हिंदी

अधोलिखितयोः श्लोकयोः अन्वयं प्रदर्शयत्‌ । समुद्वहन्तः सलिलातिभार _____________ प्रयान्ति। - Sanskrit (Elective)

Advertisements
Advertisements

प्रश्न

अधोलिखितयोः श्लोकयोः अन्वयं प्रदर्शयत्‌ ।

समुद्वहन्तः सलिलातिभार ______ प्रयान्ति।

एक पंक्ति में उत्तर

उत्तर

वारिधरः बालिकिनाः समद्वहन्तः सालिल अति भारः नदन्तः महत सु शिर्गः महीधराः विश्राम कृत्वा पुनः प्रयान्ति |

shaalaa.com
ऋतुचित्रणम्
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
अध्याय 2: ऋतुचित्रणम् - अभ्यासः [पृष्ठ ११]

APPEARS IN

एनसीईआरटी Sanskrit - Shashwati Class 11
अध्याय 2 ऋतुचित्रणम्
अभ्यासः | Q 9. (क) | पृष्ठ ११

संबंधित प्रश्न

अयं पाठः कस्मात्‌ ग्रन्थात्‌ सङ्कलित:


वसन्ते समन्ततः गिरिशिखराणि कीदृशानि भवन्ति?


मारुतः कीदृशैः कुसुमैः क्रीडन्निव अवलोक्यते?


प्रकीर्णाम्बुधरं नभः कथं विभाति?


कस्यातिभारं समुद्वहन्तः वारिधराः प्रयान्ति?


वर्षर्तौ मत्तगजाः किं कुर्वन्ति?


शरदृतौ चन्द्रः कीदृशो भवति?


कानि पूरयित्वा तोयधरा: प्रयाताः?


कीदृशः आदर्श; न प्रकाशते?


शिशिरर्तौ सरितः कैः भान्ति?


समन्ततः ______ शिखराणि सन्ति |


तोयधराः ______ प्रयाताः |


निःश्वासान्ध आदर्शं इव ______ प्रकाशते |


अधोलिखितानां सप्रसङ्क व्याख्या कायां ।

मारुतः कुसुमैः पश्य सौमित्रे! क्रोडत्निव समन्ततः।


अधोलिखितानां सप्रसङ्क व्याख्या कायां ।

निःश्वासान्ध इवादर्शश्चन्द्रमा न प्रकाशते।


प्रकृतिं प्रत्ययं च योजयित्वा पदरचना कुरुत ।

कृ+क्त्वा (त्वा)


प्रकृतिं प्रत्ययं च योजयित्वा पदरचना कुरुत ।

क्रौड्‌+शतृ। 


प्रकृतिं प्रत्ययं च योजयित्वा पदरचना कुरुत ।

सम्‌+नि+रुध्‌+क्त ।


प्रकृतिप्रत्ययविभागः क्रियताम्‌ ।

त्यक्त्वा ।


प्रकृतिप्रत्ययविभागः क्रियताम्‌ ।

विश्रम्य।


प्रकृतिप्रत्ययविभागः क्रियताम्‌ ।

पतमानः = पत् धातु शानच् प्रत्यय। 


प्रकृतिप्रत्ययविभागः क्रियताम्‌ ।

हिमवान्‌ ।


अधोलिखितान्‌ शब्दान्‌ आश्रित्य वाक्यरचना कुरुत ।

क्रीडन्‌ ।


अधोलिखितान्‌ शब्दान्‌ आश्रित्य वाक्यरचना कुरुत ।

गन्धवान्‌ ।


अधोलिखितान्‌ शब्दान्‌ आश्रित्य वाक्यरचना कुरुत ।

विश्रम्य ।


अधोलिखितान्‌ शब्दान्‌ आश्रित्य वाक्यरचना कुरुत ।

नभः।


अधोलिखितान्‌ शब्दान्‌ आश्रित्य वाक्यरचना कुरुत ।

नदन्तः ।


अधोलिखितान्‌ शब्दान्‌ आश्रित्य वाक्यरचना कुरुत ।

साम्प्रतं  |


अधोलिखितान्‌ शब्दान्‌ आश्रित्य वाक्यरचना कुरुत ।

प्रयाति |


सन्धिं / सन्धिविच्छेदं वा कुरुत ।

सुख + अनिलः + अयम्‌ = ______


अधोलिखितान्‌ शब्दान्‌ आश्रित्य वाक्यरचना कुरुत ।

क्रोडन्‌ + ड्व= ______


अधोलिखितान्‌ शब्दान्‌ आश्रित्य वाक्यरचना कुरुत ।

चन्द्रोऽपि ।


अधोलिखितान्‌ शब्दान्‌ आश्रित्य वाक्यरचना कुरुत ।

निःश्वासन्धः


अधोलिखितानां कर्तृक्रियापदानां समुचितं मेलनं कुरुत ।

प्लवद्खाः नदन्ति
वनान्ताः समाश्वसन्ति
शिखिनः भान्ति
नद्यः ध्यायन्ति
मत्तगजा वर्षन्ति
प्रियाविहीनाः नृत्यन्ति
घनाः वहन्ति

अधोलिखितेषु श्लोकेषु प्रयुक्तालङ्काराणां निर्देशं कुरुत ।

वहन्ति वर्षन्ति ______ प्लवद्गाः।


अधोलिखितान्‌ शब्दान्‌ आश्रित्य वाक्यरचना कुरुत ।

हसो यथा ______ तथाम्बरस्थः।


अधोलिखितश्लोकेषु छन्दो निर्देशः कार्यः ।

हसो यथा ______ तथाम्बरस्थः।


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×