हिंदी

आधुनिकयुगे कस्याः अवलम्बः न चिन्त्यते? - Sanskrit (Elective)

Advertisements
Advertisements

प्रश्न

आधुनिकयुगे कस्याः अवलम्बः न चिन्त्यते?

एक पंक्ति में उत्तर

उत्तर

आधुनिकयुगे स्वार्थ रक्षा अवलम्बः न चिन्त्यते |

shaalaa.com
विज्ञाननौका
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
अध्याय 9: विज्ञाननौका - अभ्यासः [पृष्ठ ५४]

APPEARS IN

एनसीईआरटी Sanskrit - Shashwati Class 11
अध्याय 9 विज्ञाननौका
अभ्यासः | Q 1. (ज) | पृष्ठ ५४

संबंधित प्रश्न

एषा गीतिका कस्मात्‌ पुस्तकात्‌ सङ्गृहीता?


अत्र का दरिद्रीकृता?


अस्याः गीतिकायाः लेखकः कः?


निष्कुटेषु का आहिता?


वाटिकायोजनायां केषां कासां च रक्षा न कृता?


राजनीति-श्मशानेषु किं न ज्ञायते?


विश्वशान्तिप्रयत्नेषु का उपास्यते?


जनैः अहर्निशं का सेव्यते?


ज्ञानगङ्गा ______ नालोक्यते?


के कथं कुत्र वा ______ कुर्वते?


यत्र कुत्रापि ______ समुदरीक्ष्यते |


गोपनीयायुधानां ______ श्रुयते |


भूतले ______ परिक्षीयते।


'संस्कृतोद्यानदूर्वां .................  निर्मिता ' अस्य श्लोकस्य आशयः हिन्दीभाषया स्पष्टीक्रियताम्‌।


अधोलिखितपदानां सस्कृतवाक्येषु प्रयोगं कुरुत।

ज्ञायते।


अधोलिखितपदानां सस्कृतवाक्येषु प्रयोगं कुरुत।

शान्ति।


अधोलिखितपदानां सस्कृतवाक्येषु प्रयोगं कुरुत।

विद्योतते 


अधोलिखितपदानां सस्कृतवाक्येषु प्रयोगं कुरुत।

जीवरक्षा।


अधोलिखितपदानां सस्कृतवाक्येषु प्रयोगं कुरुत।

विक्रीयते।


अधोलिखितपदेषु सन्धिं सन्धिच्छेदं वा कुरुत।

विलुप्तेति = ______। 


अधोलिखितपदानां सस्कृतवाक्येषु प्रयोगं कुरुत।

कण्टकिनी + आहिता = ______ 


अधोलिखितपदेषु सन्धिं सन्धिच्छेदं वा कुरुत।

बत + अस्तं = ______ 


अधोलिखितपदेषु सन्धिं सन्धिच्छेदं वा कुरुत।

अन्तरिक्षे + अनुसन्धीयते = ______ 


अधोलिखितपदेषु सन्धिं सन्धिच्छेदं वा कुरुत।

यथोपास्यते।


मानवानां कृते वर्तमानस्थितिः कीदृशी सल्लक्ष्यते।


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×