Advertisements
Advertisements
प्रश्न
अयं पाठः कस्मात् ग्रन्थात् सङ्कलित:
उत्तर
अयं पाठः रामायणग्रन्थात् सङ्कलितः।
APPEARS IN
संबंधित प्रश्न
वसन्ते समन्ततः गिरिशिखराणि कीदृशानि भवन्ति?
मारुतः कीदृशैः कुसुमैः क्रीडन्निव अवलोक्यते?
प्रकीर्णाम्बुधरं नभः कथं विभाति?
कस्यातिभारं समुद्वहन्तः वारिधराः प्रयान्ति?
वर्षर्तौ मत्तगजाः किं कुर्वन्ति?
शरदृतौ चन्द्रः कीदृशो भवति?
कानि पूरयित्वा तोयधरा: प्रयाताः?
अस्मिन् पाठे ' तोयधरा, इत्यस्य के के पर्यायाः प्रयुक्ताः?
कीदृशः आदर्श; न प्रकाशते?
शिशिरर्तौ सरितः कैः भान्ति?
समन्ततः ______ शिखराणि सन्ति |
नभः ककन ______ विभाति।
वारिधराः महीधराणां शुद्धेषु ______ प्रयान्ति |
तोयधराः ______ प्रयाताः |
निःश्वासान्ध आदर्शं इव ______ प्रकाशते |
अधोलिखितानां सप्रसङ्क व्याख्या कायां ।
निःश्वासान्ध इवादर्शश्चन्द्रमा न प्रकाशते।
प्रकृतिं प्रत्ययं च योजयित्वा पदरचना कुरुत ।
कृ+क्त्वा (त्वा)
प्रकृतिं प्रत्ययं च योजयित्वा पदरचना कुरुत ।
क्रौड्+शतृ।
प्रकृतिं प्रत्ययं च योजयित्वा पदरचना कुरुत ।
गन्ध+मतुप्।
प्रकृतिप्रत्ययविभागः क्रियताम् ।
विश्रम्य।
प्रकृतिप्रत्ययविभागः क्रियताम् ।
समुद्वहन्तः ।
अधोलिखितान् शब्दान् आश्रित्य वाक्यरचना कुरुत ।
क्रीडन् ।
अधोलिखितान् शब्दान् आश्रित्य वाक्यरचना कुरुत ।
नभः।
अधोलिखितान् शब्दान् आश्रित्य वाक्यरचना कुरुत ।
साम्प्रतं |
अधोलिखितान् शब्दान् आश्रित्य वाक्यरचना कुरुत ।
प्रयाति |
सन्धिं / सन्धिविच्छेदं वा कुरुत ।
सुख + अनिलः + अयम् = ______
अधोलिखितान् शब्दान् आश्रित्य वाक्यरचना कुरुत ।
प्रकौर्णाम्बुधरम् ।
अधोलिखितान् शब्दान् आश्रित्य वाक्यरचना कुरुत ।
क्रोडन् + ड्व= ______
अधोलिखितान् शब्दान् आश्रित्य वाक्यरचना कुरुत ।
निःश्वासन्धः
अधोलिखितेषु श्लोकेषु प्रयुक्तालङ्काराणां निर्देशं कुरुत ।
पतितैः पतमानेश्च ______ क्रीडन्निव समन्ततः।
अधोलिखितेषु श्लोकेषु प्रयुक्तालङ्काराणां निर्देशं कुरुत ।
वहन्ति वर्षन्ति ______ प्लवद्गाः।
अधोलिखितश्लोकेषु छन्दो निर्देशः कार्यः ।
क्वचित्प्रकाशम् ______ शान्तमहार्णवस्य।
अधोलिखितश्लोकेषु छन्दो निर्देशः कार्यः ।
हसो यथा ______ तथाम्बरस्थः।
अधोलिखितश्लोकेषु छन्दो निर्देशः कार्यः ।
रविसङ्क्रान्तसोभाग्यः ______ प्रकाशते।