हिंदी

Arts (English Medium) कक्षा १२ - CBSE Question Bank Solutions for Sanskrit (Core)

Advertisements
[object Object]
[object Object]
विषयों
मुख्य विषय
अध्याय
Advertisements
Advertisements
Sanskrit (Core)
< prev  21 to 40 of 578  next > 

मातृभाषया व्याख्यायेताम् ---

देवपितृकार्याभ्यां न प्रमदितव्यम् ।

[0.01] अनुशासनम्
Chapter: [0.01] अनुशासनम्
Concept: undefined > undefined

मातृभाषया व्याख्यायेताम् ---
यान्यनवद्यानि कर्माणि तानि सेवितव्यानि ।

[0.01] अनुशासनम्
Chapter: [0.01] अनुशासनम्
Concept: undefined > undefined

Advertisements

विपरीतार्थकपदैः योजयत -

( क ) सत्यम् अलूक्षा 
( ख ) धर्मम् अश्रद्धया
( ग ) श्रद्धया अनवद्यानि
( घ ) अवद्यानि अधर्मम्
( ङ ) लूक्षाः असत्यम्
[0.01] अनुशासनम्
Chapter: [0.01] अनुशासनम्
Concept: undefined > undefined

अधोनिर्दिष्टेषु पदेषु प्रकृति -
प्रत्यय - विभागं कुरुत - प्रमदितव्यम्

[0.01] अनुशासनम्
Chapter: [0.01] अनुशासनम्
Concept: undefined > undefined

अधोनिर्दिष्टेषु पदेषु प्रकृति -
प्रत्यय - विभागं कुरुत - अनवद्यम्

[0.01] अनुशासनम्
Chapter: [0.01] अनुशासनम्
Concept: undefined > undefined

अधोनिर्दिष्टेषु पदेषु प्रकृति -
प्रत्यय - विभागं कुरुत - उपास्यम्

[0.01] अनुशासनम्
Chapter: [0.01] अनुशासनम्
Concept: undefined > undefined

अधोनिर्दिष्टेषु पदेषु प्रकृति -
प्रत्यय - विभागं कुरुत - अनुशासनम्

[0.01] अनुशासनम्
Chapter: [0.01] अनुशासनम्
Concept: undefined > undefined

अयं पाठ: कस्मात् ग्रन्थात् संकलित:?

[0.02] न त्वं शोचितुमर्हसि
Chapter: [0.02] न त्वं शोचितुमर्हसि
Concept: undefined > undefined

बुद्धचरितस्य रचयिता कः अस्ति?

[0.02] न त्वं शोचितुमर्हसि
Chapter: [0.02] न त्वं शोचितुमर्हसि
Concept: undefined > undefined

नृणां वरः कः अस्ति?

[0.02] न त्वं शोचितुमर्हसि
Chapter: [0.02] न त्वं शोचितुमर्हसि
Concept: undefined > undefined

अश्वपृष्ठात् कः अवातरत्?

[0.02] न त्वं शोचितुमर्हसि
Chapter: [0.02] न त्वं शोचितुमर्हसि
Concept: undefined > undefined

स्नापयत्रिव चक्षुषा प्रीतः कम् अब्रवीत्?

[0.02] न त्वं शोचितुमर्हसि
Chapter: [0.02] न त्वं शोचितुमर्हसि
Concept: undefined > undefined

स्वजनस्य विपर्यये का स्थितिः भवति ?  

[0.02] न त्वं शोचितुमर्हसि
Chapter: [0.02] न त्वं शोचितुमर्हसि
Concept: undefined > undefined

महाबाहुः संतप्तमनसे किं ददौ ? 

[0.02] न त्वं शोचितुमर्हसि
Chapter: [0.02] न त्वं शोचितुमर्हसि
Concept: undefined > undefined

बुद्धः किमर्थं तपोवनं प्रविष्टः ?

[0.02] न त्वं शोचितुमर्हसि
Chapter: [0.02] न त्वं शोचितुमर्हसि
Concept: undefined > undefined

त्वं कीदृशं मां न शोचितुमर्हसि ?

[0.02] न त्वं शोचितुमर्हसि
Chapter: [0.02] न त्वं शोचितुमर्हसि
Concept: undefined > undefined

कस्मिन् सति कस्य अकालः नास्ति ?

[0.02] न त्वं शोचितुमर्हसि
Chapter: [0.02] न त्वं शोचितुमर्हसि
Concept: undefined > undefined

अधोलिखितेषु सन्धि कुरुत 

त्यागात् + न 

[0.02] न त्वं शोचितुमर्हसि
Chapter: [0.02] न त्वं शोचितुमर्हसि
Concept: undefined > undefined

अधोलिखितेषु सन्धि कुरुत 

च + एव 

[0.02] न त्वं शोचितुमर्हसि
Chapter: [0.02] न त्वं शोचितुमर्हसि
Concept: undefined > undefined

अधोलिखितेषु सन्धि कुरुत 

विश्लेष: + तस्मात् 

[0.02] न त्वं शोचितुमर्हसि
Chapter: [0.02] न त्वं शोचितुमर्हसि
Concept: undefined > undefined
< prev  21 to 40 of 578  next > 
Advertisements
Advertisements
CBSE Arts (English Medium) कक्षा १२ Question Bank Solutions
Question Bank Solutions for CBSE Arts (English Medium) कक्षा १२ Accountancy
Question Bank Solutions for CBSE Arts (English Medium) कक्षा १२ Business Studies
Question Bank Solutions for CBSE Arts (English Medium) कक्षा १२ Computer Science (Python)
Question Bank Solutions for CBSE Arts (English Medium) कक्षा १२ Economics
Question Bank Solutions for CBSE Arts (English Medium) कक्षा १२ English Core
Question Bank Solutions for CBSE Arts (English Medium) कक्षा १२ English Elective - NCERT
Question Bank Solutions for CBSE Arts (English Medium) कक्षा १२ Entrepreneurship
Question Bank Solutions for CBSE Arts (English Medium) कक्षा १२ Geography
Question Bank Solutions for CBSE Arts (English Medium) कक्षा १२ Hindi (Core)
Question Bank Solutions for CBSE Arts (English Medium) कक्षा १२ Hindi (Elective)
Question Bank Solutions for CBSE Arts (English Medium) कक्षा १२ History
Question Bank Solutions for CBSE Arts (English Medium) कक्षा १२ Informatics Practices
Question Bank Solutions for CBSE Arts (English Medium) कक्षा १२ Mathematics
Question Bank Solutions for CBSE Arts (English Medium) कक्षा १२ Physical Education
Question Bank Solutions for CBSE Arts (English Medium) कक्षा १२ Political Science
Question Bank Solutions for CBSE Arts (English Medium) कक्षा १२ Psychology
Question Bank Solutions for CBSE Arts (English Medium) कक्षा १२ Sanskrit (Core)
Question Bank Solutions for CBSE Arts (English Medium) कक्षा १२ Sanskrit (Elective)
Question Bank Solutions for CBSE Arts (English Medium) कक्षा १२ Sociology
Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×