Advertisements
Chapters

Advertisements
Solutions for Chapter 9: विज्ञाननौका
Below listed, you can find solutions for Chapter 9 of CBSE NCERT for Sanskrit - Shashwati Class 11.
NCERT solutions for Sanskrit - Shashwati Class 11 9 विज्ञाननौका अभ्यासः [Page 54]
संस्कृतेन उत्तरं दियेतं
एषा गीतिका कस्मात् पुस्तकात् सङ्गृहीता?
अस्याः गीतिकायाः लेखकः कः?
अत्र का दरिद्रीकृता?
निष्कुटेषु का आहिता?
वाटिकायोजनायां केषां कासां च रक्षा न कृता?
राजनीति-श्मशानेषु किं न ज्ञायते?
मानवानां कृते वर्तमानस्थितिः कीदृशी सल्लक्ष्यते।
आधुनिकयुगे कस्याः अवलम्बः न चिन्त्यते?
विश्वशान्तिप्रयत्नेषु का उपास्यते?
जनैः अहर्निशं का सेव्यते?
रिक्तस्थानानि पूरयत।
ज्ञानगङ्गा ______ नालोक्यते?
के कथं कुत्र वा ______ कुर्वते?
यत्र कुत्रापि ______ समुदरीक्ष्यते |
गोपनीयायुधानां ______ श्रुयते |
भूतले ______ परिक्षीयते।
'संस्कृतोद्यानदूर्वां ................. निर्मिता ' अस्य श्लोकस्य आशयः हिन्दीभाषया स्पष्टीक्रियताम्।
अधोलिखितपदानां सस्कृतवाक्येषु प्रयोगं कुरुत।
ज्ञानगङ्गा।
अधोलिखितपदानां सस्कृतवाक्येषु प्रयोगं कुरुत।
ज्ञायते।
अधोलिखितपदानां सस्कृतवाक्येषु प्रयोगं कुरुत।
शान्ति।
अधोलिखितपदानां सस्कृतवाक्येषु प्रयोगं कुरुत।
विद्योतते
अधोलिखितपदानां सस्कृतवाक्येषु प्रयोगं कुरुत।
सन्दृश्यते ।
अधोलिखितपदानां सस्कृतवाक्येषु प्रयोगं कुरुत।
जीवरक्षा।
अधोलिखितपदानां सस्कृतवाक्येषु प्रयोगं कुरुत।
विक्रीयते।
'वर्तमान ................ समायोज्यते' अस्य श्लोकस्य अन्वयं कुरुत।
अधोलिखितपदेषु सन्धिं सन्धिच्छेदं वा कुरुत।
विलुप्तेति = ______।
अधोलिखितपदानां सस्कृतवाक्येषु प्रयोगं कुरुत।
कण्टकिनी + आहिता = ______
अधोलिखितपदेषु सन्धिं सन्धिच्छेदं वा कुरुत।
बत + अस्तं = ______
अधोलिखितपदेषु सन्धिं सन्धिच्छेदं वा कुरुत।
अन्तरिक्षे + अनुसन्धीयते = ______
अधोलिखितपदेषु सन्धिं सन्धिच्छेदं वा कुरुत।
यथोपास्यते।
Solutions for 9: विज्ञाननौका

NCERT solutions for Sanskrit - Shashwati Class 11 chapter 9 - विज्ञाननौका
Shaalaa.com has the CBSE Mathematics Sanskrit - Shashwati Class 11 CBSE solutions in a manner that help students grasp basic concepts better and faster. The detailed, step-by-step solutions will help you understand the concepts better and clarify any confusion. NCERT solutions for Mathematics Sanskrit - Shashwati Class 11 CBSE 9 (विज्ञाननौका) include all questions with answers and detailed explanations. This will clear students' doubts about questions and improve their application skills while preparing for board exams.
Further, we at Shaalaa.com provide such solutions so students can prepare for written exams. NCERT textbook solutions can be a core help for self-study and provide excellent self-help guidance for students.
Concepts covered in Sanskrit - Shashwati Class 11 chapter 9 विज्ञाननौका are विज्ञाननौका.
Using NCERT Sanskrit - Shashwati Class 11 solutions विज्ञाननौका exercise by students is an easy way to prepare for the exams, as they involve solutions arranged chapter-wise and also page-wise. The questions involved in NCERT Solutions are essential questions that can be asked in the final exam. Maximum CBSE Sanskrit - Shashwati Class 11 students prefer NCERT Textbook Solutions to score more in exams.
Get the free view of Chapter 9, विज्ञाननौका Sanskrit - Shashwati Class 11 additional questions for Mathematics Sanskrit - Shashwati Class 11 CBSE, and you can use Shaalaa.com to keep it handy for your exam preparation.