हिंदी

अधोलिखितशब्वान्‌ आश्रित्य वाक्यरचनां कुरुत। कुर्वाण । - Sanskrit (Elective)

Advertisements
Advertisements

प्रश्न

अधोलिखितशब्वान्‌ आश्रित्य वाक्यरचनां कुरुत।

कुर्वाण ।

एक पंक्ति में उत्तर

उत्तर

कुर्वाण - हम्मीरदेवः पराक्रमं कुर्वाणः वीेरगतिमलभत ।

shaalaa.com
दयावीर-कथा
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
अध्याय 8: दयावीर-कथा - अभ्यासः [पृष्ठ ४८]

APPEARS IN

एनसीईआरटी Sanskrit - Shashwati Class 11
अध्याय 8 दयावीर-कथा
अभ्यासः | Q 6.5 | पृष्ठ ४८

संबंधित प्रश्न

पुरुषपरीक्षायाः लेखकः कः?


अलावदीनो नाम यवनराजः कस्मै अकुप्यत्‌?


महिमासाहिसेनानी प्राणरक्षायै कुत्र अगच्छत्‌?


हम्मीरदेवः यवनसेनानिनं प्रति किमवदत्‌?


भग्नोद्यमं यवनराजं दुष्टवा तमागत्य कौ मिलितौ?


युद्धसङ्कटमवलोक्य हम्मीरदेवः स्वसेनिकान्‌ प्रति किमकथयत्‌?


'मां परित्यज्य देहि ' इत्युक्तवति यवनसचिवे हम्मीरदेवः तं प्रति किमवदत्‌?


शरणागतरक्षायै कः वीरगतिमलभत?


अधोलिखितानां पदानां वर्तमानकाले प्रचलिताः संज्ञाः लिखतः।

अलावदीनः।


आशयं स्पष्टीकुरुत।

वयं भवतो जीव्यभुजः कथमिदानीं भवन्तं स्वामिनं
परित्यज्य कापुरुषपदवीमनुसरिष्यामः।


प्रकृतिप्रत्ययविभागः क्रियताम्‌।

ज्ञात्वा ।


प्रकृतिप्रत्ययविभागः क्रियताम्‌।

दृष्ट्वा।


प्रकृतिप्रत्ययविभागः क्रियताम्‌।

हत्वा।


प्रकृतिप्रत्ययविभागः क्रियताम्‌।

पुरस्कृत्य


प्रकृतिप्रत्ययविभागः क्रियताम्‌।

पलायमानः 


प्रकृति प्रत्ययं च योजयित्वा पदरचनां कुरुत।

विद्‌ + क्त्वा = ______ 


प्रकृति प्रत्ययं च योजयित्वा पदरचनां कुरुत।

पत्‌ + णिच्‌ + (इ) + शतु = ______ 


प्रकृति प्रत्ययं च योजयित्वा पदरचनां कुरुत।

कृ + शानच्‌ = ______


प्रकृति प्रत्ययं च योजयित्वा पदरचनां कुरुत।

रक्ष्‌ + तुमुन् = ______ 


अधोलिखितशब्वान्‌ आश्रित्य वाक्यरचनां कुरुत।

कुपित्वा।


अधोलिखितशब्वान्‌ आश्रित्य वाक्यरचनां कुरुत।

परामृश्य।


अधोलिखितशब्वान्‌ आश्रित्य वाक्यरचनां कुरुत।

अलङ्कृत्य ।


अधोलिखितशब्वान्‌ आश्रित्य वाक्यरचनां कुरुत।

गन्तव्यम्‌ ।


अधोलिखितशब्वान्‌ आश्रित्य वाक्यरचनां कुरुत।

रक्षितुम्‌।


सन्धिविच्छेदः क्रियताम्‌

सामर्षः


सन्धिविच्छेदः क्रियताम्‌

भग्नोद्यमम्‌ ।


सन्धिविच्छेदः क्रियताम्‌

ममैकस्य ।


सन्धिविच्छेदः क्रियताम्‌

यमोऽपि ।


सन्धिविच्छेदः क्रियताम्‌

गतस्येव।


सन्धिविच्छेदः क्रियताम्‌

मयैव ।


सन्धिविच्छेदः क्रियताम्‌

तुरगारूढः।


सन्धिविच्छेदः क्रियताम्‌

चूर्णाविशेषम्‌।


अधोलिखिताव्ययपवान्याधृत्य संस्कृते वाक्यरचनां कुरुत।

तत्र ।


अधोलिखिताव्ययपवान्याधृत्य संस्कृते वाक्यरचनां कुरुत।

यतः।


अधोलिखिताव्ययपवान्याधृत्य संस्कृते वाक्यरचनां कुरुत।

इह।


अधोलिखिताव्ययपवान्याधृत्य संस्कृते वाक्यरचनां कुरुत।

ततः।


अधोलिखिताव्ययपवान्याधृत्य संस्कृते वाक्यरचनां कुरुत।

च।


अधोलिखिताव्ययपवान्याधृत्य संस्कृते वाक्यरचनां कुरुत।

यदि।


अधोलिखिताव्ययपवान्याधृत्य संस्कृते वाक्यरचनां कुरुत।

परश्वः।


अधोलिखितानां पदानां वर्तमानकाले प्रचलिताः संज्ञाः लिखतः।

योगिनीपुरम्‌।


अधोलिखितानां पदानां वर्तमानकाले प्रचलिताः संज्ञाः लिखतः।

यवनराजः।


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×