हिंदी

अधोलिखितशब्वान्‌ आश्रित्य वाक्यरचनां कुरुत। रक्षितुम्‌। - Sanskrit (Elective)

Advertisements
Advertisements

प्रश्न

अधोलिखितशब्वान्‌ आश्रित्य वाक्यरचनां कुरुत।

रक्षितुम्‌।

एक पंक्ति में उत्तर

उत्तर

रक्षितुम्‌ -  राजा शरणागतरक्षितुम् प्राणान् अत्यजत् ।।

shaalaa.com
दयावीर-कथा
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
अध्याय 8: दयावीर-कथा - अभ्यासः [पृष्ठ ४८]

APPEARS IN

एनसीईआरटी Sanskrit - Shashwati Class 11
अध्याय 8 दयावीर-कथा
अभ्यासः | Q 6.8 | पृष्ठ ४८

संबंधित प्रश्न

पुरुषपरीक्षायाः लेखकः कः?


अलावदीनो नाम यवनराजः कस्मै अकुप्यत्‌?


महिमासाहिसेनानी प्राणरक्षायै कुत्र अगच्छत्‌?


हम्मीरदेवः यवनसेनानिनं प्रति किमवदत्‌?


भग्नोद्यमं यवनराजं दुष्टवा तमागत्य कौ मिलितौ?


युद्धसङ्कटमवलोक्य हम्मीरदेवः स्वसेनिकान्‌ प्रति किमकथयत्‌?


शरणागतरक्षायै कः वीरगतिमलभत?


अधोलिखितानां पदानां वर्तमानकाले प्रचलिताः संज्ञाः लिखतः।

अलावदीनः।


अधोलिखितानां पदानां वर्तमानकाले प्रचलिताः संज्ञाः लिखतः।

रणस्तम्भदुर्गः 


प्रकृतिप्रत्ययविभागः क्रियताम्‌।

ज्ञात्वा ।


प्रकृतिप्रत्ययविभागः क्रियताम्‌।

हत्वा।


प्रकृतिप्रत्ययविभागः क्रियताम्‌।

घातयन्‌ ।


प्रकृति प्रत्ययं च योजयित्वा पदरचनां कुरुत।

विद्‌ + क्त्वा = ______ 


प्रकृतिप्रत्ययविभागः क्रियताम्‌।

परा + मृश्‌ + ल्यप्‌ = ______ 


प्रकृति प्रत्ययं च योजयित्वा पदरचनां कुरुत।

निर्‌ + सृ + ल्यप्‌ = ______ 


प्रकृति प्रत्ययं च योजयित्वा पदरचनां कुरुत।

कृ + शानच्‌ = ______


प्रकृति प्रत्ययं च योजयित्वा पदरचनां कुरुत।

रक्ष्‌ + तुमुन् = ______ 


अधोलिखितशब्वान्‌ आश्रित्य वाक्यरचनां कुरुत।

कुपित्वा।


अधोलिखितशब्वान्‌ आश्रित्य वाक्यरचनां कुरुत।

अलङ्कृत्य ।


प्रकृति प्रत्ययं च योजयित्वा पदरचनां कुरुत।

नर्तयन्‌।


अधोलिखितशब्वान्‌ आश्रित्य वाक्यरचनां कुरुत।

कुर्वाण ।


अधोलिखितशब्वान्‌ आश्रित्य वाक्यरचनां कुरुत।

पलायमानः।


सन्धिविच्छेदः क्रियताम्‌

सामर्षः


सन्धिविच्छेदः क्रियताम्‌

ममैकस्य ।


सन्धिविच्छेदः क्रियताम्‌

यमोऽपि ।


सन्धिविच्छेदः क्रियताम्‌

गतस्येव।


सन्धिविच्छेदः क्रियताम्‌

मयैव ।


सन्धिविच्छेदः क्रियताम्‌

तुरगारूढः।


सन्धिविच्छेदः क्रियताम्‌

चूर्णाविशेषम्‌।


अधोलिखिताव्ययपवान्याधृत्य संस्कृते वाक्यरचनां कुरुत।

तत्र ।


अधोलिखिताव्ययपवान्याधृत्य संस्कृते वाक्यरचनां कुरुत।

यतः।


अधोलिखिताव्ययपवान्याधृत्य संस्कृते वाक्यरचनां कुरुत।

इह।


अधोलिखिताव्ययपवान्याधृत्य संस्कृते वाक्यरचनां कुरुत।

च।


अधोलिखिताव्ययपवान्याधृत्य संस्कृते वाक्यरचनां कुरुत।

यदि।


अधोलिखिताव्ययपवान्याधृत्य संस्कृते वाक्यरचनां कुरुत।

परश्वः।


अधोलिखितानां पदानां वर्तमानकाले प्रचलिताः संज्ञाः लिखतः।

योगिनीपुरम्‌।


अधोलिखितानां पदानां वर्तमानकाले प्रचलिताः संज्ञाः लिखतः।

यवनराजः।


अधोलिखितशब्वान्‌ आश्रित्य वाक्यरचनां कुरुत।

नर्तयन्‌।


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×