Advertisements
Advertisements
प्रश्न
विश्वशान्तिप्रयत्नेषु का उपास्यते?
उत्तर
विश्वशान्तिप्रयत्नेषु विश्व संघार नीति उपास्यते
APPEARS IN
संबंधित प्रश्न
एषा गीतिका कस्मात् पुस्तकात् सङ्गृहीता?
अत्र का दरिद्रीकृता?
अस्याः गीतिकायाः लेखकः कः?
वाटिकायोजनायां केषां कासां च रक्षा न कृता?
राजनीति-श्मशानेषु किं न ज्ञायते?
आधुनिकयुगे कस्याः अवलम्बः न चिन्त्यते?
जनैः अहर्निशं का सेव्यते?
ज्ञानगङ्गा ______ नालोक्यते?
के कथं कुत्र वा ______ कुर्वते?
यत्र कुत्रापि ______ समुदरीक्ष्यते |
भूतले ______ परिक्षीयते।
'संस्कृतोद्यानदूर्वां ................. निर्मिता ' अस्य श्लोकस्य आशयः हिन्दीभाषया स्पष्टीक्रियताम्।
अधोलिखितपदानां सस्कृतवाक्येषु प्रयोगं कुरुत।
ज्ञानगङ्गा।
अधोलिखितपदानां सस्कृतवाक्येषु प्रयोगं कुरुत।
ज्ञायते।
अधोलिखितपदानां सस्कृतवाक्येषु प्रयोगं कुरुत।
शान्ति।
अधोलिखितपदानां सस्कृतवाक्येषु प्रयोगं कुरुत।
विद्योतते
अधोलिखितपदानां सस्कृतवाक्येषु प्रयोगं कुरुत।
सन्दृश्यते ।
अधोलिखितपदानां सस्कृतवाक्येषु प्रयोगं कुरुत।
जीवरक्षा।
अधोलिखितपदानां सस्कृतवाक्येषु प्रयोगं कुरुत।
विक्रीयते।
'वर्तमान ................ समायोज्यते' अस्य श्लोकस्य अन्वयं कुरुत।
अधोलिखितपदेषु सन्धिं सन्धिच्छेदं वा कुरुत।
विलुप्तेति = ______।
अधोलिखितपदानां सस्कृतवाक्येषु प्रयोगं कुरुत।
कण्टकिनी + आहिता = ______
अधोलिखितपदेषु सन्धिं सन्धिच्छेदं वा कुरुत।
बत + अस्तं = ______
अधोलिखितपदेषु सन्धिं सन्धिच्छेदं वा कुरुत।
अन्तरिक्षे + अनुसन्धीयते = ______
अधोलिखितपदेषु सन्धिं सन्धिच्छेदं वा कुरुत।
यथोपास्यते।
मानवानां कृते वर्तमानस्थितिः कीदृशी सल्लक्ष्यते।