधोलिखिताव्ययपवान्याधृत्य संस्कृते वाक्यरचनां कुरुत।

यदि।

अभ्यासः | Q 8.8 | Page 49

अधोलिखिताव्ययपवान्याधृत्य संस्कृते वाक्यरचनां कुरुत।

श्वः।

अभ्यासः | Q 8.9 | Page 49

अधोलिखिताव्ययपवान्याधृत्य संस्कृते वाक्यरचनां कुरुत।

परश्वः।

Solutions for 8: दयावीर-कथा

अभ्यासः
NCERT solutions for Sanskrit - Shashwati Class 11 chapter 8 - दयावीर-कथा - Shaalaa.com

NCERT solutions for Sanskrit - Shashwati Class 11 chapter 8 - दयावीर-कथा

Shaalaa.com has the CBSE Mathematics Sanskrit - Shashwati Class 11 CBSE solutions in a manner that help students grasp basic concepts better and faster. The detailed, step-by-step solutions will help you understand the concepts better and clarify any confusion. NCERT solutions for Mathematics Sanskrit - Shashwati Class 11 CBSE 8 (दयावीर-कथा) include all questions with answers and detailed explanations. This will clear students' doubts about questions and improve their application skills while preparing for board exams.

Further, we at Shaalaa.com provide such solutions so students can prepare for written exams. NCERT textbook solutions can be a core help for self-study and provide excellent self-help guidance for students.

Concepts covered in Sanskrit - Shashwati Class 11 chapter 8 दयावीर-कथा are दयावीर-कथा.

Using NCERT Sanskrit - Shashwati Class 11 solutions दयावीर-कथा exercise by students is an easy way to prepare for the exams, as they involve solutions arranged chapter-wise and also page-wise. The questions involved in NCERT Solutions are essential questions that can be asked in the final exam. Maximum CBSE Sanskrit - Shashwati Class 11 students prefer NCERT Textbook Solutions to score more in exams.

Get the free view of Chapter 8, दयावीर-कथा Sanskrit - Shashwati Class 11 additional questions for Mathematics Sanskrit - Shashwati Class 11 CBSE, and you can use Shaalaa.com to keep it handy for your exam preparation.

Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×