Advertisements
Chapters
1: आद्यकृषकः पृथुवैन्यः।(गद्यम्)
▶ 2: व्यसने मित्रपरीक्षा। (गद्यम्)
3: सूक्तिसुधा। (पद्यम्)
#: अभ्यासपत्रम् - १।
*: व्यञ्जनान्ताः।
4: स एव परमाणुः। (संवादः)
5: युग्ममाला (पद्यम्)
#: अभ्यासपत्रम् - २
*: लकारजगत्। (धातवः- द्वितीय: समूह:, वाच्यपरिचय:, लिट्)।
6: संस्कृतनाट्ययुग्मम्। (संवादः)
7: वाचनप्रशंसा।। (पद्यम्)
*: समासा:।
8: नदीसूक्तम्। (संवादः)
9: आदिशक्ङराचार्य:। (गद्यम्)
#: अभ्यासपत्रम् - ३
*: धातुसधित-विशेषणानि।
Chapter *: शतृ-शानच्-प्रत्ययान्तानि। (कर्तरि- वर्तमानकालवाचक - धातुसाधित -विशेषणानि।)
10: चित्रकाव्यम्। (पद्यम्)
11: मानवताधर्मः। (पद्यम्)
#: अभ्यासपत्रम् - ४
*: णिजन्ताः (प्रयोजकाः)।
*: सङ्ख्याविश्वम्।
Chapter *: व्याकरणवीथि।

Advertisements
Solutions for Chapter 2: व्यसने मित्रपरीक्षा। (गद्यम्)
Below listed, you can find solutions for Chapter 2 of Maharashtra State Board Balbharati for Sanskrit (Composite) - Anand 10 Standard SSC Maharashtra State Board.
Balbharati solutions for Sanskrit (Composite) - Anand 10 Standard SSC Maharashtra State Board 2 व्यसने मित्रपरीक्षा। (गद्यम्) भाषाभ्यासः [Pages 10 - 11]
पूर्णवाक्येन उत्तरं लिखत ।
अरण्ये कौ निवसतः स्म?
पूर्णवाक्येन उत्तरं लिखत ।
काकः किम् उपादिशत् ?
पूर्णवाक्येन उत्तरं लिखत ।
मृगः प्रत्यहं क्षेत्रं गत्वा किम् अकरोत् ?
पूर्णवाक्येन उत्तरं लिखत ।
क्षुद्रबद्धिः कुत्र निभृतं स्थितः ?
पूर्णवाक्येन उत्तरं लिखत ।
शृगालः केन हतः ?
कः क वदति?
'वनेऽस्मिन् एकं सस्यपूर्णं क्षेत्रमस्ति।'
कः क वदति ?
'मित्र, छिन्थि तावन्मम बन्धनम् |'
कः क वदति ?
'मित्र, छिन्थि तावन्मम बन्धनम् |'
कः कं वदति?
'सः वज्वकः करस्ते ?'
उत्तरपदं लिखत ।
काकोऽवदत् = काकः + ______ |
उत्तरपदं लिखत।
मृगेणोक्तम् = मृगेण + ______ |
उत्तरपदं लिखत ।
जम्बृकोऽयम् = जम्बूकः + ______
पूर्वपदं लिखत ।
मृगोऽब्रवीत् = ______ + अब्रवीत्
पूर्वपदं लिखत ।
वातेनोदरम् = ______ + उदरम् ।
पूर्वपदं लिखत ।
मृतोऽसि =______ + असि।
माध्यमभाषया उत्तरत।
'स नरः शत्रुनन्दनः' इति वचनं कथायाः आधारेण स्पष्टीकरुत।
माध्यमभाषया उत्तरत।
काकेन कः उपायः उक्तः?
विरुद्धर्थकशब्दं लिखत ।
दृढः - ______
विरुद्धार्थकशब्दं लिखत ।
मैत्री - ______
विरुद्धार्थकशब्दं लिखत ।
बद्धः - ______
विरुद्धार्थकशब्द लिखत ।
प्रभूतम् - ______
अमरकोषात् समानार्थकं शब्द योजयित्वा वाक्यं पुनर्लिखत ।
अरण्ये मृगः काकः च स्नेहेन निवसतः ।
अमरकोषात् समानार्थकं शब्द योजयित्वा वाक्यं पुनर्लिखत ।
जम्बूकः तेन सह मृगस्य निवासस्थानं गतः ।
अमरकोषात् समानार्थकं शब्द योजयित्वा वाक्यं पुनर्लिखत ।
मृगमन्विष्यन् काक: तत्र उपस्थितः ।
स्तम्भमेलनं कुरुत।
विशेषणम् | विशेष्यम् |
दृढः | लगुडेन |
क्षिप्तेन | दिने |
एकस्मिन् | मृगः |
लगुडहस्तः | बन्धः |
क्षत्रपतिः |
तालिकां पूरयत ।
वक्त्रा संवादं मेलयत | |
जम्बूकः | मृगः |
______ | ______ |
______ | ______ |
(मञ्जूषा - त्रायस्व माम्, दर्शयामि त्वाम्, दृढोऽयं बन्धः, छिन्धि मम बन्धनम्)
तालिकां पूरयत ।
वक्त्रा संवादं मेलयत | |
मृगः | काकः |
______ | ______ |
______ | ______ |
(मञ्जूषा - अलं विवादेन, कोऽयं द्वितीयः ?, (एवमस्तु, अस्मत्सख्यम् इच्छति।)
जालरेखाचित्रं पूरयत ।
Solutions for 2: व्यसने मित्रपरीक्षा। (गद्यम्)

Balbharati solutions for Sanskrit (Composite) - Anand 10 Standard SSC Maharashtra State Board chapter 2 - व्यसने मित्रपरीक्षा। (गद्यम्)
Shaalaa.com has the Maharashtra State Board Mathematics Sanskrit (Composite) - Anand 10 Standard SSC Maharashtra State Board Maharashtra State Board solutions in a manner that help students grasp basic concepts better and faster. The detailed, step-by-step solutions will help you understand the concepts better and clarify any confusion. Balbharati solutions for Mathematics Sanskrit (Composite) - Anand 10 Standard SSC Maharashtra State Board Maharashtra State Board 2 (व्यसने मित्रपरीक्षा। (गद्यम्)) include all questions with answers and detailed explanations. This will clear students' doubts about questions and improve their application skills while preparing for board exams.
Further, we at Shaalaa.com provide such solutions so students can prepare for written exams. Balbharati textbook solutions can be a core help for self-study and provide excellent self-help guidance for students.
Concepts covered in Sanskrit (Composite) - Anand 10 Standard SSC Maharashtra State Board chapter 2 व्यसने मित्रपरीक्षा। (गद्यम्) are व्यसने मित्रपरीक्षा।, व्याकरणवीथि [दशमी कक्षा], वाक्यरचना, अमरकोष:।, परिशिष्टम्।, शब्दकोष:।, वाक्यनिर्माणम्।, धातुरुपाणि।.
Using Balbharati Sanskrit (Composite) - Anand 10 Standard SSC Maharashtra State Board solutions व्यसने मित्रपरीक्षा। (गद्यम्) exercise by students is an easy way to prepare for the exams, as they involve solutions arranged chapter-wise and also page-wise. The questions involved in Balbharati Solutions are essential questions that can be asked in the final exam. Maximum Maharashtra State Board Sanskrit (Composite) - Anand 10 Standard SSC Maharashtra State Board students prefer Balbharati Textbook Solutions to score more in exams.
Get the free view of Chapter 2, व्यसने मित्रपरीक्षा। (गद्यम्) Sanskrit (Composite) - Anand 10 Standard SSC Maharashtra State Board additional questions for Mathematics Sanskrit (Composite) - Anand 10 Standard SSC Maharashtra State Board Maharashtra State Board, and you can use Shaalaa.com to keep it handy for your exam preparation.