Advertisements
Advertisements
प्रश्न
अधोलिखितान् शब्दान् आश्रित्य वाक्यरचना कुरुत ।
नदन्तः ।
उत्तर
नदन्तः - वारिधरः नदन्तः प्रयान्ति |
APPEARS IN
संबंधित प्रश्न
मारुतः कीदृशैः कुसुमैः क्रीडन्निव अवलोक्यते?
प्रकीर्णाम्बुधरं नभः कथं विभाति?
कस्यातिभारं समुद्वहन्तः वारिधराः प्रयान्ति?
वर्षर्तौ मत्तगजाः किं कुर्वन्ति?
शरदृतौ चन्द्रः कीदृशो भवति?
कानि पूरयित्वा तोयधरा: प्रयाताः?
अस्मिन् पाठे ' तोयधरा, इत्यस्य के के पर्यायाः प्रयुक्ताः?
वारिधराः महीधराणां शुद्धेषु ______ प्रयान्ति |
तोयधराः ______ प्रयाताः |
अधोलिखितानां सप्रसङ्क व्याख्या कायां ।
निःश्वासान्ध इवादर्शश्चन्द्रमा न प्रकाशते।
प्रकृतिं प्रत्ययं च योजयित्वा पदरचना कुरुत ।
सम्+नि+रुध्+क्त ।
प्रकृतिप्रत्ययविभागः क्रियताम् ।
विश्रम्य।
प्रकृतिप्रत्ययविभागः क्रियताम् ।
समुद्वहन्तः ।
प्रकृतिप्रत्ययविभागः क्रियताम् ।
पतमानः = पत् धातु शानच् प्रत्यय।
प्रकृतिप्रत्ययविभागः क्रियताम् ।
हिमवान् ।
अधोलिखितान् शब्दान् आश्रित्य वाक्यरचना कुरुत ।
क्रीडन् ।
अधोलिखितान् शब्दान् आश्रित्य वाक्यरचना कुरुत ।
गन्धवान् ।
अधोलिखितान् शब्दान् आश्रित्य वाक्यरचना कुरुत ।
विश्रम्य ।
अधोलिखितान् शब्दान् आश्रित्य वाक्यरचना कुरुत ।
नभः।
अधोलिखितान् शब्दान् आश्रित्य वाक्यरचना कुरुत ।
त्यक्त्वा।
अधोलिखितान् शब्दान् आश्रित्य वाक्यरचना कुरुत ।
साम्प्रतं |
अधोलिखितान् शब्दान् आश्रित्य वाक्यरचना कुरुत ।
शिखिनः।
अधोलिखितान् शब्दान् आश्रित्य वाक्यरचना कुरुत ।
प्रयाति |
अधोलिखितान् शब्दान् आश्रित्य वाक्यरचना कुरुत ।
क्रोडन् + ड्व= ______
अधोलिखितान् शब्दान् आश्रित्य वाक्यरचना कुरुत ।
चन्द्रोऽपि ।
अधोलिखितान् शब्दान् आश्रित्य वाक्यरचना कुरुत ।
निःश्वासन्धः
अधोलिखितेषु श्लोकेषु प्रयुक्तालङ्काराणां निर्देशं कुरुत ।
पतितैः पतमानेश्च ______ क्रीडन्निव समन्ततः।
अधोलिखितेषु श्लोकेषु प्रयुक्तालङ्काराणां निर्देशं कुरुत ।
वहन्ति वर्षन्ति ______ प्लवद्गाः।
अधोलिखितयोः श्लोकयोः अन्वयं प्रदर्शयत् ।
समुद्वहन्तः सलिलातिभार ______ प्रयान्ति।
अधोलिखितान् शब्दान् आश्रित्य वाक्यरचना कुरुत ।
हसो यथा ______ तथाम्बरस्थः।
अधोलिखितश्लोकेषु छन्दो निर्देशः कार्यः ।
क्वचित्प्रकाशम् ______ शान्तमहार्णवस्य।
अधोलिखितश्लोकेषु छन्दो निर्देशः कार्यः ।
हसो यथा ______ तथाम्बरस्थः।
अधोलिखितश्लोकेषु छन्दो निर्देशः कार्यः ।
रविसङ्क्रान्तसोभाग्यः ______ प्रकाशते।