Advertisements
Advertisements
प्रश्न
अधोलिखितेषु श्लोकेषु प्रयुक्तालङ्काराणां निर्देशं कुरुत ।
वहन्ति वर्षन्ति ______ प्लवद्गाः।
उत्तर
वहन्ति वर्षन्ति अनुप्रास अलङ्कारः प्लवद्गाः।
APPEARS IN
संबंधित प्रश्न
वसन्ते समन्ततः गिरिशिखराणि कीदृशानि भवन्ति?
प्रकीर्णाम्बुधरं नभः कथं विभाति?
कस्यातिभारं समुद्वहन्तः वारिधराः प्रयान्ति?
वर्षर्तौ मत्तगजाः किं कुर्वन्ति?
शरदृतौ चन्द्रः कीदृशो भवति?
कानि पूरयित्वा तोयधरा: प्रयाताः?
अस्मिन् पाठे ' तोयधरा, इत्यस्य के के पर्यायाः प्रयुक्ताः?
शिशिरर्तौ सरितः कैः भान्ति?
समन्ततः ______ शिखराणि सन्ति |
नभः ककन ______ विभाति।
वारिधराः महीधराणां शुद्धेषु ______ प्रयान्ति |
तोयधराः ______ प्रयाताः |
निःश्वासान्ध आदर्शं इव ______ प्रकाशते |
प्रकृतिं प्रत्ययं च योजयित्वा पदरचना कुरुत ।
कृ+क्त्वा (त्वा)
प्रकृतिं प्रत्ययं च योजयित्वा पदरचना कुरुत ।
क्रौड्+शतृ।
प्रकृतिं प्रत्ययं च योजयित्वा पदरचना कुरुत ।
गन्ध+मतुप्।
प्रकृतिं प्रत्ययं च योजयित्वा पदरचना कुरुत ।
सम्+नि+रुध्+क्त ।
प्रकृतिप्रत्ययविभागः क्रियताम् ।
विश्रम्य।
प्रकृतिप्रत्ययविभागः क्रियताम् ।
समुद्वहन्तः ।
प्रकृतिप्रत्ययविभागः क्रियताम् ।
हिमवान् ।
अधोलिखितान् शब्दान् आश्रित्य वाक्यरचना कुरुत ।
क्रीडन् ।
अधोलिखितान् शब्दान् आश्रित्य वाक्यरचना कुरुत ।
गन्धवान् ।
अधोलिखितान् शब्दान् आश्रित्य वाक्यरचना कुरुत ।
विश्रम्य ।
अधोलिखितान् शब्दान् आश्रित्य वाक्यरचना कुरुत ।
नदन्तः ।
अधोलिखितान् शब्दान् आश्रित्य वाक्यरचना कुरुत ।
त्यक्त्वा।
अधोलिखितान् शब्दान् आश्रित्य वाक्यरचना कुरुत ।
प्रयाति |
सन्धिं / सन्धिविच्छेदं वा कुरुत ।
सुख + अनिलः + अयम् = ______
अधोलिखितान् शब्दान् आश्रित्य वाक्यरचना कुरुत ।
प्रकौर्णाम्बुधरम् ।
अधोलिखितान् शब्दान् आश्रित्य वाक्यरचना कुरुत ।
चन्द्रोऽपि ।
अधोलिखितान् शब्दान् आश्रित्य वाक्यरचना कुरुत ।
निःश्वासन्धः
अधोलिखितानां कर्तृक्रियापदानां समुचितं मेलनं कुरुत ।
प्लवद्खाः | नदन्ति |
वनान्ताः | समाश्वसन्ति |
शिखिनः | भान्ति |
नद्यः | ध्यायन्ति |
मत्तगजा | वर्षन्ति |
प्रियाविहीनाः | नृत्यन्ति |
घनाः | वहन्ति |
अधोलिखितेषु श्लोकेषु प्रयुक्तालङ्काराणां निर्देशं कुरुत ।
पतितैः पतमानेश्च ______ क्रीडन्निव समन्ततः।
अधोलिखितान् शब्दान् आश्रित्य वाक्यरचना कुरुत ।
रविसडक्रान्तसोभाग्यः ______ चन्द्रमा न प्रकाशते।
अधोलिखितयोः श्लोकयोः अन्वयं प्रदर्शयत् ।
समुद्वहन्तः सलिलातिभार ______ प्रयान्ति।
अधोलिखितान् शब्दान् आश्रित्य वाक्यरचना कुरुत ।
हसो यथा ______ तथाम्बरस्थः।
अधोलिखितश्लोकेषु छन्दो निर्देशः कार्यः ।
क्वचित्प्रकाशम् ______ शान्तमहार्णवस्य।
अधोलिखितश्लोकेषु छन्दो निर्देशः कार्यः ।
हसो यथा ______ तथाम्बरस्थः।
अधोलिखितश्लोकेषु छन्दो निर्देशः कार्यः ।
रविसङ्क्रान्तसोभाग्यः ______ प्रकाशते।