हिंदी

NCERT solutions for Sanskrit - Shashwati Class 11 chapter 12 - गान्धिन: संस्मरणम् [Latest edition]

Advertisements

Chapters

NCERT solutions for Sanskrit - Shashwati Class 11 chapter 12 - गान्धिन: संस्मरणम् - Shaalaa.com
Advertisements

Solutions for Chapter 12: गान्धिन: संस्मरणम्

Below listed, you can find solutions for Chapter 12 of CBSE NCERT for Sanskrit - Shashwati Class 11.


अभ्यासः
अभ्यासः [Pages 76 - 77]

NCERT solutions for Sanskrit - Shashwati Class 11 12 गान्धिन: संस्मरणम् अभ्यासः [Pages 76 - 77]

संस्कृतेन उत्तरं दीयताम्‌।

अभ्यासः | Q 1. (क) | Page 76

प्रस्तुतः पाठः कस्माद्‌ ग्रन्थात्‌ सङकलितः?

अभ्यासः | Q 1. (ख) | Page 76

गान्धिनः आत्मकथा मूलतः कस्यां भाषायां लिखिता ?

अभ्यासः | Q 1. (ग) | Page 76

गान्धिनः आत्मकथायाः संस्कृतभाषायाम्‌ अनुवादकः कः?

अभ्यासः | Q 1. (घ) | Page 76

महात्मा गाँधी किन्नाम नाटकम्‌ अपठत्‌ ?

अभ्यासः | Q 1. (ङ) | Page 76

गान्धिनः ग्रामं के उपागच्छन्‌?

अभ्यासः | Q 1. (च) | Page 76

गान्धिनः मनसि कयोः विलापः पुनः पुनः श्रूयते स्म? 

अभ्यासः | Q 1. (छ) | Page 76

महात्मा गान्धी हरिश्चन्द्रनारकं द्रष्टुं कस्य अनुज्ञाम्‌ अध्यगच्छत्‌?

अभ्यासः | Q 1. (ज) | Page 76

कस्य कथायां सत्यत्वप्रतीतिः आसीत्‌?

अभ्यासः | Q 1. (झ) | Page 76

कौ गान्धिनः हदये नित्यसन्निहितो आस्ताम्‌?

अभ्यासः | Q 1. (ञ) | Page 76

कीदृशस्य श्रवणस्य प्रतिकृतिः गान्धिना अवलोकिता? 

अभ्यासः | Q 1. (ट) | Page 76

गान्धिनः मनसा किं प्रयुक्तम्‌ आसीत्‌?

अभ्यासः | Q 1. (ठ) | Page 76

कः प्रश्नः गान्धिनः मनसि पुनः पुनः स्फुरति स्म? 

रिक्त स्थानानि पूरयत।

अभ्यासः | Q 2. (क) | Page 76

ग्रामात्‌ ग्रामं ______ पुत्तलिकाप्रदर्शनोपजीविनः उपागच्छन्‌?

अभ्यासः | Q 2. (ख) | Page 76

श्रवणस्य पितृभक्तिः ______  त्वया स्थापनीया।

अभ्यासः | Q 2. (ग) | Page 76

स रागः मे ______ तन्मयमकरोत्‌।

अभ्यासः | Q 2. (घ) | Page 76

अनेकशः मे नेत्राभ्याम्‌ ______ विस्सारितानि।

अभ्यासः | Q 2. (ङ) | Page 76

हरिष्चन्द्रश्रवणो ______ मम हृदये नतित्यसतरिहितौ।

अभ्यासः | Q 3. (क) | Page 76

अधोलिखितेषु यथानिदंश पदचयनादिक कुरुत।

अस्मात्‌ पाठात्‌ अव्ययपदानि चिनुत।

अभ्यासः | Q 3. (ख) | Page 76

अधोलिखितेषु यथानिदंश पदचयनादिक कुरुत।

एतेषां शब्दानां संस्कृतवाक्ये प्रयोगं कुरुत- पर्यटनम्‌|

अभ्यासः | Q 3. (ख) | Page 76

अधोलिखितेषु यथानिदंश पदचयनादिक कुरुत।

एतेषां शब्दानां संस्कृतवाक्ये प्रयोगं कुरुत- उद्दिश्य ।‌

अभ्यासः | Q 3. (ख) | Page 76

अधोलिखितेषु यथानिदंश पदचयनादिक कुरुत।

एतेषां शब्दानां संस्कृतवाक्ये प्रयोगं कुरुत - संवृत्ता 

अभ्यासः | Q 3. (ख) | Page 76

अधोलिखितेषु यथानिदंश पदचयनादिक कुरुत।

एतेषां शब्दानां संस्कृतवाक्ये प्रयोगं कुरुत - प्राप्य 

अभ्यासः | Q 3. (ख) | Page 76

अधोलिखितेषु यथानिदंश पदचयनादिक कुरुत।

एतेषां शब्दानां संस्कृतवाक्ये प्रयोगं कुरुत - भवितव्यम्

अभ्यासः | Q 3. (ग) | Page 76

अधोलिखितेषु यथानिदंश पदचयनादिक कुरुत।

अस्मिन्‌ पाठे कर्मवाच्य प्रयुक्तानि क्रियापदानि चिनुत।

अभ्यासः | Q 3. (घ) | Page 76

अधोलिखितेषु यथानिदंश पदचयनादिक कुरुत।

अधोलिखितशब्दानां समानार्थक शब्दं लिखत लोचनम्‌ |

अभ्यासः | Q 3. (घ) | Page 76

अधोलिखितेषु यथानिदंश पदचयनादिक कुरुत।

अधोलिखितशब्दानां समानार्थक शब्दं लिखत - पितरो |

अभ्यासः | Q 3. (घ) | Page 76

अधोलिखितेषु यथानिदंश पदचयनादिक कुरुत।

अधोलिखितशब्दानां समानार्थक शब्दं लिखत - मनः

अभ्यासः | Q 4. (क) | Page 77

अधोलिखितपदेषु सन्धिं सन्धिविच्छेदं वा कुरुत ।

दुष्टिरपतत्‌ =______+______

अभ्यासः | Q 4. (ख) | Page 77

अधोलिखितपदेषु सन्धिं सन्धिविच्छेदं वा कुरुत ।

ग्रामात्‌ + ग्रामम्‌ = ______ 

अभ्यासः | Q 4. (ग) | Page 77

अधोलिखितपदेषु सन्धिं सन्धिविच्छेदं वा कुरुत ।

कदा + अपि + अप्रमार्जनीयाम्‌ = ______  

अभ्यासः | Q 4. (घ) | Page 77

अधोलिखितपदेषु सन्धिं सन्धिविच्छेदं वा कुरुत ।

घटनैका = ______+______

अभ्यासः | Q 4. (घ) | Page 77

अधोलिखितपदेषु सन्धिं सन्धिविच्छेदं वा कुरुत ।

घटनैका =______ +______ 

अभ्यासः | Q 4. (ङः) | Page 77

अधोलिखितपदेषु सन्धिं सन्धिविच्छेदं वा कुरुत ।

तत्‌ + नाटकम्‌ =______ 

अभ्यासः | Q 4. (च) | Page 77

अधोलिखितपदेषु सन्धिं सन्धिविच्छेदं वा कुरुत ।

इत्येष = ______+______

अभ्यासः | Q 4. (छ) | Page 77

अधोलिखितपदेषु सन्धिं सन्धिविच्छेदं वा कुरुत ।

मनसि + आविरभूत्‌ = _______

अभ्यासः | Q 5. (क) | Page 77

हिन्दीभाषया आशयं स्पष्टीकुरुत ।

सत्यानुसरणं सत्यस्यार्थं हरिश्चन्द्रवनिर्विकल्पेन मनसा क्लेशानामनुभवः।

अभ्यासः | Q 5. (ख) | Page 77

हिन्दीभाषया आशयं स्पष्टीकुरुत ।

निस्संख्यवारमिदं नारकं मया स्वयं मनसा प्रयुक्तं स्यात्‌।

अभ्यासः | Q 5. (ग) | Page 77

हिन्दीभाषया आशयं स्पष्टीकुरुत ।

श्रवणस्य पितृभक्तिरादर्शरूपेण त्वया स्थापनीयेत्यात्मनात्मानमबोधयम्‌।

Solutions for 12: गान्धिन: संस्मरणम्

अभ्यासः
NCERT solutions for Sanskrit - Shashwati Class 11 chapter 12 - गान्धिन: संस्मरणम् - Shaalaa.com

NCERT solutions for Sanskrit - Shashwati Class 11 chapter 12 - गान्धिन: संस्मरणम्

Shaalaa.com has the CBSE Mathematics Sanskrit - Shashwati Class 11 CBSE solutions in a manner that help students grasp basic concepts better and faster. The detailed, step-by-step solutions will help you understand the concepts better and clarify any confusion. NCERT solutions for Mathematics Sanskrit - Shashwati Class 11 CBSE 12 (गान्धिन: संस्मरणम्) include all questions with answers and detailed explanations. This will clear students' doubts about questions and improve their application skills while preparing for board exams.

Further, we at Shaalaa.com provide such solutions so students can prepare for written exams. NCERT textbook solutions can be a core help for self-study and provide excellent self-help guidance for students.

Concepts covered in Sanskrit - Shashwati Class 11 chapter 12 गान्धिन: संस्मरणम् are गान्धिनः संस्मरणम्.

Using NCERT Sanskrit - Shashwati Class 11 solutions गान्धिन: संस्मरणम् exercise by students is an easy way to prepare for the exams, as they involve solutions arranged chapter-wise and also page-wise. The questions involved in NCERT Solutions are essential questions that can be asked in the final exam. Maximum CBSE Sanskrit - Shashwati Class 11 students prefer NCERT Textbook Solutions to score more in exams.

Get the free view of Chapter 12, गान्धिन: संस्मरणम् Sanskrit - Shashwati Class 11 additional questions for Mathematics Sanskrit - Shashwati Class 11 CBSE, and you can use Shaalaa.com to keep it handy for your exam preparation.

Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×