Advertisements
Chapters

Advertisements
Solutions for Chapter 12: गान्धिन: संस्मरणम्
Below listed, you can find solutions for Chapter 12 of CBSE NCERT for Sanskrit - Shashwati Class 11.
NCERT solutions for Sanskrit - Shashwati Class 11 12 गान्धिन: संस्मरणम् अभ्यासः [Pages 76 - 77]
संस्कृतेन उत्तरं दीयताम्।
प्रस्तुतः पाठः कस्माद् ग्रन्थात् सङकलितः?
गान्धिनः आत्मकथा मूलतः कस्यां भाषायां लिखिता ?
गान्धिनः आत्मकथायाः संस्कृतभाषायाम् अनुवादकः कः?
महात्मा गाँधी किन्नाम नाटकम् अपठत् ?
गान्धिनः ग्रामं के उपागच्छन्?
गान्धिनः मनसि कयोः विलापः पुनः पुनः श्रूयते स्म?
महात्मा गान्धी हरिश्चन्द्रनारकं द्रष्टुं कस्य अनुज्ञाम् अध्यगच्छत्?
कस्य कथायां सत्यत्वप्रतीतिः आसीत्?
कौ गान्धिनः हदये नित्यसन्निहितो आस्ताम्?
कीदृशस्य श्रवणस्य प्रतिकृतिः गान्धिना अवलोकिता?
गान्धिनः मनसा किं प्रयुक्तम् आसीत्?
कः प्रश्नः गान्धिनः मनसि पुनः पुनः स्फुरति स्म?
रिक्त स्थानानि पूरयत।
ग्रामात् ग्रामं ______ पुत्तलिकाप्रदर्शनोपजीविनः उपागच्छन्?
श्रवणस्य पितृभक्तिः ______ त्वया स्थापनीया।
स रागः मे ______ तन्मयमकरोत्।
अनेकशः मे नेत्राभ्याम् ______ विस्सारितानि।
हरिष्चन्द्रश्रवणो ______ मम हृदये नतित्यसतरिहितौ।
अधोलिखितेषु यथानिदंश पदचयनादिक कुरुत।
अस्मात् पाठात् अव्ययपदानि चिनुत।
अधोलिखितेषु यथानिदंश पदचयनादिक कुरुत।
एतेषां शब्दानां संस्कृतवाक्ये प्रयोगं कुरुत- पर्यटनम्|
अधोलिखितेषु यथानिदंश पदचयनादिक कुरुत।
एतेषां शब्दानां संस्कृतवाक्ये प्रयोगं कुरुत- उद्दिश्य ।
अधोलिखितेषु यथानिदंश पदचयनादिक कुरुत।
एतेषां शब्दानां संस्कृतवाक्ये प्रयोगं कुरुत - संवृत्ता
अधोलिखितेषु यथानिदंश पदचयनादिक कुरुत।
एतेषां शब्दानां संस्कृतवाक्ये प्रयोगं कुरुत - प्राप्य
अधोलिखितेषु यथानिदंश पदचयनादिक कुरुत।
एतेषां शब्दानां संस्कृतवाक्ये प्रयोगं कुरुत - भवितव्यम्
अधोलिखितेषु यथानिदंश पदचयनादिक कुरुत।
अस्मिन् पाठे कर्मवाच्य प्रयुक्तानि क्रियापदानि चिनुत।
अधोलिखितेषु यथानिदंश पदचयनादिक कुरुत।
अधोलिखितशब्दानां समानार्थक शब्दं लिखत लोचनम् |
अधोलिखितेषु यथानिदंश पदचयनादिक कुरुत।
अधोलिखितशब्दानां समानार्थक शब्दं लिखत - पितरो |
अधोलिखितेषु यथानिदंश पदचयनादिक कुरुत।
अधोलिखितशब्दानां समानार्थक शब्दं लिखत - मनः
अधोलिखितपदेषु सन्धिं सन्धिविच्छेदं वा कुरुत ।
दुष्टिरपतत् =______+______
अधोलिखितपदेषु सन्धिं सन्धिविच्छेदं वा कुरुत ।
ग्रामात् + ग्रामम् = ______
अधोलिखितपदेषु सन्धिं सन्धिविच्छेदं वा कुरुत ।
कदा + अपि + अप्रमार्जनीयाम् = ______
अधोलिखितपदेषु सन्धिं सन्धिविच्छेदं वा कुरुत ।
घटनैका = ______+______
अधोलिखितपदेषु सन्धिं सन्धिविच्छेदं वा कुरुत ।
घटनैका =______ +______
अधोलिखितपदेषु सन्धिं सन्धिविच्छेदं वा कुरुत ।
तत् + नाटकम् =______
अधोलिखितपदेषु सन्धिं सन्धिविच्छेदं वा कुरुत ।
इत्येष = ______+______
अधोलिखितपदेषु सन्धिं सन्धिविच्छेदं वा कुरुत ।
मनसि + आविरभूत् = _______
हिन्दीभाषया आशयं स्पष्टीकुरुत ।
सत्यानुसरणं सत्यस्यार्थं हरिश्चन्द्रवनिर्विकल्पेन मनसा क्लेशानामनुभवः।
हिन्दीभाषया आशयं स्पष्टीकुरुत ।
निस्संख्यवारमिदं नारकं मया स्वयं मनसा प्रयुक्तं स्यात्।
हिन्दीभाषया आशयं स्पष्टीकुरुत ।
श्रवणस्य पितृभक्तिरादर्शरूपेण त्वया स्थापनीयेत्यात्मनात्मानमबोधयम्।
Solutions for 12: गान्धिन: संस्मरणम्

NCERT solutions for Sanskrit - Shashwati Class 11 chapter 12 - गान्धिन: संस्मरणम्
Shaalaa.com has the CBSE Mathematics Sanskrit - Shashwati Class 11 CBSE solutions in a manner that help students grasp basic concepts better and faster. The detailed, step-by-step solutions will help you understand the concepts better and clarify any confusion. NCERT solutions for Mathematics Sanskrit - Shashwati Class 11 CBSE 12 (गान्धिन: संस्मरणम्) include all questions with answers and detailed explanations. This will clear students' doubts about questions and improve their application skills while preparing for board exams.
Further, we at Shaalaa.com provide such solutions so students can prepare for written exams. NCERT textbook solutions can be a core help for self-study and provide excellent self-help guidance for students.
Concepts covered in Sanskrit - Shashwati Class 11 chapter 12 गान्धिन: संस्मरणम् are गान्धिनः संस्मरणम्.
Using NCERT Sanskrit - Shashwati Class 11 solutions गान्धिन: संस्मरणम् exercise by students is an easy way to prepare for the exams, as they involve solutions arranged chapter-wise and also page-wise. The questions involved in NCERT Solutions are essential questions that can be asked in the final exam. Maximum CBSE Sanskrit - Shashwati Class 11 students prefer NCERT Textbook Solutions to score more in exams.
Get the free view of Chapter 12, गान्धिन: संस्मरणम् Sanskrit - Shashwati Class 11 additional questions for Mathematics Sanskrit - Shashwati Class 11 CBSE, and you can use Shaalaa.com to keep it handy for your exam preparation.