हिंदी

कः प्रश्नः गान्धिनः मनसि पुनः पुनः स्फुरति स्म? - Sanskrit (Elective)

Advertisements
Advertisements

प्रश्न

कः प्रश्नः गान्धिनः मनसि पुनः पुनः स्फुरति स्म? 

एक पंक्ति में उत्तर

उत्तर

कस्मात् सर्वे अपि हरीशचन्द्रेन इव सत्यवादी न भवितव्यं प्रश्नः गान्धिनः मनसि पुनः पुनः स्फुरति स्म |

shaalaa.com
गान्धिनः संस्मरणम्
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
अध्याय 12: गान्धिन: संस्मरणम् - अभ्यासः [पृष्ठ ७६]

APPEARS IN

एनसीईआरटी Sanskrit - Shashwati Class 11
अध्याय 12 गान्धिन: संस्मरणम्
अभ्यासः | Q 1. (ठ) | पृष्ठ ७६

संबंधित प्रश्न

प्रस्तुतः पाठः कस्माद्‌ ग्रन्थात्‌ सङकलितः?


गान्धिनः आत्मकथा मूलतः कस्यां भाषायां लिखिता ?


गान्धिनः आत्मकथायाः संस्कृतभाषायाम्‌ अनुवादकः कः?


महात्मा गाँधी किन्नाम नाटकम्‌ अपठत्‌ ?


गान्धिनः ग्रामं के उपागच्छन्‌?


गान्धिनः मनसि कयोः विलापः पुनः पुनः श्रूयते स्म? 


महात्मा गान्धी हरिश्चन्द्रनारकं द्रष्टुं कस्य अनुज्ञाम्‌ अध्यगच्छत्‌?


कस्य कथायां सत्यत्वप्रतीतिः आसीत्‌?


कौ गान्धिनः हदये नित्यसन्निहितो आस्ताम्‌?


ग्रामात्‌ ग्रामं ______ पुत्तलिकाप्रदर्शनोपजीविनः उपागच्छन्‌?


श्रवणस्य पितृभक्तिः ______  त्वया स्थापनीया।


स रागः मे ______ तन्मयमकरोत्‌।


अनेकशः मे नेत्राभ्याम्‌ ______ विस्सारितानि।


अधोलिखितेषु यथानिदंश पदचयनादिक कुरुत।

अस्मात्‌ पाठात्‌ अव्ययपदानि चिनुत।


अधोलिखितेषु यथानिदंश पदचयनादिक कुरुत।

एतेषां शब्दानां संस्कृतवाक्ये प्रयोगं कुरुत- उद्दिश्य ।‌


अधोलिखितेषु यथानिदंश पदचयनादिक कुरुत।

एतेषां शब्दानां संस्कृतवाक्ये प्रयोगं कुरुत - संवृत्ता 


अधोलिखितेषु यथानिदंश पदचयनादिक कुरुत।

एतेषां शब्दानां संस्कृतवाक्ये प्रयोगं कुरुत - प्राप्य 


अधोलिखितेषु यथानिदंश पदचयनादिक कुरुत।

एतेषां शब्दानां संस्कृतवाक्ये प्रयोगं कुरुत - भवितव्यम्


अधोलिखितेषु यथानिदंश पदचयनादिक कुरुत।

अस्मिन्‌ पाठे कर्मवाच्य प्रयुक्तानि क्रियापदानि चिनुत।


अधोलिखितेषु यथानिदंश पदचयनादिक कुरुत।

अधोलिखितशब्दानां समानार्थक शब्दं लिखत लोचनम्‌ |


अधोलिखितेषु यथानिदंश पदचयनादिक कुरुत।

अधोलिखितशब्दानां समानार्थक शब्दं लिखत - पितरो |


अधोलिखितेषु यथानिदंश पदचयनादिक कुरुत।

अधोलिखितशब्दानां समानार्थक शब्दं लिखत - मनः


अधोलिखितपदेषु सन्धिं सन्धिविच्छेदं वा कुरुत ।

दुष्टिरपतत्‌ =______+______


अधोलिखितपदेषु सन्धिं सन्धिविच्छेदं वा कुरुत ।

ग्रामात्‌ + ग्रामम्‌ = ______ 


अधोलिखितपदेषु सन्धिं सन्धिविच्छेदं वा कुरुत ।

घटनैका =______ +______ 


अधोलिखितपदेषु सन्धिं सन्धिविच्छेदं वा कुरुत ।

तत्‌ + नाटकम्‌ =______ 


अधोलिखितपदेषु सन्धिं सन्धिविच्छेदं वा कुरुत ।

इत्येष = ______+______


अधोलिखितपदेषु सन्धिं सन्धिविच्छेदं वा कुरुत ।

मनसि + आविरभूत्‌ = _______


हिन्दीभाषया आशयं स्पष्टीकुरुत ।

सत्यानुसरणं सत्यस्यार्थं हरिश्चन्द्रवनिर्विकल्पेन मनसा क्लेशानामनुभवः।


हिन्दीभाषया आशयं स्पष्टीकुरुत ।

निस्संख्यवारमिदं नारकं मया स्वयं मनसा प्रयुक्तं स्यात्‌।


हिन्दीभाषया आशयं स्पष्टीकुरुत ।

श्रवणस्य पितृभक्तिरादर्शरूपेण त्वया स्थापनीयेत्यात्मनात्मानमबोधयम्‌।


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×