Advertisements
Advertisements
प्रश्न
अधोलिखितश्लोकेषु छन्दो निर्देशः कार्यः ।
क्वचित्प्रकाशम् ______ शान्तमहार्णवस्य।
उत्तर
छन्दः पादौ तु वेदस्य हस्तो कल्पोSथ पठ्यते
ज्योतिषामयनं चक्षुर्निरुक्तं श्रोत्रमुच्यते ।।
शिक्षा घ्राणं तु वेदस्य मुखं व्याकरणं स्मृतम्
तस्मात्सांगमधीयानो ब्रह्मलोके महीयते ।।
"यदक्षरपरिमाणं तच्छन्द:। "
छादयति आवृणोति मन्त्रप्रतिपाद्ययज्ञादीन इति छन्द: |"
वर्णिक मात्रिक भेदयोः एते द्विधा विभक्ताः। यथा आर्यदि मात्रिकछन्दाः अनुष्टुपादि वर्णिकाः।अस्मिन् श्लोके उपजाति छन्दः अस्ति उपजाति छन्दः इन्द्रवज्रा एवं उपेन्द्रवज्रा छन्दः मिश्रणं वर्तते यस्य पदे प्रथम इन्द्रवज्रा द्वितीय उपेन्द्रवज्रा भवति सः उपजाति छन्दः भवति |
अस्मिन् श्लोके उपजाति छन्दः अस्ति |
APPEARS IN
संबंधित प्रश्न
अयं पाठः कस्मात् ग्रन्थात् सङ्कलित:
वसन्ते समन्ततः गिरिशिखराणि कीदृशानि भवन्ति?
कस्यातिभारं समुद्वहन्तः वारिधराः प्रयान्ति?
वर्षर्तौ मत्तगजाः किं कुर्वन्ति?
कानि पूरयित्वा तोयधरा: प्रयाताः?
कीदृशः आदर्श; न प्रकाशते?
शिशिरर्तौ सरितः कैः भान्ति?
समन्ततः ______ शिखराणि सन्ति |
तोयधराः ______ प्रयाताः |
निःश्वासान्ध आदर्शं इव ______ प्रकाशते |
अधोलिखितानां सप्रसङ्क व्याख्या कायां ।
निःश्वासान्ध इवादर्शश्चन्द्रमा न प्रकाशते।
प्रकृतिं प्रत्ययं च योजयित्वा पदरचना कुरुत ।
कृ+क्त्वा (त्वा)
प्रकृतिं प्रत्ययं च योजयित्वा पदरचना कुरुत ।
गन्ध+मतुप्।
प्रकृतिप्रत्ययविभागः क्रियताम् ।
त्यक्त्वा ।
प्रकृतिप्रत्ययविभागः क्रियताम् ।
विश्रम्य।
प्रकृतिप्रत्ययविभागः क्रियताम् ।
समुद्वहन्तः ।
प्रकृतिप्रत्ययविभागः क्रियताम् ।
पतमानः = पत् धातु शानच् प्रत्यय।
प्रकृतिप्रत्ययविभागः क्रियताम् ।
हिमवान् ।
अधोलिखितान् शब्दान् आश्रित्य वाक्यरचना कुरुत ।
क्रीडन् ।
अधोलिखितान् शब्दान् आश्रित्य वाक्यरचना कुरुत ।
विश्रम्य ।
अधोलिखितान् शब्दान् आश्रित्य वाक्यरचना कुरुत ।
नभः।
अधोलिखितान् शब्दान् आश्रित्य वाक्यरचना कुरुत ।
त्यक्त्वा।
अधोलिखितान् शब्दान् आश्रित्य वाक्यरचना कुरुत ।
साम्प्रतं |
अधोलिखितान् शब्दान् आश्रित्य वाक्यरचना कुरुत ।
शिखिनः।
अधोलिखितान् शब्दान् आश्रित्य वाक्यरचना कुरुत ।
प्रयाति |
सन्धिं / सन्धिविच्छेदं वा कुरुत ।
सुख + अनिलः + अयम् = ______
अधोलिखितान् शब्दान् आश्रित्य वाक्यरचना कुरुत ।
प्रकौर्णाम्बुधरम् ।
अधोलिखितान् शब्दान् आश्रित्य वाक्यरचना कुरुत ।
क्रोडन् + ड्व= ______
अधोलिखितान् शब्दान् आश्रित्य वाक्यरचना कुरुत ।
निःश्वासन्धः
अधोलिखितेषु श्लोकेषु प्रयुक्तालङ्काराणां निर्देशं कुरुत ।
पतितैः पतमानेश्च ______ क्रीडन्निव समन्ततः।
अधोलिखितेषु श्लोकेषु प्रयुक्तालङ्काराणां निर्देशं कुरुत ।
वहन्ति वर्षन्ति ______ प्लवद्गाः।
अधोलिखितान् शब्दान् आश्रित्य वाक्यरचना कुरुत ।
रविसडक्रान्तसोभाग्यः ______ चन्द्रमा न प्रकाशते।
अधोलिखितयोः श्लोकयोः अन्वयं प्रदर्शयत् ।
समुद्वहन्तः सलिलातिभार ______ प्रयान्ति।
अधोलिखितान् शब्दान् आश्रित्य वाक्यरचना कुरुत ।
हसो यथा ______ तथाम्बरस्थः।
अधोलिखितश्लोकेषु छन्दो निर्देशः कार्यः ।
हसो यथा ______ तथाम्बरस्थः।
अधोलिखितश्लोकेषु छन्दो निर्देशः कार्यः ।
रविसङ्क्रान्तसोभाग्यः ______ प्रकाशते।