Advertisements
Advertisements
प्रश्न
प्रकृतिप्रत्ययविभागः क्रियताम् ।
विश्रम्य।
उत्तर
विश्रम्य = वि उपसर्ग क्षम् धातु ल्यप् प्रत्यय
APPEARS IN
संबंधित प्रश्न
वसन्ते समन्ततः गिरिशिखराणि कीदृशानि भवन्ति?
प्रकीर्णाम्बुधरं नभः कथं विभाति?
वर्षर्तौ मत्तगजाः किं कुर्वन्ति?
शरदृतौ चन्द्रः कीदृशो भवति?
कानि पूरयित्वा तोयधरा: प्रयाताः?
अस्मिन् पाठे ' तोयधरा, इत्यस्य के के पर्यायाः प्रयुक्ताः?
कीदृशः आदर्श; न प्रकाशते?
शिशिरर्तौ सरितः कैः भान्ति?
समन्ततः ______ शिखराणि सन्ति |
नभः ककन ______ विभाति।
तोयधराः ______ प्रयाताः |
निःश्वासान्ध आदर्शं इव ______ प्रकाशते |
अधोलिखितानां सप्रसङ्क व्याख्या कायां ।
मारुतः कुसुमैः पश्य सौमित्रे! क्रोडत्निव समन्ततः।
अधोलिखितानां सप्रसङ्क व्याख्या कायां ।
निःश्वासान्ध इवादर्शश्चन्द्रमा न प्रकाशते।
प्रकृतिं प्रत्ययं च योजयित्वा पदरचना कुरुत ।
कृ+क्त्वा (त्वा)
प्रकृतिं प्रत्ययं च योजयित्वा पदरचना कुरुत ।
क्रौड्+शतृ।
प्रकृतिप्रत्ययविभागः क्रियताम् ।
समुद्वहन्तः ।
प्रकृतिप्रत्ययविभागः क्रियताम् ।
हिमवान् ।
अधोलिखितान् शब्दान् आश्रित्य वाक्यरचना कुरुत ।
विश्रम्य ।
अधोलिखितान् शब्दान् आश्रित्य वाक्यरचना कुरुत ।
नदन्तः ।
अधोलिखितान् शब्दान् आश्रित्य वाक्यरचना कुरुत ।
त्यक्त्वा।
अधोलिखितान् शब्दान् आश्रित्य वाक्यरचना कुरुत ।
साम्प्रतं |
अधोलिखितान् शब्दान् आश्रित्य वाक्यरचना कुरुत ।
शिखिनः।
अधोलिखितान् शब्दान् आश्रित्य वाक्यरचना कुरुत ।
प्रयाति |
सन्धिं / सन्धिविच्छेदं वा कुरुत ।
सुख + अनिलः + अयम् = ______
अधोलिखितान् शब्दान् आश्रित्य वाक्यरचना कुरुत ।
प्रकौर्णाम्बुधरम् ।
अधोलिखितान् शब्दान् आश्रित्य वाक्यरचना कुरुत ।
चन्द्रोऽपि ।
अधोलिखितान् शब्दान् आश्रित्य वाक्यरचना कुरुत ।
निःश्वासन्धः
अधोलिखितानां कर्तृक्रियापदानां समुचितं मेलनं कुरुत ।
प्लवद्खाः | नदन्ति |
वनान्ताः | समाश्वसन्ति |
शिखिनः | भान्ति |
नद्यः | ध्यायन्ति |
मत्तगजा | वर्षन्ति |
प्रियाविहीनाः | नृत्यन्ति |
घनाः | वहन्ति |
अधोलिखितेषु श्लोकेषु प्रयुक्तालङ्काराणां निर्देशं कुरुत ।
पतितैः पतमानेश्च ______ क्रीडन्निव समन्ततः।
अधोलिखितान् शब्दान् आश्रित्य वाक्यरचना कुरुत ।
रविसडक्रान्तसोभाग्यः ______ चन्द्रमा न प्रकाशते।
अधोलिखितयोः श्लोकयोः अन्वयं प्रदर्शयत् ।
समुद्वहन्तः सलिलातिभार ______ प्रयान्ति।
अधोलिखितान् शब्दान् आश्रित्य वाक्यरचना कुरुत ।
हसो यथा ______ तथाम्बरस्थः।
अधोलिखितश्लोकेषु छन्दो निर्देशः कार्यः ।
हसो यथा ______ तथाम्बरस्थः।
अधोलिखितश्लोकेषु छन्दो निर्देशः कार्यः ।
रविसङ्क्रान्तसोभाग्यः ______ प्रकाशते।