हिंदी

अधोलिखितश्लोकेषु छन्दो निर्देशः कार्यः । रविसङ्क्रान्तसोभाग्यः ______ प्रकाशते। - Sanskrit (Elective)

Advertisements
Advertisements

प्रश्न

अधोलिखितश्लोकेषु छन्दो निर्देशः कार्यः ।

रविसङ्क्रान्तसोभाग्यः ______ प्रकाशते।

संक्षेप में उत्तर

उत्तर

छन्दः पादौ तु वेदस्य हस्तो कल्पोSथ पठ्यते
ज्योतिषामयनं चक्षुर्निरुक्तं श्रोत्रमुच्यते ।।
शिक्षा घ्राणं तु वेदस्य मुखं व्याकरणं स्मृतम्
तस्मात्सांगमधीयानो ब्रह्मलोके महीयते ।।
"यदक्षरपरिमाणं तच्छन्द:। "
छादयति आवृणोति मन्त्रप्रतिपाद्ययज्ञादीन इति छन्द: |"
वर्णिक मात्रिक भेदयोः एते द्विधा विभक्ताः। यथा आर्यदि मात्रिकछन्दाः  अनुष्टुपादि वर्णिकाः।

अस्मिन् श्लोके अनुष्टुं छन्दः अस्ति

shaalaa.com
ऋतुचित्रणम्
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
अध्याय 2: ऋतुचित्रणम् - अभ्यासः [पृष्ठ ११]

APPEARS IN

एनसीईआरटी Sanskrit - Shashwati Class 11
अध्याय 2 ऋतुचित्रणम्
अभ्यासः | Q 11. (ग) | पृष्ठ ११

संबंधित प्रश्न

अयं पाठः कस्मात्‌ ग्रन्थात्‌ सङ्कलित:


वसन्ते समन्ततः गिरिशिखराणि कीदृशानि भवन्ति?


प्रकीर्णाम्बुधरं नभः कथं विभाति?


कस्यातिभारं समुद्वहन्तः वारिधराः प्रयान्ति?


वर्षर्तौ मत्तगजाः किं कुर्वन्ति?


शरदृतौ चन्द्रः कीदृशो भवति?


कानि पूरयित्वा तोयधरा: प्रयाताः?


कीदृशः आदर्श; न प्रकाशते?


शिशिरर्तौ सरितः कैः भान्ति?


समन्ततः ______ शिखराणि सन्ति |


नभः ककन ______ विभाति।


 वारिधराः महीधराणां शुद्धेषु  ______ प्रयान्ति |


तोयधराः ______ प्रयाताः |


अधोलिखितानां सप्रसङ्क व्याख्या कायां ।

निःश्वासान्ध इवादर्शश्चन्द्रमा न प्रकाशते।


प्रकृतिं प्रत्ययं च योजयित्वा पदरचना कुरुत ।

कृ+क्त्वा (त्वा)


प्रकृतिं प्रत्ययं च योजयित्वा पदरचना कुरुत ।

गन्ध+मतुप्‌।


प्रकृतिं प्रत्ययं च योजयित्वा पदरचना कुरुत ।

सम्‌+नि+रुध्‌+क्त ।


प्रकृतिप्रत्ययविभागः क्रियताम्‌ ।

त्यक्त्वा ।


प्रकृतिप्रत्ययविभागः क्रियताम्‌ ।

विश्रम्य।


प्रकृतिप्रत्ययविभागः क्रियताम्‌ ।

समुद्वहन्तः  ।


प्रकृतिप्रत्ययविभागः क्रियताम्‌ ।

पतमानः = पत् धातु शानच् प्रत्यय। 


प्रकृतिप्रत्ययविभागः क्रियताम्‌ ।

हिमवान्‌ ।


अधोलिखितान्‌ शब्दान्‌ आश्रित्य वाक्यरचना कुरुत ।

क्रीडन्‌ ।


अधोलिखितान्‌ शब्दान्‌ आश्रित्य वाक्यरचना कुरुत ।

गन्धवान्‌ ।


अधोलिखितान्‌ शब्दान्‌ आश्रित्य वाक्यरचना कुरुत ।

विश्रम्य ।


अधोलिखितान्‌ शब्दान्‌ आश्रित्य वाक्यरचना कुरुत ।

नभः।


अधोलिखितान्‌ शब्दान्‌ आश्रित्य वाक्यरचना कुरुत ।

नदन्तः ।


अधोलिखितान्‌ शब्दान्‌ आश्रित्य वाक्यरचना कुरुत ।

त्यक्त्वा।


अधोलिखितान्‌ शब्दान्‌ आश्रित्य वाक्यरचना कुरुत ।

शिखिनः।


अधोलिखितान्‌ शब्दान्‌ आश्रित्य वाक्यरचना कुरुत ।

क्रोडन्‌ + ड्व= ______


अधोलिखितान्‌ शब्दान्‌ आश्रित्य वाक्यरचना कुरुत ।

चन्द्रोऽपि ।


अधोलिखितान्‌ शब्दान्‌ आश्रित्य वाक्यरचना कुरुत ।

निःश्वासन्धः


अधोलिखितानां कर्तृक्रियापदानां समुचितं मेलनं कुरुत ।

प्लवद्खाः नदन्ति
वनान्ताः समाश्वसन्ति
शिखिनः भान्ति
नद्यः ध्यायन्ति
मत्तगजा वर्षन्ति
प्रियाविहीनाः नृत्यन्ति
घनाः वहन्ति

अधोलिखितेषु श्लोकेषु प्रयुक्तालङ्काराणां निर्देशं कुरुत ।

वहन्ति वर्षन्ति ______ प्लवद्गाः।


अधोलिखितान्‌ शब्दान्‌ आश्रित्य वाक्यरचना कुरुत ।

रविसडक्रान्तसोभाग्यः ______ चन्द्रमा न प्रकाशते।


अधोलिखितान्‌ शब्दान्‌ आश्रित्य वाक्यरचना कुरुत ।

हसो यथा ______ तथाम्बरस्थः।


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×