Advertisements
Advertisements
प्रश्न
प्रकृतिप्रत्ययविभागः क्रियताम्।
परा + मृश् + ल्यप् = ______
उत्तर
परा + मृश् + ल्यप् = परामृश्य
APPEARS IN
संबंधित प्रश्न
पुरुषपरीक्षायाः लेखकः कः?
अलावदीनो नाम यवनराजः कस्मै अकुप्यत्?
महिमासाहिसेनानी प्राणरक्षायै कुत्र अगच्छत्?
हम्मीरदेवः यवनसेनानिनं प्रति किमवदत्?
भग्नोद्यमं यवनराजं दुष्टवा तमागत्य कौ मिलितौ?
युद्धसङ्कटमवलोक्य हम्मीरदेवः स्वसेनिकान् प्रति किमकथयत्?
शरणागतरक्षायै कः वीरगतिमलभत?
अधोलिखितानां पदानां वर्तमानकाले प्रचलिताः संज्ञाः लिखतः।
अलावदीनः।
अधोलिखितानां पदानां वर्तमानकाले प्रचलिताः संज्ञाः लिखतः।
रणस्तम्भदुर्गः
आशयं स्पष्टीकुरुत।
वयं भवतो जीव्यभुजः कथमिदानीं भवन्तं स्वामिनं
परित्यज्य कापुरुषपदवीमनुसरिष्यामः।
प्रकृतिप्रत्ययविभागः क्रियताम्।
ज्ञात्वा ।
प्रकृतिप्रत्ययविभागः क्रियताम्।
हत्वा।
प्रकृतिप्रत्ययविभागः क्रियताम्।
परित्यज्य
प्रकृतिप्रत्ययविभागः क्रियताम्।
पुरस्कृत्य
प्रकृतिप्रत्ययविभागः क्रियताम्।
पलायमानः
प्रकृति प्रत्ययं च योजयित्वा पदरचनां कुरुत।
विद् + क्त्वा = ______
प्रकृति प्रत्ययं च योजयित्वा पदरचनां कुरुत।
निर् + सृ + ल्यप् = ______
प्रकृति प्रत्ययं च योजयित्वा पदरचनां कुरुत।
कृ + शानच् = ______
प्रकृति प्रत्ययं च योजयित्वा पदरचनां कुरुत।
रक्ष् + तुमुन् = ______
अधोलिखितशब्वान् आश्रित्य वाक्यरचनां कुरुत।
कुपित्वा।
अधोलिखितशब्वान् आश्रित्य वाक्यरचनां कुरुत।
परामृश्य।
अधोलिखितशब्वान् आश्रित्य वाक्यरचनां कुरुत।
कुर्वाण ।
अधोलिखितशब्वान् आश्रित्य वाक्यरचनां कुरुत।
गन्तव्यम् ।
अधोलिखितशब्वान् आश्रित्य वाक्यरचनां कुरुत।।
लब्धवान्
सन्धिविच्छेदः क्रियताम्
सामर्षः
सन्धिविच्छेदः क्रियताम्
भग्नोद्यमम् ।
सन्धिविच्छेदः क्रियताम्
ममैकस्य ।
सन्धिविच्छेदः क्रियताम्
यमोऽपि -
सन्धिविच्छेदः क्रियताम्
यमोऽपि ।
सन्धिविच्छेदः क्रियताम्
मयैव ।
सन्धिविच्छेदः क्रियताम्
चूर्णाविशेषम्।
अधोलिखिताव्ययपवान्याधृत्य संस्कृते वाक्यरचनां कुरुत।
तत्र ।
अधोलिखिताव्ययपवान्याधृत्य संस्कृते वाक्यरचनां कुरुत।
यतः।
अधोलिखिताव्ययपवान्याधृत्य संस्कृते वाक्यरचनां कुरुत।
इह।
अधोलिखिताव्ययपवान्याधृत्य संस्कृते वाक्यरचनां कुरुत।
तदा ।
अधोलिखिताव्ययपवान्याधृत्य संस्कृते वाक्यरचनां कुरुत।
ततः।
अधोलिखिताव्ययपवान्याधृत्य संस्कृते वाक्यरचनां कुरुत।
यदि।
अधोलिखिताव्ययपवान्याधृत्य संस्कृते वाक्यरचनां कुरुत।
श्वः।
अधोलिखितानां पदानां वर्तमानकाले प्रचलिताः संज्ञाः लिखतः।
यवनराजः।