हिंदी

NCERT solutions for Sanskrit - Shashwati Class 11 chapter 9 - विज्ञाननौका [Latest edition]

Advertisements

Chapters

NCERT solutions for Sanskrit - Shashwati Class 11 chapter 9 - विज्ञाननौका - Shaalaa.com
Advertisements

Solutions for Chapter 9: विज्ञाननौका

Below listed, you can find solutions for Chapter 9 of CBSE NCERT for Sanskrit - Shashwati Class 11.


अभ्यासः
अभ्यासः [Page 54]

NCERT solutions for Sanskrit - Shashwati Class 11 9 विज्ञाननौका अभ्यासः [Page 54]

संस्कृतेन उत्तरं दियेतं

अभ्यासः | Q 1. (क) | Page 54

एषा गीतिका कस्मात्‌ पुस्तकात्‌ सङ्गृहीता?

अभ्यासः | Q 1. (ख) | Page 54

अस्याः गीतिकायाः लेखकः कः?

अभ्यासः | Q 1. (ग) | Page 54

अत्र का दरिद्रीकृता?

अभ्यासः | Q 1. (घ) | Page 54

निष्कुटेषु का आहिता?

अभ्यासः | Q 1. (ङ) | Page 54

वाटिकायोजनायां केषां कासां च रक्षा न कृता?

अभ्यासः | Q 1. (च) | Page 54

राजनीति-श्मशानेषु किं न ज्ञायते?

अभ्यासः | Q 1. (छ) | Page 54

मानवानां कृते वर्तमानस्थितिः कीदृशी सल्लक्ष्यते।

अभ्यासः | Q 1. (ज) | Page 54

आधुनिकयुगे कस्याः अवलम्बः न चिन्त्यते?

अभ्यासः | Q 1. (झ) | Page 54

विश्वशान्तिप्रयत्नेषु का उपास्यते?

अभ्यासः | Q 1. (ञ) | Page 54

जनैः अहर्निशं का सेव्यते?

रिक्तस्थानानि पूरयत।

अभ्यासः | Q 2. (क) | Page 54

ज्ञानगङ्गा ______ नालोक्यते?

अभ्यासः | Q 2. (ख) | Page 54

के कथं कुत्र वा ______ कुर्वते?

अभ्यासः | Q 2. (ग) | Page 54

यत्र कुत्रापि ______ समुदरीक्ष्यते |

अभ्यासः | Q 2. (घ) | Page 54

गोपनीयायुधानां ______ श्रुयते |

अभ्यासः | Q 2. (ङ) | Page 54

भूतले ______ परिक्षीयते।

अभ्यासः | Q 3 | Page 54

'संस्कृतोद्यानदूर्वां .................  निर्मिता ' अस्य श्लोकस्य आशयः हिन्दीभाषया स्पष्टीक्रियताम्‌।

अभ्यासः | Q 4.1 | Page 54

अधोलिखितपदानां सस्कृतवाक्येषु प्रयोगं कुरुत।

ज्ञानगङ्गा।

अभ्यासः | Q 4.2 | Page 54

अधोलिखितपदानां सस्कृतवाक्येषु प्रयोगं कुरुत।

ज्ञायते।

अभ्यासः | Q 4.3 | Page 54

अधोलिखितपदानां सस्कृतवाक्येषु प्रयोगं कुरुत।

शान्ति।

अभ्यासः | Q 4.4 | Page 54

अधोलिखितपदानां सस्कृतवाक्येषु प्रयोगं कुरुत।

विद्योतते 

अभ्यासः | Q 4.5 | Page 54

अधोलिखितपदानां सस्कृतवाक्येषु प्रयोगं कुरुत।

सन्दृश्यते ।

अभ्यासः | Q 4.6 | Page 54

अधोलिखितपदानां सस्कृतवाक्येषु प्रयोगं कुरुत।

जीवरक्षा।

अभ्यासः | Q 4.7 | Page 54

अधोलिखितपदानां सस्कृतवाक्येषु प्रयोगं कुरुत।

विक्रीयते।

अभ्यासः | Q 5 | Page 54

'वर्तमान ................ समायोज्यते' अस्य श्लोकस्य अन्वयं कुरुत।

अभ्यासः | Q 6.1 | Page 54

अधोलिखितपदेषु सन्धिं सन्धिच्छेदं वा कुरुत।

विलुप्तेति = ______। 

अभ्यासः | Q 6.2 | Page 54

अधोलिखितपदानां सस्कृतवाक्येषु प्रयोगं कुरुत।

कण्टकिनी + आहिता = ______ 

अभ्यासः | Q 6.3 | Page 54

अधोलिखितपदेषु सन्धिं सन्धिच्छेदं वा कुरुत।

बत + अस्तं = ______ 

अभ्यासः | Q 6.4 | Page 54

अधोलिखितपदेषु सन्धिं सन्धिच्छेदं वा कुरुत।

अन्तरिक्षे + अनुसन्धीयते = ______ 

अभ्यासः | Q 6.5 | Page 54

अधोलिखितपदेषु सन्धिं सन्धिच्छेदं वा कुरुत।

यथोपास्यते।

Solutions for 9: विज्ञाननौका

अभ्यासः
NCERT solutions for Sanskrit - Shashwati Class 11 chapter 9 - विज्ञाननौका - Shaalaa.com

NCERT solutions for Sanskrit - Shashwati Class 11 chapter 9 - विज्ञाननौका

Shaalaa.com has the CBSE Mathematics Sanskrit - Shashwati Class 11 CBSE solutions in a manner that help students grasp basic concepts better and faster. The detailed, step-by-step solutions will help you understand the concepts better and clarify any confusion. NCERT solutions for Mathematics Sanskrit - Shashwati Class 11 CBSE 9 (विज्ञाननौका) include all questions with answers and detailed explanations. This will clear students' doubts about questions and improve their application skills while preparing for board exams.

Further, we at Shaalaa.com provide such solutions so students can prepare for written exams. NCERT textbook solutions can be a core help for self-study and provide excellent self-help guidance for students.

Concepts covered in Sanskrit - Shashwati Class 11 chapter 9 विज्ञाननौका are विज्ञाननौका.

Using NCERT Sanskrit - Shashwati Class 11 solutions विज्ञाननौका exercise by students is an easy way to prepare for the exams, as they involve solutions arranged chapter-wise and also page-wise. The questions involved in NCERT Solutions are essential questions that can be asked in the final exam. Maximum CBSE Sanskrit - Shashwati Class 11 students prefer NCERT Textbook Solutions to score more in exams.

Get the free view of Chapter 9, विज्ञाननौका Sanskrit - Shashwati Class 11 additional questions for Mathematics Sanskrit - Shashwati Class 11 CBSE, and you can use Shaalaa.com to keep it handy for your exam preparation.

Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×