हिंदी

अधोलिखितान्‌ शब्दान्‌ आश्रित्य वाक्यरचना कुरुत । प्रकौर्णाम्बुधरम्‌ । - Sanskrit (Elective)

Advertisements
Advertisements

प्रश्न

अधोलिखितान्‌ शब्दान्‌ आश्रित्य वाक्यरचना कुरुत ।

प्रकौर्णाम्बुधरम्‌ ।

एक पंक्ति में उत्तर

उत्तर

प्रकौर्णाम्बुधरम्‌ -  प्रक्रिर्न+ अबुधरम्

shaalaa.com
ऋतुचित्रणम्
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
अध्याय 2: ऋतुचित्रणम् - अभ्यासः [पृष्ठ १०]

APPEARS IN

एनसीईआरटी Sanskrit - Shashwati Class 11
अध्याय 2 ऋतुचित्रणम्
अभ्यासः | Q 7.2 | पृष्ठ १०

संबंधित प्रश्न

अयं पाठः कस्मात्‌ ग्रन्थात्‌ सङ्कलित:


वसन्ते समन्ततः गिरिशिखराणि कीदृशानि भवन्ति?


प्रकीर्णाम्बुधरं नभः कथं विभाति?


कस्यातिभारं समुद्वहन्तः वारिधराः प्रयान्ति?


वर्षर्तौ मत्तगजाः किं कुर्वन्ति?


कानि पूरयित्वा तोयधरा: प्रयाताः?


अस्मिन्‌ पाठे ' तोयधरा, इत्यस्य के के पर्यायाः प्रयुक्ताः?


कीदृशः आदर्श; न प्रकाशते?


शिशिरर्तौ सरितः कैः भान्ति?


 वारिधराः महीधराणां शुद्धेषु  ______ प्रयान्ति |


तोयधराः ______ प्रयाताः |


निःश्वासान्ध आदर्शं इव ______ प्रकाशते |


अधोलिखितानां सप्रसङ्क व्याख्या कायां ।

मारुतः कुसुमैः पश्य सौमित्रे! क्रोडत्निव समन्ततः।


अधोलिखितानां सप्रसङ्क व्याख्या कायां ।

निःश्वासान्ध इवादर्शश्चन्द्रमा न प्रकाशते।


प्रकृतिं प्रत्ययं च योजयित्वा पदरचना कुरुत ।

क्रौड्‌+शतृ। 


प्रकृतिं प्रत्ययं च योजयित्वा पदरचना कुरुत ।

सम्‌+नि+रुध्‌+क्त ।


प्रकृतिप्रत्ययविभागः क्रियताम्‌ ।

त्यक्त्वा ।


प्रकृतिप्रत्ययविभागः क्रियताम्‌ ।

विश्रम्य।


प्रकृतिप्रत्ययविभागः क्रियताम्‌ ।

समुद्वहन्तः  ।


प्रकृतिप्रत्ययविभागः क्रियताम्‌ ।

हिमवान्‌ ।


अधोलिखितान्‌ शब्दान्‌ आश्रित्य वाक्यरचना कुरुत ।

गन्धवान्‌ ।


अधोलिखितान्‌ शब्दान्‌ आश्रित्य वाक्यरचना कुरुत ।

विश्रम्य ।


अधोलिखितान्‌ शब्दान्‌ आश्रित्य वाक्यरचना कुरुत ।

नदन्तः ।


अधोलिखितान्‌ शब्दान्‌ आश्रित्य वाक्यरचना कुरुत ।

त्यक्त्वा।


अधोलिखितान्‌ शब्दान्‌ आश्रित्य वाक्यरचना कुरुत ।

साम्प्रतं  |


अधोलिखितान्‌ शब्दान्‌ आश्रित्य वाक्यरचना कुरुत ।

शिखिनः।


अधोलिखितान्‌ शब्दान्‌ आश्रित्य वाक्यरचना कुरुत ।

क्रोडन्‌ + ड्व= ______


अधोलिखितान्‌ शब्दान्‌ आश्रित्य वाक्यरचना कुरुत ।

चन्द्रोऽपि ।


अधोलिखितान्‌ शब्दान्‌ आश्रित्य वाक्यरचना कुरुत ।

निःश्वासन्धः


अधोलिखितेषु श्लोकेषु प्रयुक्तालङ्काराणां निर्देशं कुरुत ।

पतितैः पतमानेश्च ______ क्रीडन्निव समन्ततः।


अधोलिखितेषु श्लोकेषु प्रयुक्तालङ्काराणां निर्देशं कुरुत ।

वहन्ति वर्षन्ति ______ प्लवद्गाः।


अधोलिखितान्‌ शब्दान्‌ आश्रित्य वाक्यरचना कुरुत ।

रविसडक्रान्तसोभाग्यः ______ चन्द्रमा न प्रकाशते।


अधोलिखितयोः श्लोकयोः अन्वयं प्रदर्शयत्‌ ।

समुद्वहन्तः सलिलातिभार ______ प्रयान्ति।


अधोलिखितान्‌ शब्दान्‌ आश्रित्य वाक्यरचना कुरुत ।

हसो यथा ______ तथाम्बरस्थः।


अधोलिखितश्लोकेषु छन्दो निर्देशः कार्यः ।

क्वचित्प्रकाशम् ______ शान्तमहार्णवस्य।


अधोलिखितश्लोकेषु छन्दो निर्देशः कार्यः ।

हसो यथा ______ तथाम्बरस्थः।


अधोलिखितश्लोकेषु छन्दो निर्देशः कार्यः ।

रविसङ्क्रान्तसोभाग्यः ______ प्रकाशते।


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×