मराठी

अधोलिखितश्लोकेषु छन्दो निर्देशः कार्यः । क्वचित्प्रकाशम् ______ शान्तमहार्णवस्य। - Sanskrit (Elective)

Advertisements
Advertisements

प्रश्न

अधोलिखितश्लोकेषु छन्दो निर्देशः कार्यः ।

क्वचित्प्रकाशम् ______ शान्तमहार्णवस्य।

थोडक्यात उत्तर

उत्तर

छन्दः पादौ तु वेदस्य हस्तो कल्पोSथ पठ्यते
ज्योतिषामयनं चक्षुर्निरुक्तं श्रोत्रमुच्यते ।।
शिक्षा घ्राणं तु वेदस्य मुखं व्याकरणं स्मृतम्
तस्मात्सांगमधीयानो ब्रह्मलोके महीयते ।।
"यदक्षरपरिमाणं तच्छन्द:। "
छादयति आवृणोति मन्त्रप्रतिपाद्ययज्ञादीन इति छन्द: |"
वर्णिक मात्रिक भेदयोः एते द्विधा विभक्ताः। यथा आर्यदि मात्रिकछन्दाः  अनुष्टुपादि वर्णिकाः।अस्मिन् श्लोके उपजाति छन्दः अस्ति उपजाति छन्दः इन्द्रवज्रा एवं उपेन्द्रवज्रा छन्दः मिश्रणं वर्तते यस्य पदे प्रथम इन्द्रवज्रा द्वितीय उपेन्द्रवज्रा भवति सः उपजाति छन्दः भवति |

अस्मिन् श्लोके उपजाति छन्दः अस्ति |

shaalaa.com
ऋतुचित्रणम्
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
पाठ 2: ऋतुचित्रणम् - अभ्यासः [पृष्ठ ११]

APPEARS IN

एनसीईआरटी Sanskrit - Shashwati Class 11
पाठ 2 ऋतुचित्रणम्
अभ्यासः | Q 11. (क) | पृष्ठ ११

संबंधित प्रश्‍न

अयं पाठः कस्मात्‌ ग्रन्थात्‌ सङ्कलित:


वसन्ते समन्ततः गिरिशिखराणि कीदृशानि भवन्ति?


मारुतः कीदृशैः कुसुमैः क्रीडन्निव अवलोक्यते?


प्रकीर्णाम्बुधरं नभः कथं विभाति?


कस्यातिभारं समुद्वहन्तः वारिधराः प्रयान्ति?


वर्षर्तौ मत्तगजाः किं कुर्वन्ति?


शरदृतौ चन्द्रः कीदृशो भवति?


कानि पूरयित्वा तोयधरा: प्रयाताः?


कीदृशः आदर्श; न प्रकाशते?


शिशिरर्तौ सरितः कैः भान्ति?


नभः ककन ______ विभाति।


 वारिधराः महीधराणां शुद्धेषु  ______ प्रयान्ति |


तोयधराः ______ प्रयाताः |


निःश्वासान्ध आदर्शं इव ______ प्रकाशते |


अधोलिखितानां सप्रसङ्क व्याख्या कायां ।

निःश्वासान्ध इवादर्शश्चन्द्रमा न प्रकाशते।


प्रकृतिं प्रत्ययं च योजयित्वा पदरचना कुरुत ।

गन्ध+मतुप्‌।


प्रकृतिं प्रत्ययं च योजयित्वा पदरचना कुरुत ।

सम्‌+नि+रुध्‌+क्त ।


प्रकृतिप्रत्ययविभागः क्रियताम्‌ ।

त्यक्त्वा ।


प्रकृतिप्रत्ययविभागः क्रियताम्‌ ।

विश्रम्य।


प्रकृतिप्रत्ययविभागः क्रियताम्‌ ।

समुद्वहन्तः  ।


प्रकृतिप्रत्ययविभागः क्रियताम्‌ ।

पतमानः = पत् धातु शानच् प्रत्यय। 


प्रकृतिप्रत्ययविभागः क्रियताम्‌ ।

हिमवान्‌ ।


अधोलिखितान्‌ शब्दान्‌ आश्रित्य वाक्यरचना कुरुत ।

क्रीडन्‌ ।


अधोलिखितान्‌ शब्दान्‌ आश्रित्य वाक्यरचना कुरुत ।

गन्धवान्‌ ।


अधोलिखितान्‌ शब्दान्‌ आश्रित्य वाक्यरचना कुरुत ।

विश्रम्य ।


अधोलिखितान्‌ शब्दान्‌ आश्रित्य वाक्यरचना कुरुत ।

नदन्तः ।


अधोलिखितान्‌ शब्दान्‌ आश्रित्य वाक्यरचना कुरुत ।

साम्प्रतं  |


अधोलिखितान्‌ शब्दान्‌ आश्रित्य वाक्यरचना कुरुत ।

शिखिनः।


सन्धिं / सन्धिविच्छेदं वा कुरुत ।

सुख + अनिलः + अयम्‌ = ______


अधोलिखितान्‌ शब्दान्‌ आश्रित्य वाक्यरचना कुरुत ।

प्रकौर्णाम्बुधरम्‌ ।


अधोलिखितान्‌ शब्दान्‌ आश्रित्य वाक्यरचना कुरुत ।

चन्द्रोऽपि ।


अधोलिखितान्‌ शब्दान्‌ आश्रित्य वाक्यरचना कुरुत ।

निःश्वासन्धः


अधोलिखितानां कर्तृक्रियापदानां समुचितं मेलनं कुरुत ।

प्लवद्खाः नदन्ति
वनान्ताः समाश्वसन्ति
शिखिनः भान्ति
नद्यः ध्यायन्ति
मत्तगजा वर्षन्ति
प्रियाविहीनाः नृत्यन्ति
घनाः वहन्ति

अधोलिखितेषु श्लोकेषु प्रयुक्तालङ्काराणां निर्देशं कुरुत ।

पतितैः पतमानेश्च ______ क्रीडन्निव समन्ततः।


अधोलिखितान्‌ शब्दान्‌ आश्रित्य वाक्यरचना कुरुत ।

रविसडक्रान्तसोभाग्यः ______ चन्द्रमा न प्रकाशते।


अधोलिखितान्‌ शब्दान्‌ आश्रित्य वाक्यरचना कुरुत ।

हसो यथा ______ तथाम्बरस्थः।


अधोलिखितश्लोकेषु छन्दो निर्देशः कार्यः ।

हसो यथा ______ तथाम्बरस्थः।


अधोलिखितश्लोकेषु छन्दो निर्देशः कार्यः ।

रविसङ्क्रान्तसोभाग्यः ______ प्रकाशते।


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×